________________
३९८
अनुयोगद्वार-चूलिकासूत्रं तस्य प्रमाणता?, उच्यते, यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात्, तदेवम् 'अंगुलविहत्थियरणी'त्यादि गाथा व्याख्याता ।
समाप्तं च क्षेत्रप्रमाणमिति ।। अथ कालप्रमाणमुच्यते
मू.(२७१)संकिंतं कालप्पमाणे?, २ दुविहे पत्रत्ते, तंजहा-पएसनिष्फने अविभागनिप्फन्ने अ॥
मू.(२७२) से किं तं पएसनिप्फो? २ एगसमयट्टिईए दुसमयढिईए तसमयट्टिईए जाव दससमयट्टिईए असंखिज्जमयडिईए, से तं पएसनिष्फन्ने। मू.(२७३)
से किं तं विभागनिप्फने?, मू. ( २७४) समयावलिअमुहत्ता-दिवसअहोरतपक्खमासा य।
संवच्छरजुगपलिआ सागरओसप्पिपरिअट्ठा ।। वृ. गतार्थमेव, नवरमिह प्रदेशा:-कालस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नं, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नो, द्विसमयस्थितिकस्तु द्वाभ्याम्, एवं यावदसङ्ख्येयसमयस्थितिकोऽसङ्घयेयैः कालप्रदेशनिवृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति, प्रमाणता चेहप्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया, विभागनिष्पन्न तु समयादि, तथा चाह-'समयावलिय'गाहा, एतां च गाथां स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थ तावदाह
मू.(२७५)से किंतं समए?, समयस्सणं परूवणंकरिस्सामि, से जहानामए तुण्णागदारह सिआ तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरगहत्थे दढपानिपायपासपिटुंतरोरुपरिणते तलजमलजुयलपरिघाणिभबाहू चम्मेढगदुहणमुट्ठिअसमाहतनिचितगत्तकाए उरस्सबलसमत्रागए लंघणपवणजाणवायामसमत्थे छए दक्खे पत्तढे कुसले मेहावी निउणे निउणसिप्पोवगए एग महतीं पडसाडियं (वा) पट्टसाडियं वा गहाय सयराहहत्यमेतं ओसारेग्जा, तत्थ चोअए पनवयं एवं वयासी-जेणं कालेणं तेनं तुण्णागदारएणं तीसे पडसाडिआए वा पट्टसाडिआए वा सयराहहत्यमेत्ते ओसारिए से समए भवइ?, नो इणटेसमटे, कम्हा?, जम्हा संखेज्जाणं तंतूणं समुदयसमितिसमागमेणं एगा पडसाडिआ निप्फज्जइ, अवरिलमि तंतुमि अच्छिन्ने हिडिले तंतू न छिज्जइ, अन्नंमि काले उवरिले तंतू छिज्जइ अन्नंमि काले हिडिले तंतू छिज्जइ, तम्हा से समए न भवइ ।
एवं वयंत पन्नवयं चोयए एवं वयासी-जेणं कालेणं तेनं तुन्नागदारएणं तीसे पडसाडिआए वा पडसाडियाए वा उवरिलं तंतू छिन्ने से समए भवइ?, न भवइ, कम्हा?, जम्हा संखेज्जाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिले पम्हे अछिण्णे हेटिले पम्हे न छिज्जइ, अण्णमि काले उवरिल्ले पम्हे छिज्जइ अन्नंणि काले हेहिले पम्हे छिज्जइ, तम्हा से समए न भवइ । एवं वयंत पनवयं चोअए एवं क्यासी-जेणं कालेणं तेनं तुण्णागदारएणं तस्स तंतुस्स उपलिल पम्हे छिन्ने से समए भवइ ?, न भवइ, कम्हा? जम्हा,अनंताणं संघायणं समुदयसमितिसमागमेणंएगे पम्हे निष्फज्जइ, उवरिल्ले संघाए अविसंघाइए हेडिले संघाए न विसंघाइज्जइ, अन्नमि काले उवरिले संघाए विसंघाइज्जइ अन्नमि काले हिडिले संघाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org