________________
४६१
.
मामा
मूलं-३२६ चाध्ययनं ज्ञानक्रियासमुदायात्मकं, ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वात् नोआगमतो अध्ययमिदमुक्तमिति गाथार्थः।।
मू.(३२७) से तं नोआगमओ भावज्झयणे । से तं भावज्झयणे, से तं अज्झयणे। वृ. 'सेत'मित्यादि निगमनत्रयम् । उक्तमध्ययनम्, अथाक्षीणनिक्षेपं विवक्षुराह
मू.(३२७ वर्तते ) से किंतं अज्झीणे?, २ चउब्धिहे पत्रते, तंजहा-नामज्झीणे दव्यज्झोणे भावज्झीगे। नामठवणाओ पुव्वं वनिआओ, से किंतंदव्यज्झीणे?, २ दुविहे पन्नत्ते, तंजहाआगमओ अ नोआगमओ ।
से किं तं आगमओ दवल्झीणे?, २ जस्स अज्झीणेतिपयं सिक्खियं जियं मियं परिजियं जाव से तं आगमओ दव्वझीणे । से कि त नोआगमओ दव्वज्झीणे?, २ तिविहे पन्नत्ते, तंजहा- जाणयसरीरदव्यज्झीणे भविअसरीरदव्यज्झीणे जाणयसरीरभविअसरीरवइरिते दबज्झीणे । से किं तं जाणयसरीरदव्यज्झोणे?, २ अज्झीणपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचाविअचत्तदेह जहा दव्वज्झयणे तहा भाविअव्वं, जाव से तं जाणयसरीरदव्वज्झीणे।
से किं तं भविअसरीरदव्वाझीणे?, २ जे जीवो जोणिजम्मननिक्खंते जहा दव्वज्झयणे, जाव से तं भविअसरीरदबझीणे । से किंतं जाणयसरीरभविअसरीरवइरिते दव्यज्झीणे?,२ सव्वागाससेढी, से त जाणयसरीरभविअसरीरवहरिते दव्यज्झीणे।
से तं नोआगमओ दव्वज्झीणे, से तं दवज्झीणे । से किंतं भावज्झीणे?, २ दुविहे पन्नत्ते, तंजहा-आगमओ अनोआगमओ आसे कि तंआगमओ भावण्झीणे?, २ जाणए उवउत्ते, से . तं आगमओ भावग्झीणे।
से कितं नोआगमओ भावज्झीणे?, २
वृ.अत्रापि तथैव विचारो यावत् 'सव्वागाससेढि'त्ति सर्वाकाशं-लोकालोकनभःस्वरूपं तस्य सम्बन्धिनी श्रेणिः प्रदेशापहारतोऽपहियमाणाऽपि कदाचित् क्षीयते अतो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता चास्याऽऽकाशद्रव्यान्तर्गतत्वादिति। 'से किंतु आगमओ भावज्झीणे?, २ जाणए उवउत्ते' अत्र वृद्धाव्याचक्षते-यस्माच्चतुर्दशपूर्वविदः
आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिणीभि पहियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्यः सामायिकादिश्रुतप्रदाऽनेपि स्वात्मन्यनाशादिति, एतदेवाहमू. (३२८) . जह दीवा दीवसयं पइप्पए दिप्पए असो दीवो।
दीवसमा आयरिया दिप्पंति परं च दीवंति। ७.'जह दोवा' गाहा, व्याख्या-यथा दीपाद् अवधिभूतादीपशतं प्रदीप्यते-प्रवर्तते, सच मूलभूतो दीपः तथापि दीप्यते-तेनैवरूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति, प्रकृते सम्बन्धयत्राह-एवं दीपसमा आचार्या दीप्यन्ते-स्वयं विघक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं चशिष्यवर्गं दीपयन्ति-श्रुतसम्पदं लम्भयन्ति
मू. (३२९) से तं नोआगमओ भावज्झीणे। से तं भावज्झीणे, संतं अज्झीणे। वृ. अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्योपयोगस्यागामित्वाद्वाकाययोग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org