________________
मूल-११७
३२३ समोअरंति अनानुपुचीदव्वेहिं अवत्तव्बगदब्वेहि?, तिन्निवि सट्टाणे समोअरंति, सेतंसमोआरे।
से किं तं अनुगमे?, २ अट्टविहे पत्रत्ते, तंजहामू.(११८) संतपयपरूवणया जाव अप्पाबहुं नत्थि।।
मू.(११९) संहगस्स आनुपुब्बीदव्वाइं कि अस्थि नत्थि?, नियमा अस्थि, एवं तिनिव, सेसगदाराई जहा दव्वानुपुब्बीए संगहस्स तहा खेत्तानुपुवीएपि भाणिअव्वाई, जाव से तं अनुगमे । से तं संगस्स अनोवनिहिआ खेत्तानुपुच्ची। सेतं अनोवनिहिआ खेत्तानुपुची।
वृ.इह संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण निखिलं भावनीयं, नवरं क्षेत्रप्राधान्यादत्र 'तिपएसोगाढा आनुपुव्यी जाव असंखेज्जपएसोगाढा आनुपुव्वी एगपएसोगाढा अनानुपुव्वी दुपएसोगाढा अवत्तव्वए'इत्यादि वक्तव्यं, शेप तथैवेति ।। उक्ता अनौपनिधिकी क्षेत्रानुपूर्वी, अथोपनिधिकीं तां निदिदिक्षुराह
मू.(१२०) से कितं उवनिहिआ खेत्तानुपुची?, २तिविहा पन्नत्ता, तंजहा-पुन्वानुपुब्बी पच्छानुपुव्वी अनानुपुवी से किंतं पुव्वानुपुवी?, २ अहोलोए तिरिअलोए, से तं पुव्वानुपुवी। से कितिपच्छानुपुवी?, २ उडलोए तिरिअलोए अहोलोए, से तं पच्छानुपुची। से किंतं अनानुपुवी?, २ एआए चेव एगाइआए एगुत्तरिआए तिगच्छगयाए सेढीए अन्नमनभासो दुरूवूणो, से तं अनानुपुवी।
वृ.अत्र व्याख्या पूर्ववत् कर्तव्या, नवरंतत्र द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहतानि अत्र तु क्षेत्रानुपूर्व्यधिकारादधोलोकादिक्षेत्रविशेषा इति, इह चोधिश्चतुर्दशरज्ज्चायतस्य विस्तरतस्त्वनियतस्स पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभागा: सम्पद्यन्ते, तवास्यां रत्नप्रभायां बहुसमभूआगे मेरुमध्ये नभःप्रतरद्वयेऽष्टप्रदेशो रुचकः समस्ति, तस्य च प्रतरद्वयस्य मध्ये एकस्मादधस्तनप्रतरादारभ्याधोऽभिमुखं नव योजनशतानि परिहत्य परतः सातिरेकसप्तरज्ज्वायतोऽधोलोकः, तत्र लोक्यतेकेवलिप्रज्ञया परिच्छिद्यत इति लोकः, अधोव्यवस्थितो लोकोऽधोलोकः, अथवा अधःशब्दोऽशुभपर्यायः, तत्र च क्षेत्रानुभावाद् बाहुल्येनाशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्रव्ययोगादध:-अशुभो लोकोऽधोलोकः, उक्तं च
"अहव अहोपरिणामो खेत्तनुभावेन जेण ओसन्नं ।
असुभो अहोत्ति भणिओ दव्वाणं तेनऽहोलोगो॥"त्ति, तस्यैव रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्ध्वं नव योजनशतानि परिहत्य परत किञ्चिन्न्यूनसप्तरज्ज्वायत ऊर्ध्वलोकः, ऊर्ध्वम्-उपरिव्यवस्थापितो लोक: ऊर्वलोकः, अथवा ऊर्वशब्दः शुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद, द्रव्याणां प्राय: शुभ एव परिणामा भवन्ति, अतः शुभपरिणामवद्रव्ययोगादूर्ध्वः-शुभो लोक ऊर्वलोकः, उक्तं च
"उड़ति उवरि जंचिय सभखित्तं खेत्तओ यदव्वगणा।
उप्पझंति सुभा वा तेण तओ उड्डलोगोत्ति ॥" तयोश्चाधोलोकोज़लोकयोर्मध्ये अष्टादशयोजनशतानि तिर्यग्लोकः, समयपरिभाषया तिर्यग्-मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः, अथवा तिर्यकशब्दो मध्यमपर्यायः, तत्र च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org