________________
४२६
अनुयोगद्वार - चूलिकासूत्रं दंसणगुणप्पमाणे चरितगुणप्पमाणे। से किं तं नाणगुणप्पमाणे ?, २ चडव्विहे पत्रत्ते, तंजहापच्चक्खे अनुमाने ओवम्मे आगमे। से किं तं पच्चक्खे ? दुविहे पत्रते, तंजहा इंदिअपच्चक्खे अ नोइंदिअपच्चक्खे अ। से कि तं इंदिअपच्चक्खे ?, २ पंचविहे पन्नत्ते, तंजहा- सोइंदिअपच्चक्खे चक्खुर्रिदियपच्चक्खे घार्णिदिअपच्चक्खे जिब्भिदिअपच्चक्खे फांसिंदिअपच्चक्खे, से तं इंदियपच्चक्खे। से किं तं नोइंदियपच्चक्खे ?, २ तिविहे पन्नत्ते, तंजहा- ओहिनाणपच्चक्खे मनपज्जवनाणपच्चक्खे केवलनाणपच्चक्खे, से तं नोइंदियपच्चक्खे, से तं पच्चक्खे।
वृ. जीवस्य गुणा - ज्ञानदयस्तद्रुपं प्रमाणं जीवगुणप्रमाणं तच्च ज्ञानदर्शनचारित्रगुणभेविधा, तत्र ज्ञानरूपो यो गुणस्तद्रुपं प्रमाणं चतुर्निधं, तद्यथा- प्रत्यक्षमनुमानमुपमानमागमः, तत्र 'अशू व्याप्ता' वित्यस्य धातोश्नुते- ज्ञानात्मना अर्थान् व्योप्नोतीति अक्षो- जीव: 'अश भोजने' इत्यस्य वा अश्नानि भुङ्के पालयति वा सर्वार्थानित्यक्षो - जीव एव प्रतिगतम् - आश्रितमक्षं प्रत्यक्षमिति, अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः, जीवस्यार्थासाक्षात्कारित्वेन यद् ज्ञानं वर्तते वत्प्रत्यक्षमित्यर्थः, अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्, दृश्यते चेयं, प्रत्यक्षा बुद्धिः प्रत्यक्षो बोधः प्रत्यक्षं ज्ञानमिति दर्शनात्, ततो यथादर्शितस्तत्पुरुष एवायं तच्च प्रत्यक्षं द्विविधम्-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, अत्रेन्द्रियं श्रोतादि तन्निमित्तं सहकारिकारणं यस्तोत्पित्सोस्तदलिङ्गिकं शब्दरूपरसगन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् इदं चेन्द्रलक्षणजीवात परं व्यतिरिक्तनिमित्तमाश्रित्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात्, परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतो ऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाङ्क्षिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति तन्नोइन्द्रियप्रत्यक्षं, नोशब्दस्य सर्वनिषेधपरत्वात् यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम् - अवधिमन: पर्यायकेवलाख्यमिति भावार्थः ।
-
मू. (३०१ वर्तते ) से किं तं अनुमाने ?. २ तिविहे पत्रत्ते, तंजहा- पुव्ववं सेसवं दिवसाहम्भवं । से किं तं पुव्ववं ?, पुव्ववं
मू. ( ३०२ )
माया पुतं जहा नट्टु, जुवाणं पुनरागयं । काई पच्चभिजाणेज्जा, पुव्वलिंगेण केणई ॥
मूं. ( ३०३ ) तंजहा- खत्तेण वा वन्त्रेण वा लंछनेण वा मसेण वा तिलएण वा, से तं पुव्वं । से किं तें सेसवं ?, २ पंचविहं पन्नत्ते, तंजहा- कज्जेणं कारणेणं अवयवेणं आसएणं । से किं तं कज्जेणं ?, २ संखं सद्देणं भेरिं ताडिएणं वसभं ढक्किएणं मोरं किंकाइएणं हवं हेसिएणं गयं गुलगुलाइएणं रहं घनघनाइएणं, से तं कज्जेणं ।
से किं तं कारणं ?, २ तंतवो पडस्स कारणं न पडो तंतुकारणं वीरणा कडस्स कारणं न कडो वीरताकारणं मिप्पिंडो घडस्स कारणं न घडो मिप्पिडकारणं, से तं कारणेणं ।
से किं तं गुणेणं ?, २ सुवनं निकसेणं पुप्फं गंधेणं लवणं रसेणं मइरं आसायएणं वत्थं फासेणं, से तं गुणेणं । से किं तं अवयवेगं ?, २ महिसं सिंगेणं कुक्कुडं सिहाएणं हत्थि विसाणेणं वराहं दाढाए मोरं पिच्छेणं आसं खुरेणं वग्यं नहेणं चमरिं वालग्गेणं वाणरं लंगुलेणं दुपयंणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org