________________
४०६
अनुयोगद्वार-चूलिकासूत्रं .. ति, जघन्यातु-'जा पढमाए जेटा सा वीयाए कणिट्ठिया भणिया' इत्यादिक्रमाद्भावनीया, अपर्याप्तकालस्तु सर्वत्रान्तर्मुहूर्तमेव, अपर्याप्तकाले चौधिकस्थितिर्विशोधिते सर्वत्र शेषा पर्याप्तस्थितिः, अपर्याप्ताश्च नारका देवा असङ्ख्येयवर्षायुष्कतिर्यङ्मनुष्याश्च करणत एव द्रष्टव्याः, लब्धितस्तु पर्याप्ता एव, शेषास्तु लब्धव्या पर्याप्ता अपर्याप्ताश्च सम्भवन्ति । तदेवं पूर्वाभिहितं चतुर्विंशतिदण्डकमनुसृत्य नारकाणामायुःस्थितिनिरूपिता, अथासुकुमाराणां निरूपयितुमाह
मू. ( २८९ वर्तते) असुरकुमाराणं भंते ! केवइयं कालं ठिई पं?, गो० ! जहन्नेणं दस वाससहस्साई उक्तोसेणं सातिरेगं सागरोवमं, असुरकुमारदेवीणं भंते ! केवइयं पं? गो०! जहन्त्रेणं दस वा० उक्को० अद्धपंचमाई, पलिओवमाई, नागकुमाराणं भंते ! केवइयं पं?, गो० ! जहनेणं दस वास० उक्कोसेणे देसूनाई दुन्नि पलिओवमाई, नागकुमारीणं भंते ! केवइयं पं?, गो० ! जहन्नेणं दस वा० उक्को देसूर्ण पलिओवमं, एवं जहा नाग देवाणं देवोण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं ।
पुढवीकाइयाणं भंते! के०?, गो० ! जह० अंतोमु० उक्को० बावीसं वाससहस्साई, सुहुमपुढवीकाइयाणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाण यतिनिविपुच्छा, गो०! जह० अंतोमुत्तं उकोसेणवि अंतोमुहत्तं, बादरपुढविकाइयाणं पुच्छा, गो०! जह० अंतोमुहत्तं उनोसेणं बावीसं वाससहस्साई, अपज्जत्तगबादरपु० पुच्छा, गो० ! जहन्नेणवि अं० उक्कोसेणेवि अं० पज्जतगबादरपु० पुच्छा, गो०! जह० अंतोमुहत्तं उक्को० बावीसंवा अंतोमुहतूणाई, एवं सेसकाइयाणपि पुच्छावयणं भाणियब्वं, आउकाइयाणं जह० अंतो० उक्कोसे० सत्त वा०, सुहुमआउकाइ० ओहिआणं अपज्जत्तगाणं पज्जतगाणं तिण्हवि जहण्मणवि अंतो उक्कोसेणवि अं०, बादरआउका० जहा ओहिआणं, अपज्जत्तगबादरआ० जहन्नेणवि अंतो० उकोसेणविअं०, पज्जतगबादरआ० जह० अंतोमहत्तं उक्को० सत्त वाससह० अंतोमहत्तुनाई।
तेउकाइआणं जह० अं० उक्को० तिन्नि राइंदिआई, सुहुमते० ओहिआणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हविजहन्नेणवि अंतो० उक्कोसेणविअं०, बादरतेउकाइयाणं ज० अंतो० उक्कोसेणं तिन राइ०, अपजत्तबा० ते जहन्नेणविअन्तो उक्को० अन्तो०, पज्जतगबाद० जह० अंतोमु० उको० तिन्नि रा० अंतोमु०।
वाउका० जहन्नेणं अंतोमुहुतं उक्को तिन्नि वाससहस्साई,सुहमवाउ० ओहिआणं अपज्जत्तगाणं पज्जतगाण यतिण्हवि जहन्नेऽवि अंतो० उक्कोसे० अं०, बादरवा० ज० अन्तो० उको तिन्नि वा० सह०, अपज्जत्तगबादरवाउकाइ० जह० अं० उक्कोसेणवि अं०, पज्जतगबादरवाउ० जह० अंतोमुहत्तं उक्को० तित्रि वा० अंतोमु०।
वणस्सइकाइआणं जहन्नेणं अं० उको दस वाससहस्साई, सुहमवणस्सइका० ओहिआणं अपज्जत्तगाणं पज्जत्तगाण यतिण्हविजहनेवि अंतीमु० उक्कोसे० अं०, बादरवणस्सइकाइआणं जह अंतो० उको दसवा०, अपज्जत्तगबा० जह० अं० उक्कोसे० अंतो०, पज्जत्तगबादरवण. जहन्नेणं अं० उक्कोसेणं दस वास० सह० अंतोमुहुतूणाई।
बेइंदिआणं भंते ! केव० पं०?, गो० ! जहन्त्रेणं अंतोमुहुत्तं उक्को० बारस संवच्छराणि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org