________________
मूलं - ३१७
४४९
प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यो भरणीयः, शलाकापल्योद्धरणविकिरणविधिना प्रतिशलाकापल्यः पूरणीयः प्रतिशलाकापल्योत्पाटनाप्रक्षेपणाभ्यां महाशलाकापल्य: पूरियतव्यो, यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सङ्घयेयकं रूपाधिकं भवति ।
इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा ये चानवस्थितपल्यशलाकापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्यापता एवावत्सङ्ख्यमुत्कृष्टसङ्ख्येयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भावः । एतावद्भिश्च सर्षपेरसंलप्या लोकाः-शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुष्टकं सङ्ख्येयकं, जघन्यं तं द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत्सर्वमजघन्योत्कृष्टम्, आगमे च यत्र क्वचिदविशेषितं सङ्ख्ये - यकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं दृष्टव्यम्, इदं चोत्कृष्टं संख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूनां समतिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सङ्ख्येयकम्, अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाह
मू. (३१७ वर्तते ) एवमेव उक्कोसए संखेज्जए रूवे जहन्त्र्यं परित्तासंखेज्जयं भवइ, तेन परं अजहत्रमनुक्कोसयाई ठाणाइं जाव उक्कोसयं परित्तासंखेज्जयं न पावइ ।
उक्को सयं परित्तासंखेज्जयं के वइअं होइ ?, जहन्नयं परित्तासंखेज्जयं जहन्नयं परित्तासंखेज्जमेत्ताणं रासीणं अन्नमन्नब्भासो रूवूणो उक्कोसं परित्तासंखेज्जयं होइ, अहवा जहत्रयं जुत्तासंखेज्जयं रूवणं उक्कोसयं परित्तासंखेज्जयं होइ ।
जत्रयं जुत्तासंखेज्जयं केवइअं होइ ?, जहत्रयपरित्तासंखेज्जयमेत्तानं रासीणं अन्नमन्नब्भासो पडिपुत्रो जहत्रयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहन्नयं जुत्तासंखेज्जयं होइ, आवलिआवे तत्तिआ चेव, तेन परं अजहन्नमनुकोसयाइं ठाणाई जाव उक्कोसयं जुत्तासंखेज्जयं न पावइ ।
उक्को सेयं जुत्तासंखेज्जयं केवइअं होइ ?, जहन्नएनं जुत्तासंखेज्जएणं आवलिआ गुणिआ अन्नमन्नभासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अहवा जहत्रयं असंखेज्जासंखेज्जयं रूवणं उक्कोसेयं जुत्तासंखेज्जयं होइ ।
जहत्रयं असंखेज्जासंखेज्जयं केवइअं होइ ?, जहन्नएणं जुत्तासंखेज्जएणं आवलिआ गुणिआ अन्त्रमन्त्रब्भासो पडिपुन्नो जहन्नयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जयं रूवं पक्खित्तं जहत्रयं असंखेज्जासंखेज्जयं होइ, तेन परं अजहत्रमनुक्कोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेज्जयं न पावइ ।
उक्कोसयं असंखेज्जासंखेज्जयं केवइअं होइ ?, जहन्त्रयं असंखेज्जासंखेज्जयमेत्ताणं रासीणं अत्रमन्त्रब्भासो रुवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहत्रयं परित्तानंतयं रूवणं उक्कोसयं असंखेज्जासंखेज्जयं होइ ।
वृ. असङ्ख्येयके ऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं संख्येयकमानीतं, तस्मिँश्च यदेक रूपं पूर्वमाधिकं दर्शितं तद् यदा तत्रैव राशौ
130/29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org