________________
३९१
मूलं-२६७
अथ द्वीन्द्रियादिपदे अवगाहनामानमाह-तत्रौधिकद्वीन्द्रियाणां अपर्याप्तानां पर्याप्तानां चेति स्थानत्रये अवगाहनाऽत्र चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात्, सूक्ष्मत्वाभावतो न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादिशङ्खादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामगन्तव्या, एवं चतुरिन्द्रियेष्वपि नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्दीपवर्तिनां भ्रमरादीनाम।
अथ पञ्चेन्द्रियतिर्यपदेऽवगाहनां निरूपयितुमाह
मू. ( २६७ वर्तते) महालिया पं०?, गो० ! जहन्नेणं अं० उक्कोसेणं जोयणसहस्सं, जलयरसंचिंदियति० पुच्छा गो० ! एवं चेव, संमुच्छिमजलयरपंचिंदियति० पुच्छा, गो० ! जहत्रेणं अंगु० अ० उक्कोसेणं जोयणसहस्सं, अपज्जत्तगसंमुच्छिमजलयरपंचिंदियति० पुच्छा, जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं अंगुलस्सअ० पज्जत्तगसंमुच्छिमजलयरपंचिंदियति० पुच्छा गो०१ जहन्नेणं अंगु० अ० उक्कोसेणं जोयणसहस्सं, गब्भवक्कंतियजलयरपंचिंदियवुच्छा, गो० जहनेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं जोयणहस्सं अपज्जत्तगगन्भ० ज० गो० ! जह० अंगु० अ० उक्कोसेणवि अंगु० अ०, पज्जत्तगब्भवतियजलयरपंचिंदियतिपुच्छा, गो० ! जहनेणं अंगुलस्स संखिज्जइभागं उक्कोसेणं जोयणहस्सं. . - चउप्पयथलयरपंचिंदियपुच्छा, गो० ! जहनेणं अंगुलस्स अ० उक्कोसेणं छ गाउआई, संमुच्छिमचउप्पयथलयरपुच्छा, गो० ! जहत्रेणं अंगुलस्स अ० उक्कोसेणं गाउअपुहुतं, अपज्जत्तगसंमुच्छिमचउप्पयथलयरपुच्छा, गो० ! जहनेणं अंगुलस्स अ० उक्कोसेणं अंगु० अ० पज्जत्तगसंमुच्छिमचउप्पयथलयरपुच्छा, गो० ! जहन्नेणं अंगुलस्स अ० उक्कोसेणं गाउअपुहुत्तं, गम्भवकंतिअचउप्पयथलयरपुच्छा, गो० ! जहन्नेणं अंगुलस्स अ० उक्कोसेणं छ गाउआई, अपज्जत्तगगब्भवतिअचउप्पयथलयरपुच्छा, गो० ! जहन्ननेणं अंगुलस्स अ० उक्कोसेणं अंगुलस्सअसं० पज्जत्तगगब्भवक्कंतिअचउप्पयथलयरपुच्छा, गो०! जहनेणं अंगुलस्स अ० सं० उक्कोसेणं छ गाउआई, __उरपरिउप्पयथलयरपंचिंदियपुच्छा, गो०! जहन्नेणं अंगुलस्सअ० उक्कोसेणं जोअणसहस्सं संमुच्छिमउरपरिसप्पयथलयरपुच्छा, गो० ! जह० अंगुल० असंखे उक्को० जोअणपुहुत्तं, अपज्जत्तगसंमुच्छिमउरपरिसप्पथलयरपुच्छा, गो०! जह० अंगुलस्स अ० उक्कोसेणवि अंगुल० असं० पज्जत्तगसम्मुच्छिमउरपरिसप्पथलयरपुच्छा, गो० ! जह० अंगु० संखे० उक्कोसेणं जोअणपुहुतं गम्भवक्कंतियउपरपरिसप्पथलयरपुच्छा, गो० ! जहन्नेणं अंगु० असं उक्को० जोअणसहस्सं अपज्जत्तगगब्भवक्कंतियरउरपरिसप्पथलयरपुच्छा, गो० ! जहनेणं अंगुलस्स अ० उक्कोसेणवि अॅ० असं० पज्जत्तगगब्भवतियउपर० पुच्छा, गो० ! जहन्त्रेणं अंगु० संखेज्जइभागं उक्कोसेणं जोअणसहस्सं,।
भुअपरिसप्पथलयरपंचिंदियाणं पुच्छ गो०! जहन्नेणं अंगुलस्सअ० उक्कोसेणं गाउअपहत्तं, संमुच्छिमभुअ० पुच्छा, गो० ! जह० अंगुल० असंखे उक्को० धनपुहुत्तं, अपज्जत्तगसंमुच्छिम० गो० ! जह० अंगुलस्स अ० सं० उक्कोसेणविधनु०, गब्भ० भुअ० थल०, गो० ! जह० अंगु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org