________________
.३९४
अनुयोगद्वार-चूलिकासूत्रं रयणीओ, उत्तरवेउबिआ जहा सोहम्मे,
गेवेज्जगदेवाणं भंते ! के महालिआसरीरोगाहणा पं०?, गो० ! एगे भवधारणिज्जे सरीरंगे पं०, से जह० अंगुलस्स असं० उक्कोसेणं दुनि रयणीओ, अनुत्तरोववाइअदेवाणं भंते! के म० पं०?, गो० ! एगे भव० से जह० अंगु० अंसे० उक्को० एगा रयणी उ।
से समासओ तिविहे पन्नत्ते, तंजहा-सूइअंगुले पयरंगुले घणंगुले एगंगुलायया एगपएसिआ सेढी सूईअंगुले, सूई सूईए गुणिआ पयरंगुले, पयरंसूईए गुणियं घनंगुले, एएसिणं सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोवे सूईअंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखेज्जगुणे, से तं उस्सेहंगुले।
वृ. व्यन्तरज्योतिष्काणामसुरकु मारवद्भावनीया, वैमानिकानामपि तथैव, नवरं सौधर्मशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलोककलान्तकयोः पञ्च, महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः, ग्रैवेयकेषु द्वौ, ग्रैवेयकेषु उत्तरवैक्रिया तु नावाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्त· रखापि, अनुत्तरविमानेषुत्वेको हस्तः, तदेवमेषामवगाहना सर्वाऽप्युत्सेधांगेलेन मीयते, एतच्च सूचीप्रतरघनभेदात् त्रिविधमात्मांगुलवद्भावनीयम्। उक्तमुत्सेधांगुलम्, अथ प्रमाणांगुलं विवक्षुराह
मू. (२७०) से किं तं पमाणंगुले ?, पमाणंगुले एगमेगस्स रस्रो चाउरंतचकवट्टिस्स अट्ठसोवनिए कागणीरयणे छत्तले दुवालसंसिए अट्ठकनिए अहिगरणसंठाणसंठिए पं०, तस्स णं एगमेगा कोडी उस्सेहगुलविखंभातंसमणस्स भगवओ महावीरस्स अद्धंगुलं, तंसहस्सगुणं पमाणंगुलं, भवइ, एएणं अंगुलपमानेनं छ अंगुलाई पादो दुवालसंगुलाई विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ धनू दो धनुसहस्साई गाउअं चत्तारि गाउआई जोयणं । एएणं पमाणंगुलेणं किं पओअणं?, एएणं पमाणगुलेणं पुढवीणं कंडाणं, पातालाणं भवनाणं, भवणपत्थडाणं निरयाणं निरयावलीणं निरयपत्थडाणं कप्पाणं विमानानं विमाणावलीणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पन्भारणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरनानं दीवाणं समुदाणं आयामविक्खंभोच्चत्तोव्वेहहपरिक्खेवा मविज्जति।
वृ.सहस्रगणितादुत्सेधांगुलप्रमाणाञ्जातं प्रमाणांगुलम्, अथवा परमप्रकर्षरूपंप्रमाणं प्राप्तमंगुलं प्रमाणांगुलं, नातः परं बृहत्तरमंगुलमस्तीति भावः, यदिवा-समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्यांगुलं, प्रमाणांगुलम्, एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्य पश्यस्तद्वारेण निरूपयितुमाह
'एगमेगस्सणं रण्णो'इत्यादि, एकैकस्य राज्ञः चतुरन्तचक्रवर्तिनोऽष्टसौर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तं, तस्यैकैका कोटिरूत्सेधांगुलिविष्कम्भा, तच्छ्मणस्य भगवतो महावीरस्याद्धांगुलं, तत्सहस्रगुणं प्रमाणांगुल भवतीति समुदायार्थः, तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्दFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International