________________
३७३
मूलं-२३९ मू. ( २३९) नक्खत्तदेवयकुले पासंडगणे अ जीविआहेउं।
___ आभिप्पाइअनामे ठवणानामंतु सत्तविहं। म. (२४०) से किं तं नक्खत्तनामे, २ कित्तिआहिं जाए कित्तिए कित्तिआदिने कित्तिआधम्मे कित्तिआसम्मे कित्ति आदेवे कित्ति आदासे कित्तिआसेणे कित्तिआरक्खिए रोहिणीहिं जाए रोहिणिए रोहिणिदिन्ने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेने रोहिणिरक्खिए य, एवं सव्वनक्खत्तेसु नामा भाणिअव्वा एत्थं संगहणिगाहाओ। मू.( २४१) कित्तिअरोहिणिमिगसिरअद्दा य पुनव्वसू अ पुस्से ।
तत्तो अ अस्सिलेसा महा उ दो फग्गुनीओ अ॥ मू. ( २४२) हत्थो चित्ता साती विसाहा तह य होइ अनुराहा।
जेट्ठा मूला पुव्वासाढा तह उत्तरा चेव ।। मू. ( २४३) अभिई सवण धनिट्ठाअसतभिसदा दो अहोति भद्दवया।
रेवई अस्सिणी भरणी एसा नक्खत्तपरिवाडी। मू. ( २४४ ) से तं नक्खत्तनामे से किं तं देवयानाम?, २ अग्गिदेवयाहिं जाए अग्गिए अग्गिदिन्ने अग्गिसम्मे अग्गिधम्मे अग्गिदेवे अग्गिदासे अग्गिसेने अग्गिरिक्खए. एवं सब्वनखत्तदेवयानामा भाणिअब्बा। एत्थंपि संगहणिगाहाओमू. ( २४५) अग्गि पयावइ सोमे रुद्दो अदिती विहस्सई सप्पे।
पिति भग अज्जम सविआ तडा वाऊ अइंदग्गी॥ मू.( २४६) मित्तो इंदो निरई आऊ विस्सो अ बंभविण्हूआ।
वसु वरुण अय विवद्धि पूसे आसे जमे चेव।। वृ.अथकिं तत्स्थापनाप्रमाणं?, स्थापनाप्रमाणं सप्तविध'मित्यादि, नक्खत्त गाहा, इदमत्र हृदयं-नक्षत्रदेवताकुलपाषण्डगणादीनि वस्तून्याश्रित्य यत्कस्यचित्रामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुनः 'यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणी'त्यादिना पूर्वं परिभाषितस्वरूपा, सैव प्रमाणं, तेन हेतुभूतेन नामससविधं भवति, तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तद्दर्शयति-कृत्तिकासु जातः कार्तिकः कृत्तिकाभिर्दत्तः कृत्तिकादत्त एवं कृत्तिकाधर्मः कृत्तिकाशर्मः कृत्तिकादेवः कृत्तिकादासः कृत्तिकासेनः कृत्तिकारक्षीतः एवमन्यान्यपि रौहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना दृष्टव्या, तत्र सर्वनक्षत्रसंग्रहार्थं, कत्तियारोहिणी'त्यादि गाथात्रयं सुगम, नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्चिन्यादिकममुत्सृज्येत्थमेव पठितवानिति, एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातारः क्रमेणाग्न्यादयोऽष्टाविंशतिरेवदेवताविशेषा भवन्त्यः कृत्तिकादिनक्षत्रजातस्य कश्चिदिच्छादिवशतस्तधिष्ठातृदेवता एवाश्रित्य नामस्थापनं विधत्त इत्येतद्दर्शनार्थमाह
मू.( २४७) से तं देवयानामे से किंतं कुलनामे?, २ उग्गे भोगे रायण्णे खत्तिए इक्खागे नाते कोरव्ये, सेतं कुलनामे से किं तं पासंडनामे?, २ 'समणे य पंडुरंगे भिक्खू कावालिए अ तावसए । परिवायगे, से तं पासंडनामे। से किं तं गणनामे?, २ मले मल्लदिने मल्लधम्मे मल्लसम्मे मल्लदेवे मालदासे मल्लसेने मल्लरक्खिए, से तं गणनामे । से किं तं जीवियनामे?, २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org