________________
४१०
अनुयोगद्वार-चूलिकासूत्रं ओवमे से तं अद्धापलिओवमे।
वृ.सूत्रसिद्धमेव यावन्मनुष्यसूत्रं, नवरं पृथिव्यादीनामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तमुहूर्तमेव स्थितिः, ततः परमवश्यं पर्याप्तत्वसम्भवात् मरणाद्वेति भावनीयम्।व्यन्तरादिसूत्राण्यपि वैमानिकसूत्रपर्यन्तानि पाठसिद्धान्येव, नवरमेतेषां पर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, ततः परमवश्यं पर्याप्तत्वसंभवादेव भवनीयं, ग्रैवेयकसूत्रे चाघस्तनास्त्रयोऽघस्तनग्रैवेयकशब्देनोच्यन्ते, मध्यमास्तु त्रयो मध्यमग्रैवेकशब्देन, उपरितनास्तु त्रय उपरितनप्रैवेयक शब्देन, पुनरप्यधस्तनेषु त्रिषु प्रस्तेटेषु मध्येऽधस्तनः प्रस्तटोधस्तनाधस्तनप्रैवेयकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्त्वधस्तनोपरिमशब्देन उपरितनस्तु मध्यमोपरितशब्देन, एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरिमाधस्तनोपरिममध्यमउपरिमोपरिमशब्दवाच्यता भावनीयेति ।। - मू.(२९३) से किंतं खेत्तपलिओवमे?, २ दुविहे पन्नत्ते, तंजहा-सुहमे अ, वावहारिए अ, तत्थ णं जे से सुहुमे से ठप्प, तत्थ णं जे से ववहारिए से जहानामए पल्ले सिआ जोअणं आयामविक्खंभेणं जोअणं उब्बेहेणं ते तिगुणं सविसे संपरिक्खेवेणं, से णं पल्ले एगाहिअबेआहिअतेआहिअ जाव भरिए वालग्गकोडीणं, ते णं वालग्गा नो अग्गी डहेज्जा जाव नो पूइत्ताइ हव्वमागच्छेज्जा, जेणं तस्स पलस्स आगासपएसा तेहिं वालग्गेहि अप्फुत्रा तओ णं समए २ एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निहिए भवइ से तं ववहारिए खेत्तपलिओवमे। मू. ( २९४) एएसिं पल्लाणं कोडाकोडी भवेज्ज दसगुणिया।
तं ववहारिअस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ।। मू. ( २९५) एएहिं ववहारिएहिं खेतपलिओवमसागरोवमेहि किं पओअणं?, एएहिं व० नत्थि किंचिप्पओअणं, केवलं पन्नवणा पन्नविज्जइ, से तं वव० ।
से किं तं सुहुमे खेत्तपलिओवमे?, २ से जहानामए पल्ले सिआ जोअणं आयाम० जाव परिक्खेवेणं, से नंपल्ले एगाहिअबेआहिअतेआहिअजाव भरिए बालग्गकोडीणं तत्थ णं एगमेगे वालग्गे असंखिज्जाइं खंडाइ कज्जइ, ते णं वालग्गा दिद्विओगाहणा, ते णं वालग्गा नो अग्गी डहेज्जा जाव नो पूइत्ताए हव्वमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अफुन्ना वा अनाफुन्ना वा तओनं समएओ र एगमेगं आगासपएसं अव हाय जावइएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ, से तं सुहमे खेत्तपलिओवमे।
तत्थ णं चोअए पत्रवर्ग एवं वयासी-अस्थि णं तस्स पल्लस्स आगासपएसा जेणं तेहिं वालग्गेहि अनाफुन्ना?, हंता अत्थि, जहा को दिलुतो?, से जहानामए कोट्ठए सिआ कोहंडाणं भरिए तत्थ णं माउलिंगा पक्खित्ता तेवि माया, तत्थ णं बिल्ला पक्खित्ता तेविमाया, तत्थ णं आमलगा पक्खित्ता तेवि माया, तत्थ णं बायरा प० तेऽवि माया, तत्थ णं चणगा पक्खित्ता तेऽवि माया, तत्थ णं मुग्गा पक्खि०, तत्थ णं सरिसवा प०, तत्थ णं गंगावालुआ पक्खिता सावि माया, एवमेव एएणंदिढते णं अत्थिणं तस्स पल्लस्स आगासपएसा जेणं तेहिं वालग्गेहि अनाफुत्रा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org