________________
मूलं - १८४ पू. ( १८४ )
मग्गी कोरविआ हरिया, रयणी अ सारकंता य ।
छट्ठी अ सारसी नाम, सुद्धसज्जा य सत्तमा ।
मू. ( १८५ ) मज्झिमगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ, तंजहा मू. (१८६ ) उत्तरमंदा रयणी, उत्तरा उत्तरासमा । समोक्कंता य सोवीरा, अभिरूवा होइ सत्तमा ॥ मू. ( १८७ ) गंधारगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ, तंजहापू. (१८८ ) नंदी अ खुड्डिआ पूरिमा य चउत्थी अ सुद्धगंधारा । उत्तरगंधारावि असा पंचमिआ हवइ मुच्छा ॥ सुट्टुत्तरमायामा सा छुट्टी सव्वओ य नायव्वा । अह उत्तरायया कोडिमा य सा सत्तमी मुच्छा ॥
मू. (१८९ )
वृ एतच्चिरन्तनमुनिगाथाभ्यां व्याख्यायते - यथा
"सञ्जाइतिहागामो, ससमूहो मुच्छणाण वित्रेओ ।
ता सत्त एकमेक्के तो सत्तसराण इगवीसा ॥१॥ अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्ता व मुच्छिओ इव कुणई मुच्छंव सो वत्ति ॥ २ ॥"
पू. ( १९० )
कर्ता वा मूच्छित इव ताः करोतीति मूर्च्छना उच्यन्ते, 'मुच्छं व सो वत्ति' मूर्च्छन्निव वा स कर्ता ताः करोतीति मूर्च्छना उच्यन्त इत्यर्थः, मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगतस्वरप्राभृते भणिताः, इदानीं तु तद्विनिर्गतेभ्यो भरतविशाखिलादिशास्त्रेभ्यो विज्ञेया इति । सत्त सरा करो हवंति ? गीयस्स का हवइ जोणी । कइसमया ओसासा, कइ वा गीयरस आगारा ॥ सत्त सरा नाभीओ हवंति गीयं च रुइयजोणी । पायसमा ऊसासा तिनि य गीयरस आगारा ॥ आइमउ आरभंता समुव्वहन्ता य मज्झयारंमि । अवसाने उज्झता तिन्निवि गीयस्स आगारा ॥
मू. (१९१ )
पू. (१९२ )
तथा
वृ. इह चत्वारः प्रश्नाः, तत्र कृतः इति कस्मात् स्थानात् सप्त स्वरा उत्पद्यन्ते, का योनिरिति का जाति:, तथा कति समया येषु ते कतिसमया - उच्छासाः, किं परिमाणकाला इत्यर्थः, आकारा:- आकृतयः स्वरूपाणि इत्यर्थः । उत्तरमाह-'सत्त सरा नाभीओ' इत्यादिगाथा स्पष्टा, नवरं रुदितं योनिः - समानरूपतया जातिर्यस्य तद् रुदितयोनिकं, पादसमा उच्च्छासाः, यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्समया उच्छासा गीते भवन्तीत्यर्थः आकारानाह - 'आइ' गाहा, त्रयो गीतस्याकाराः - स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते सम्बन्धः, किं कुर्वाणा इत्याह-'आरंभन्त 'त्ति आरम्भमाणा गीतमिति गम्यते, कथंभूतमित्याह- 'आइमउ'त्ति आदौ - प्रथमतो मृदु-कोमलं आदिमृदु, तथा समुद्वहन्तश्च कुर्वन्तश्च महतीं गीतध्वनिमिति गम्यते, 'मध्यकारे' मध्यमभागे, तथा अवसाने च क्षपयन्तो, गीतर्ध्वानं मन्द्रीकुर्वन्ति इत्यर्थः, आदौ मृदु मध्ये तारं पर्यन्ते मन्द्रं गीतं कर्तव्यम्, अत एते मृदुतादयस्त्रयो गीतस्याकारा भवन्तीति तात्पर्यं । किन्तु -
www.jainelibrary.org
Jain Education International
३५९
For Private & Personal Use Only