________________
४५६
अनुयोगद्वार-चूलिकासूत्रं तदुक्तम्
"सर्वं क्षणिकमित्येतद. ज्ञात्वा को न प्रवर्तते?।
विषयादौ विपाको मे, न भावीति विनिश्चयाद्॥" इत्यादि, यतश्चैवं ततो मिथ्यादर्शनं, ततश्च मिथ्यादर्शनमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं साङ्घयादिसमयानामप्यन्थत्वादियोजना स्वबुद्ध्या कार्येति। तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपेक्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः, स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यताऽन्तर्भाव एव, प्रोक्तं च महामतिना
___ “नयास्तव स्यात्पदलाञ्छिता इमे, रसोपदिग्धा इव लोहधातवः ।
भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः।।" इत्यादि, सेयं वक्तव्यतेति निगमनं । वक्तव्यता समाप्ता । साम्प्रतमर्थाधिकारावसर:-- मू.(३१९)से किंतं अस्थाहिगारे?, २ जो अस्स अज्झयणस्स अत्थाहिगारो, तंजहामू.( ३२०) सावज्जजोगविरई उकित्तण गुणवओ य पडिवत्ती।
खलियस्स निंदना वणतिगिच्छ गुणधारणा चेव॥ मू.(३२१) से तं अत्याहिगारे।
व. तत्र यो यस्य सामायिकाद्यध्ययनस्यात्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च 'सावञ्जजोगविरई'त्यादिगाथावसरे प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः-अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति।
अथ समवतारं निरूपयितुमाह
मू.(३२२) से किंतंसमोआरे?, २ छब्बिहे पन्नत्ते, तंजहा-नामसमोआरे ठवणासमोआरे दव्वसमोआरे खेतसमोआरे कालसमोआरे भावसमोआरे । नामठवणाओ पुव्वं वनिआओ जाव से तं भविअसरीरदव्वसमोआरे।
से किं तं जाणयसरीरभविअसरीरवइरिते दव्वसमोआरे?, २ तिविहे पन्नत्ते, तंजहाआयसमोआरे परसमोआरे तदुभयसमोआरे, सव्वदव्वावि णं आयसमोआरेणं आयभावे समोअरंति, परसमोआरेणं जहा कुंडे बदराणि, तदुभयसमोआरेणं जहा घरे खंभो आयभावे अ, जहा घडे गीवा आयभावे अ, जहा घडे गोवा आयभावे अ, अहवा जाणयसरीरभवियसरीरवइरिते दव्वसमोआरे दुविहे पन्नते, तंजहा-आयसमोआरे अ तदुभयसमोआरे । __ चउसडिआ आयसमोआरेणं आयभावे समोयरइ, तदुभयसमोआरेणं बत्तीसिआए समोअरइ आयभावे अ, बत्तीसिआआयसमोआरेणं आयभावे समोयरइ तदुभयसमोयारेणं सोलसियाए समोयरइ आयभावे अ, सोलसिआ आयसमोआरेणं आयभावे, समोयरइ, तदुभयसमोआरेणं अट्ठभाइआए समोयरइ आयभावे अ, अट्ठभाइआ आयसमोआरेणं आयभावे समोयरइ तदुभयसमोआरेणं चउभाइआए समोयरइ आयभावे अ, चउभाइया आयसमोआरेणं आयभावे समोयरइ, तदुभयसमोआरेणं अद्धमाणीए समोयरइ आयभावे अ, अद्धमाणी आयसमोआरेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org