________________
अनुयोगद्वार-चूलिकासूत्रं वसर्पिणीकालस्वरूपोः समयाः असङ्ख्येयस्वरूपाः, एवमेते प्रत्येकसङ्घयेयस्वरूपाः दश प्रक्षेपा: पूर्वोक्ते वारत्रयवगिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशिः पिण्डितः संपद्यते स पुनरपि पूर्ववद्वारत्रयं वय॑ते, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्घयेयासङ्खयेयकं अ भवति।
उक्तं नवविधमप्यसङ्ख्येयकं, साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाह
मू.(३१७ वर्तते) जहन्नयं परितानंतयं केवइअंहोइ?, जहन्नयं असंखेज्जासेखंज्जयमेत्ताणं रासीणं अन्नमनब्धभासो पडिपुत्रो जहनयं परित्तानंतयं होइ, अहवा उक्कोसए असेखंज्जासंखेन्जए रूवं पक्खित्तं जहन्नयं परित्तानंतय होइ, तेन परं अजहन्नमनुक्कोसयाई ठाणाइं जाव उक्कोरए परित्तानंतयं न पावइ, उक्कोसयं परित्तानंतयं केवइअंहोइ?, नहायपरित्तानंतयमेत्ताणं रासीणं अन्नमनभासो रूवूणो उक्कोसयं परित्तानंतयं होइ, अहवा जहन्नपं जुत्तानंतयं रूपूर्ण उक्कोसयं परित्तानंतयं होइ,
जहन्नयं जुत्तानंतयं केवइअंहोइ?, जहन्नयपरित्तानंतयमेत्ताणं रासीणं अत्रमन्नब्धभासो पडिपुत्रो जहनवं जुत्तानंतयं होइ, अहवा उक्कोसए परित्तानंतयं रूवं पक्खितं जहत्रयं जुत्तानंतयं होइ, अभवसिद्धिआवि तत्तिआ होइ, तेन परं अजहन्त्रमनुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्तानंतयं न पावइ।
उकोसयं जुत्तानंतयं केवइअंहोइ ?, जहन्नएणं जुत्तानंतयं होइ, अहवा जहन्नयं अनंतानंतयं रूवूणं उक्कोसयं जुत्तानंतयं होई।
जहन्नयं अनंतानंतयं केवइअंहोइ?, जहन्नयं जुत्तानंतयं अभवसिद्धिआ गुणिआ अनमत्रब्भासो पडिपुनो जहन्नयं अनंतानंतय होइ, अहवा उक्कोसए जुत्तानंतइ रूवं पक्खितं जहन्नयं अनंतानंतयं होइ, तेन परं अजहन्नमनुक्कोसयाई। से तं गणनासंखा।
से किं तं भावसंखा?, २ जे इमे जीवा संखगइनामगोताई कम्माई वेदे(न्ति)। से तं भावसंखा, से तं संखापमाणे, से तं भावपमाणे, से तं पमाणे। पमाणेत्ति पयं समत्तं ।
वृ. भावितार्थमेव, नवरं परिपूर्ण इति रूपंन पात्यते इत्यर्थः । तेन परं' इत्यादि, गतार्थमेव, 'उक्कोसयं परित्तानंतय'मित्यादि जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीना-प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योऽन्याभ्यासे रूपोनमुत्कृष्टं परीतानन्तकं भवति, 'अहवा जहन्नयं जुत्तानंतय'मित्यादि, स्पष्टं, 'जहन्नयं जुत्तानंतयं केत्तिय'मित्यादि व्याख्यातार्थमेव।
'अहवा उक्कोसए परित्तानंतए' इत्यादि, सुबोधं, जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवनन्तति अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टाः, 'तेन पर'मित्यादि, कण्ठ्यम्, 'उक्कोसयं जुत्तानंतयं केत्तिय'मित्यादि, जघन्येन युक्तानन्तकेनाभव्यराशिर्गणितो रूपोनः सत्रुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तकं संपद्यते, अत एवाह-'अहवा जहन्नयं अनंतानंतय'मित्यादि, गतार्थं, 'जहन्नयं अनंतानंतयं केत्तिय'-मित्यादि, भावितार्थमेव, अहवा उक्कोसए जुत्तानंतए'इत्यिाद, प्रतीतमेव, 'तेन परं अजहन्नकोस-याई इत्यादि, जघन्यादनन्तानन्तकात् परः सर्वाण्यपि अजघन्योत्कृष्टान्येवानन्तकानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्रायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org