________________
३५४
अनुयोगद्वार - चूलिकासूत्रं
उवसंता कसाया खइअं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उवसमिएखइए पारिणामिअनिप्फन्त्रे ८, कयरे से नामे उवसमिएखओवसमिएपारिणामिअनिष्पन्ने ?, उवसंता कसाया खओवसमिआई इंदिआई पारिणामिए जीवे, एस णं से नामे उवसमिएखओवसमिएपारिणामिअनिष्पन्ने ९, कयरे से नामे खइएखओवसमिएपारिणामिअनिष्पत्रे ?, खइअं सम्मत्तं अखोवसमिआई इंदिआई पारिणामिए जीवे, एस णं से नामे खइएखओवसमिऐपारिणामि अनिष्पन्ने १० ।
घृ. एतदप्यौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकभावपञ्चकं भूम्यादावालिख्य तत आद्यभावद्वयस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, इत्यादिक्रमेण दशापि भावनीयाः, एतानेवं स्वरूपतो विवरीषुराह
कयरे से नामे उदइएउवसमिए' इत्यादि, व्याख्या पूर्वानुसारतोऽत्रापि कर्तव्या, नवरमचौदयिक क्षायिकपारिणामिकभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः संभवति, तथाहिऔदयिकी मनुष्यगतिः क्षायिकाणि ज्ञानदर्शनचारित्राणि पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य भवन्ति, औपशमिकस्त्विह नास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वात्, मोहनीयस्य च केवलीन्यसम्भवात्, तथा क्षायोपशमिकोऽप्यत्रापास्य एव, क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवाद्, 'अतीन्द्रियाः केवलिन' इत्यादिवचनात्, तस्मात् पारिशेष्याद्यथोक्तभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः सम्भवति, षष्ठस्त्वौदयिकक्षायोपशमिकपारिणामिकभावनिष्पन्नो नारकादिगतिंचतुष्ट्येऽपि संभवति, तथाहि - औदयिकी अन्यतरा गतिः क्षायोपशामिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येवमेतद्भावत्रयं सर्वास्यपि गतिषु जीवानां प्राप्यत इति, शेषास्त्वष्टौ त्रिकयोगाः प्ररूपणामात्रं, काप्यसम्भवादिति भावनीयं । चतुष्कसंयोगोन्निर्दिशन्नाह
मू. (१६३ वर्तते ) तत्थ णं ते जे तं पंच चउक्कसंजोगा ते नं इमे-अत्थि नामे उदइएउवसमिएखइएखओवसमनिप्फने १ अत्थि नामे उदइएउवसमिएखइएपारिणामिअनिप्फने २ अत्थि नामे उदइएउवसमिएखओवसमिएपारिणामिअनिप्पत्रे ३ अत्थि नामे उदइएखइएखओवसमिए- पारिणमिअनिष्पन्ने ४ अस्थि नामे उवसमिएखइएखहओवसमिएपारिणामिअनिप्पन्ने ५,
कयरे से नामे उदइएउवसमिएखइएखओवसमनिप्पत्रे ?, उदइएत्ति मनुस्से उवसंता कसाया खइअं सम्मत्तं खओवसमिआई इंदिआई, एस नं से नामे उदइएउवसमिएखइएखओवसमिनिष्कने १, कयरे से नामे उदइएउवसमिएखइएपारिणामिअनिप्फन्ने ?, उदइएत्ति मनुस्से उवसंता कसाया खइअं सम्मत्तं पारिणामिए जीवे, एस नं से नामे उदइएउवसमिएखइएपारिणामिअनिप्फने २, कयरे से नामे उदइएडवसमिएखओवसमिएपारिणामि अनिप्पन्ने ?, उदइएत्ति मनुस्से उवसंता कसाया खओवसमिआई इंदिआई पारिणामिए जीवे, एस नं से नामे उदइएउवसमिएखओव० पारिणा० ३, कयेर से नामं उदवइखइएखओवसमिएपारिणामिअनिष्पन्ने ?, उदइएत्ति मनुस्से खइअं सम्मत्तं अखोवसमिआई इंदिआई पारिणामिए जीवे, एस नं से नामे उदइएखइएखओवसमिएपारिणामिअनिष्पन्त्रे४, कयरे से नामे उवसमिएखइएखओवसमिएपारिणामिअनिप्फन्ने ?, उबसंता कसाया खइअं सम्मत्तं खओवसमिआई इंदिआई
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org