________________
.
.
SHE
मूलं.८६ त'मित्यादि निगमनम्। .
उक्ता भङ्गसमुत्कीर्तनता, अथ भङ्गोपदर्शनतां प्रतिपिपादयिषुराह
मू.(८७) एआए णं नेगमववहारणं भंगसमुक्तित्तणयाए किं पओअणं?, एआए णं नेगमववहारणं भंगसमुक्कितणयाए भंगोवदंसणया कोरइ ।
वृ. 'एतया' भङ्गसमुत्कीर्तनतया कि प्रयोजनमिति, अत्रोत्तरमाह-'एआए ण'मित्यादि, 'एतया' भङ्गसमुत्कीर्तनतया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति-भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्तं, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुकस्कन्धादिकं कथयिष्यते, तच्च सूत्रे समुत्कोतित एव कथयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वाद्, अतो युक्तं भङ्गसमुत्कीर्तनतायां भङ्गोप्रदर्शनताप्रयोजनम् । अत्राऽऽह-ननु भङ्गोपदर्शनतायां वाच्यस्य त्र्यणुकस्कन्धादेः कथनकाले आनुपूर्व्यादिसूत्रं पुनरप्यत्कीर्तयिष्यति, तत् किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति, सत्यं, किन्तु भङ्गसमुत्कीर्तनतासिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यावाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गतः पुनरपि समुत्कीर्तनं करिष्यते, न मुख्यतयेत्यदोषः, यथा हि 'संहिता च पदं चैवे'त्यादिव्याख्याक्रमे सूत्रं संहिताकाले समुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते तद्वदनापीति भावः ।
अथ केयं पुनर्भङ्गोपदर्शनतेति प्रश्नपूर्वकं तामेव निरूपयितुमाह
मू.(८८)से किंतं नेगमववहारणं भंगोवदंसणया?, २ तिपएसिए आनुपुव्वी १ परमाणुपोग्गले अनानुपुव्वी २ दुपएसिए अवत्तव्वए ३ अहवा तिपएसिया आनुव्युवीओ परमाणुपोग्गला अनानुपुव्वीओ दुपएसिया अवत्तव्ययाइं ३, अहवा तिपएसिए अ परमाणुपोग्गले अ आनुपुची अ अनानुपुव्वी अ४ चउभंगो, अहवा तिपएसिए य दुपएसिए अ आनुवव्वी अ अवत्तव्वयए य चउभंगो, अहवा परमाणुपोग्गले अदुपएसिए य अनानुपुब्वी य अवतव्वए य चउभंगो १२
अहवा तिपएसिए अ परमाणुपोग्गले अदुपएसिए अ अनानुपुव्वी अ आनुपुब्बी अ अवतव्बए अ१ अहवातिपएसिए अपरमाणुपोग्गले अदुपएसिया यआनुपुव्वीअ अनानुपुची अ अवत्तव्बयाई च २ अहवा तिपएसिए अ परमाणुपोग्गला अदुपएसिए अ आनुपुव्वी अ अनानुपुव्वीओ अ अवत्तव्चए अ ३ अहवा तिपएसिए अ परमाणुपोग्गला य दुपएसिया अ आनुपुब्बी अ अनानुपुव्वी अ अवत्तव्बयाई च४ अहवा तिपएसिए य परमाणुपोग्गले अदुपएसिएअआनुपुव्वीओ अअनानुपुब्बीअअवत्तव्वए अ५ अहवातिपएसिआय परमाणुपोग्गले अ दुपएसिआ य आनुपुव्वीओ अ अनानुपुव्वी अअवत्तव्बयाई च ६ अहवा तिपएसिआ य परमाणुपोग्गला य दुपएसिआ य आनुपुव्वी अ अनानुपुब्बी अ अवत्तव्वयाई च८
से तं नेगमववहारणं भंगोवदसणया।
वृ. 'तिपएसिए आनुपुच्ची'त्ति त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, त्रिप्रदेशिकस्कन्धलक्षणेनार्थेनानुपूर्वीति भङ्गको निष्पद्यत इत्यर्थः, एवं परमाणुपुद्गललक्षणोऽर्थोनानुपूर्वीत्युच्यते, द्विप्रदेशिकस्कन्धलक्षणः अर्थोऽवक्तव्यकमुच्यते, एवं बहवस्त्रिप्रदेशिका आनुपूर्व्यः बहवः परमाणुपुद्गला अनानुपूर्को बहवो द्विपदेशिकस्कन्धा अवक्तव्यकानिति षण्णां प्रत्येक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org