________________
मूलं-४
२५३
आहरनहेउउवनयनिउणो गाहणाकुसलो।।३।। ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो।
गुणसयकलिओ जुत्तो पवयणसारंपरिकहेउं ॥४॥" 'सिवो'त्ति मन्त्रादिसामर्थ्यादुपशमितोपद्रवः, युक्तः-उचितः प्रवचनसारं परिकथयितुं ६ तथा अयमनुयोगः कस्य शास्त्रस्येवंभूतेन गुरुणा कर्तव्य इत्यपि वाच्यं ७, तथा 'तद्दार'त्ति तस्य-अनुयोगस्य द्वाराणि-उपक्रमादि यत्रैव वक्ष्यमाणस्वरूपाणि वाच्यानि ८, तथा 'भेद'त्ति तेषामेव द्वाराणामानुपूर्वीनामप्रमाणादिकोऽत्रैव वक्ष्यमाणस्वरूपो भेदो वक्तव्यः ९, तथाऽनुयोगस्य लक्षणं वाच्यं, यदाह
"संहिया य पदं चेव, पयत्थो पयविग्गहो।
चालणा य पसिद्धि य, छव्विहं विद्धि लक्खणं ।।" प्रश्ने कृते सति पसिद्धि'त्ति चालनायां सत्यां प्रसिद्धिः-समाधानं 'विद्धि'त्ति जानीहि, व्याख्येयसूत्रस्य च अलियमुवधायजणय' मित्यादिद्वात्रिंशद्दोषरहित्वादिकं लक्षणं वक्तव्यः १०, तथा तस्यैव अनुयोगस्य योग्या परिपक्तव्या, सा च सामान्यतस्त्रिधा भवति, तद्यथा
"जाणंतिया अजाणंतिया य तह वियड्डिया चेव । तिविहा य होइ परिसा तोसे नाणतगं वोच्छं ।।१।।" "गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुइमएसुं। सा खलु जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा ॥२।।"
___ "खीरमिवरायहंसा ने धुटुंति गुणे गुणसमिद्धा। दोसेवि य छड्डित्ता ते वसभा धीरपुरिसत्ति ॥३॥" (इति ज्ञायकपरिषत्) .. __. “जे हुंति पगइसुद्धा भिगसावगसीहकुक्कुडगभूया।
रयणमिव असंठविया सुहसंणप्पा गुणसमिद्धा ॥४॥" सावगशब्दः सर्वत्र संबध्यते, ततो मृगसिंहकुर्कुटशावो-लघुमृगाद्यपत्यं तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः, सहजरत्नमिवासंस्कृता 'सुहसण्णप्प'त्ति सुखप्रज्ञापनीया
"जा खलु अभाविया कुस्सुइहिं न य ससमए गहियसारा ।
अकिलेसकरा सा खलु वरं छक्कोडिसद्धं व ।।५।।" पटकोणशुद्ध वज्रमिव हीरक इव विशुद्धा या सा खल्वज्ञायकपरिषदिति वाक्यशेषः । इदानीं दुर्विदग्धपरिषदुच्यते
"न य कत्थवि निम्माओ न य पुन्छः परिभवस्स दोसेणं । वत्थिव्य वायपुण्णो फुट्टइ गामिल्लगवियड्ढो॥६॥"
किंचिम्मत्तग्गाही पल्लवगाही य तुरियगाही य ।
दुविड्डिया उ एसा भणिया तिविहा इमा परिसा ॥७॥ अत्राद्यपरिषद्द्वयमनुयोगार्ह तृतीया त्वयोग्येति ११, एतत्सर्वमभिधाय तत: सूत्रार्थो वक्तव्यः १२ इति लेशतो व्याख्यातेयं कस्य शास्त्रस्यायमनुयोग इति सप्तमं द्वारं चेतसि निधाय 'जइ सुयनाणस्स उद्देशो' इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्रकृता-'इदं पुनः प्रस्थापनं प्रतीत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org