________________
मूलं-२९९ वेउब्विए आहारए तेअए कम्मए, नेरइआणं भंते! कइ सरीरा पं०?, गो० तओ सरीरा पं० तं० वेउब्बिए तेअए कम्मए, असुरकुमाराणं भंते ! कई सरोरा पं०?, गो०! तेओ सरीरा पन्नता, तंजहा-वेउ० तेअ० कम्मए, एवं तिनि २, एए चेव सरीरा जाव थनियकुभाराणं भाणिअव्वा।
पुढवीकाइआणं भंते! कइ सरीरा पन्नत्ता?, गो०! तओ सरीरा पंन्नत्ता, तंजहा-ओरालिए तेअए कम्मए, एवं आउतेउवनस्सइकाइयाणऽविएए चेव तित्रि सरीरा भानियच्चा, वाउकाइयाणं जाव गो० ! चत्तारि सरीरा प० तं०-उरालिए वेउब्विए तेयए कम्मए।
बेइंदियतेइंदियचउरिदियाणं जहा पुढवीकाइयाणं, पंचिंदिअतिरिक्खजोनिआणं जहा वाउकाइयाणं मनुस्साणं जाव गोर! पंच सरीरा पं०, तं०-ओरालए वेउचिए आहारए तेयए कम्मए । वाणमंतराणं जोइसिआणं वेमानिआणं जहा नेरइयाणं।
केवइया णं भंते ! उरालिअसरीरा पन्नत्ता?, गो० ! दुविहा पन्नत्ता, तंजहा-बद्धलगा य मुक्के लगा य, तत्थ नं जे ते बद्धलगा तेनं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जा लोगा, तत्थ नं जे ते मुक्केलगाते नं अनंता अनंताहिं उस्सप्पिणीओसप्पिणीहिं अवहौरंति कालओ खेत्तओ अनंता लोगो दव्वओ अभवसिद्धिएहिं अनंतगुणा सिद्धाणं अनंतभागो।
वृ. 'ओरालिए'त्ति उदारं-तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं उदारमेवौदारिकम, अथवा उदारं-सातिरेकंयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो महाप्रमाणं तदेवौदारिकं, वैक्रियं तूत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनु:शतप्रमाणमेव, ततः सहजशरीरापेक्षया इदमेव महाप्रमाणं, 'वेउब्विए'त्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्या भवं वक्रियं, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम्, 'आहारए'त्ति तथाविधप्रयोजने चतुर्दशपूर्वविदाआहियते-गृह्यत इत्याहारकम्, अथवा आहियन्ते-गृह्यते केवलिन: समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकं, 'तेयए'त्ति रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसं, 'कम्मए' ति अष्टविधकर्मसमुदायनिष्पत्रमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकारः कर्मैव वा कार्मणम्, अत्र स्वल्पपुद्गलनिष्पत्रत्वाद्बादरपिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहुबहुतरबहुतमपुद्गलनिवृत्तत्वात् सूक्ष्मसूक्ष्मतमत्वाच्च क्रमेण शेषशरीरनामिति।।
तदेवं सामान्येन शरीराणि निरूप्य चतुर्विशतिदण्डके तानि चिन्तयितुमाह-'नेरइयाणं भंते ! कइसरीरा'इत्यादि पाठसिद्धमेव, यावत् 'केवइया नं भंते ! उरालियसरीरा' इत्यादि, कियन्तिकियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति, अत्रोत्तरं-- 'गोयमा दुविहे'त्यादि
औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवं, बद्धमुक्तयोर्भेदेनसङ्ख्याकथनार्थत्वात्तस्य, इदं च बद्धमुक्तौदारिकादिप्रमाणं क्वचिद्रव्येणअभव्यादिना वक्ष्यति क्वचित्तु क्षेत्रेण-श्रेणिप्रतरादिना क्वचित्तु कालेन-समयाबलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात्, तत्र बद्धानामौदारिकशरीराणां कालत: क्षेत्रतश्च मानं निरूपयितुमाह'तत्थ णं जे ते बद्धेल्लया' इत्यादि, इह नारकदेवानामौदारिकशरीराणि बद्धानि तावत्र सम्भ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org