________________
-
३६०
अनुयोगद्वार-चूलिकासूत्रं मू.(१९३) छहोसे अट्ठगणे तिनि अवित्ताई दो य भणिईओ।
• जो नाही सो गाहिइ. सुसिक्खिओ रंगमज्झमि॥ मू.(१९४) भीअंदुअ उप्पिच्छं उत्तालं च कमसो मुनेअव्वं ।
___ कागस्समनुनासं छदोसा होंति गेअस्स। मू.(१९५) पुनं रत्तं च अलंकिअंच वत्तं च तहेवमविषुटुं।
महुरं समं सुललिअं अट्ठ गुणा होति गेअस्स। मू. (१९६) उरकंउसिरविसुद्धं च गिज्जते मउअरिभिअपदबद्धं ।
समतालपडुक्खेवं सत्तस्सरसीभरंगीयं ।। मू. (१९७) अक्खरसमं पदसमंतालसमं लयसमं च गेहसमं।
नीससिओससिअसमं संचारसमं सरा सत्त। मू.(१९८) निदोसं सारमंतं च, हेउजुत्तमलंकियं ।
उवनीअंसोवयारंच, मिअंमहरमेव य॥ मू.(१९९) समु अद्भसमं चेव, सव्वत्थ विसमं च जं।
तित्रि वित्तपयाराई, चउत्थं नोवलब्भइ ।। मू. (२००) सक्कया पायया चेव, भणिईओ होंति दोन्नि वा।
सरमंडलंमि गिज्जते, पसत्था इसिभासिआं॥ मू.( २०१) केसी गायइ महुरं केसी गायइ खरंच रुक्खं च।
केसी गायइ चउरं केसी अविलंबिअंदंतं केसी ? । मू.( २०२) विस्सरं पुण केरिसी। गाथाऽधिकमिदं ।
गोरी गायति महरंसामा गायइ खरंच रुक्खं च।
काली गायइ चउरं काणा य विलंबिअंदुतं अंधा। मू.( २०३) विस्सरं पुण पिंगला । गाथाऽधिकमिदमपि ।
सत्त सरा तओ गामा, मुच्छणा इक्कवीसई।
ताणा एगूनपन्नासं सम्मत्तं सरमंडलं॥ मू.(२०४)
से तं सत्तनामे। वृ. षड् दोषा वर्जनीयास्तानाह-'मीयं गाहा भोतमन्त्रस्तमानसं यद्गीयते इत्येको दोषः १ द्रुतं- त्वरितम् २, उप्पिछंश्वासयुक्तं त्वरितं च, पाठान्तरेण 'रहस्सं'त्ति हस्वस्वरं लघुशब्दमित्यर्थः ३, उत्तालम्-उत्-प्राबल्यार्थे अतितालमस्थानतालं चेत्यर्थ: तालस्तु कंसिकादिशब्दविशेषः ४ काकस्वरं-श्लक्षणाश्रव्यस्वरम् ५, अनुनासं-नासाकृतस्वरम् ६ एते षड्दोषा गीतस्य भवन्ति।
अष्टौ गुणानाह-'पुण्णं'गाहा, स्वरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्णं १, गेयरागेण रक्तस्य-भावितस्य रक्तम् २, अन्यान्यस्फुटशुभस्वरविशेषाणां करणादलंकृतम् ३, अक्षरस्वरफुटकरणादव्यक्तं ४, विक्रोशनमिव यद्विस्वरं न भवति तदविघुष्टं ५, मधुमत्तकोकिलारुतवन्मधुरस्वरं६, तालवंशस्वरादिसमनुतं समं७, स्वरघोलनाप्रकारेण सुष्टु-अतिशयेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org