________________
मूलं-२९९
४२१ बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वेथोवा पंचिंदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिआ बेइंदिया विसेसाहिया एगिदिया अनंतगुणा'तदेवमिह सूत्रे द्वन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि तदिह द्रष्टव्यं, प्रत्येकेशरीराणां जीवसङ्ख्याः शरीरसङ्ख्यायाः तुल्यत्वादित्यलं प्रसङ्गेन, प्रकृतमुच्यते-तत्र पञ्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि सर्वदैव लभ्यन्ते, तानि च कालतोऽसङ्ग्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तुप्रतरासङ्खयेयभागवर्त्यसङ्ख्येयश्रेणीनां यः प्रदेशराशि: तुतुल्यानि, तासां च श्रेणीनां विष्कम्भसूचिरङ्गलप्रथमवर्गमूलस्यासङ्खयेयभागः शेषभावना असुरकुमारवत्कार्या।
मू.( २९९ वर्तते) मनुस्साणं भंते! केवइया ओरालियसरीरा पं०?, गो०! दुविहा पत्रत्ता, तंजहा- बद्धलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया नंते सिअ संखिज्जा सिअ असंखिज्जा जहन्नपए संखेज्जा, संखिज्जाओ कोडाकोडीओ एगुणतीसं आणाई तिजमलपयस्स उरि चउजमलपयस्स हेट्ठो, अहव णं छटो वग्गो पंचमवग्गपडुप्पन्नो, अहव णं छण्णउइछेअणगदायिरासी उक्कोसपए असंखिज्जा, असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि अवहीरंति कालओ खेत्तओ उक्कोसपए रूवपक्खित्तेहिमनूस्सेहिं सेढी अवहीरइ कालओ असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि खेत्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडूप्पन, मुक्केलया जहा ओहिआ ओरालिया तहा भाणिअव्वा,
मनुस्साणं भंते! केवइया वेउविसरीरा पं०?, गो०! दुविहा पं०, तं०-बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धलया तेणं संखिज्जा समए र अवहीरमाणा २ संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहिआ सिआ, मुक्केल्लया जहा ओहिआ ओरालिआणं मुक्केल्लया तहा भा०,
मनुस्साणं भंते ! केवइया आहारगसरीरा पं०?, गो० ! दुविहा पन्नत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं सिअ अत्थि सिअ नत्थि, जइ अस्थि जहत्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहतं, मुक्केल्लया जहा ओहिआ, तेअगमकम्मगसरीरा जहा एएसिं चेव ओरालिआ तहा भाणिअव्वा।
वृ.इह मनुष्या द्विविधाः-वान्तपित्तादिजन्मान: सम्मूछेजाः स्त्रीगर्भोत्पन्ना गर्भजाश्च, तबाद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वाद्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्वसम्भवात्, यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः, इतरेतु सर्वदैव सङ्ख्यया भवन्ति, नासङ्घयेयाः, तत्र सम्मूर्च्छजा यदान भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्घयेया एव, अतस्तच्छरीराण्यपि बद्धानि सङ्ख्येयान्येव, अत उक्तं
'जहन्नपए संखेज्ज'त्ति, ससङ्खये यकस्य ससङ्ख्यात भेदत्वात्र ज्ञायते कि यदपि सङ्घयेकमित्याह-सङ्ख्येयाः कोटीकोटयः पुनर्विशेषितं तमाह-'तिजमलपयस्स उवरि चउजमलपयस्सहे?'त्ति, इदमुक्तं भवति-अष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org