Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
Catalog link: https://jainqq.org/explore/020002/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org A COLLECTION OF THE ABHIDHANA-SANGRAHA OR SANSKRIT ANCIENT LEXICONS. Nos. 6, 7, 8, 9, 10. THE ABHIDHANA-CHINTAMANI, THE ABHIDHANACHINTAMANI-PARIS'ISHTA, THE ANEKARTHA SANGRAHA, THE NIGHANTU-S'ESHA AND THE LINGANUS'ASANA OF HEMACHANDRA. AND No. 11. THE ABHIDHANA-CHINTAMANI-S'ILONCHCHHA, OF JINADEVA MUNISVARA. EDITED BY PANDIT SIVADATTA AND KAS'INATH PANDURANG PAR 10R PRINTED AND PUBLISED BY THE PROPRIETOR Acharya Shri Kailassagarsuri Gyanmandir OF THE NIRNAYA-SAGARA PRESS. BOMBAY. 1896. Price 14 Rupee For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Serving JinShasan 042552 gyanmandir@kobatirth.org (Registered according to act XXV of 1867) (All rights reserved by the publisher.) For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 eft: 11 abhidhAnasaMgrahaH nAma saMskRtaprAcIna kozagranthasamuccayaH / tatra ( 6, 7, 8, 9, 10 ) zrImadAcAryahemacandraviracitAH Acharya Shri Kailassagarsuri Gyanmandir abhidhAnacintAmaNi - abhidhAnacintAmaNipariziSTa - anekArthasaMgraha - nighaNTuzeSa - liGgAnuzAsanakozAH / (11) jinadevamunIzvaraviracitaH abhidhAnacintAmaNiziloJchana / kAvyamAlA saMpAdaka- paNDitazivadatta kAzInAthAbhyAM saMzodhitAH / teca zAke 1818 vatsare mumbayyAM nirNayasAgarAkhyayantrAlaye tadadhipatinA mudrAkSarairaGkayitvA prAkAzyaM nItAH / mUlyaM sapAdo rUpyakaH / For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org hemacandraH / 40 ayaM zvetAmbarajainAcAryazrIhemacandraH kadA katamaM bhUmimaNDalaM maNDayAmAseti jijJAsAyAmanekagranthaparyAlocane pravRtte Dr. P. Peterson mahAzayAnAM Fifth Report pustake - Acharya Shri Kailassagarsuri Gyanmandir 'tatpapUrvAdisahasrarazmiH somaprabhAcArya iti prasiddhaH / zrI hemasUre kumArapAladevasya cedaM nyagadacaritram // ' iti somaprabhAcAryaviracitahemakumAracaritrakAvyataH, 'stumastrisaMdhyaM prabhuhemasUrerananyatulyAmupadezazaktim / atIndriyajJAnavivarjito'pi yaH kSoNibharturvyAdhita prabodham // sattvAnukampA na mahIbhujAM syAdityeSa kupto vitathaH pravAdaH / jinendra pratipadya yena zlAghyaH sa keSAM na kumArapAlaH // iti somaprabhakathite kumAranRpa hemacandrasaMvAde | jinadharmapratibodhe prastAvaH paJcamaH proktaH // iti somaprabhaviracitakumArapAlavibodhakAvyataH 'ziSyo jambumahAmuneH prabhava ityAsIdamuSyApi ca zrIzayyaMbhava ityamuSya ca yazobhadrAbhidhAno muniH / saMbhUto munibhadravAhuri dvau tasya ziSyottamau saMbhUtasya ca pAdapadmamadhuliTthIsthUlabhadrAhvayaH // vaMzakramAgatacaturdazapUrvaratnakozasya tasya dazapUrvadharo maharSiH / nAmnA mahAgiririti sthiratAgirIndro jyeSThAntimatsamajaniSTa viziSTalabdhiH || ziSyo'nyo dazapUrvabhRnmunivRpo nAmnA suhastItyarud yatpAdAmbujase vanAtsamudite rAjye prabodhadhikAH / cakre saMpratipArthivaH pratipuranAmAkaraM bhArate'sminnarthe jinacaityamaNDitamilApRSThaM samantAdapi // ajani susthita sumatibuddha ityabhidhayAryamuhasti mahAmuneH / zamavano dazapUrvarAntiSadbhavamahAtarubhaJjanakuJjaraH // maharSisaMsevitapAdasaMnidheH pracArabhAgAlavaNodasAgaram / mahAngaNaH koTika ityabhUttato gaGgApravAho himagireriva // tasmingaNe katipayeSvapi yAtavatsu sAdhUttameSu caramo dazapUrvadhArI / uddAmatumbavanapattanavajrazAkhAvajraM mahAmunirajAyata vajrasUriH // durbhikSe samupasthite pralayavaddhImatvabhAjyanyadA bhItaM nyasya maharSisaMghamabhito vidyAvadAtaH paTe / yo'bhyuddhRtya karAmbujena nabhasA puryAmanaiSInmahA puryA maJju subhikSadhAmani tapodhAmnAmasImnAM nidhiH // tasmAdvatrAbhidhA zAkhAbhUtkoTikagaNaDume / ucca nAgarikAmukhyazAkhAtritayagocarA // tasyAM ca vajrazAkhAyAM nilInamuniSaTpadaH / puSpagucchAyato gacchazcandra ityAkhyayAbhavat // 1. asya jinadharmapratibodhakAvyasya nirmANasamayastu - 'zazijaladhisUryavarSe zucimAse ravidine sitASTamyAm | jinadharmapratibodhaH kRpto'yaM gurjarendrapure ||' iti vadatA granthakatraiva 1241 (A. D. 1184) vikramasaMvatsarAtmaka uktaH. 2. 'iti ca' iti bhaveta. 3. susthitaH supratibaddhaH iti munidrayama For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hemacandraH / dharmadhyAnasudhAsudhAMzuramalaH saMghArtharatnAkaro bhavyAmbhoruhabhAskaraH smarakaripronmAthakaNThIravaH / gacche tatra babhUva saMyamadhanaH kAruNyarAziyazobhadraH sUrirapUri yena bhuvanaM zuddhairyazobhirnijaiH / / zrImannemijinendrapAvitazirasyadrau sa saMlekhanAM kRtvAdau pratipannavAnanazanaM prAnte zubhadhyAnabhAk / tiSThazAntamanAstrayodazadinAnyAzcaryamutpAdayannuccaiH pUrvamaharSisaMyamakathAH satyApayAmAsivAn // zrImAnpradyumnasUriH samajani janitAnekabhavyaprabodha__ stacchiSyo vizvavizvaprathitaguNagaNaH prAvRDambhodavadyaH / prINAti smAkhilakSmAM pravacanajaladheruddhatairarthanIrai .. rAtatya sthAnakAni zrutiviSayasudhAsArasadhyaJci viSvak // sarvagrantharahasyaratnamukuraH kalyANavallItaruH kAruNyAmRtasAgaraH pravacanavyomAGgaNAhaskaraH / cAritrAdikaratnarohaNagiriH kSmAM pAvayandharmarAT senAnIguNasenamUrirabhavacchiSyastadIyastataH // ziSyastasya ca tIrthamekamavaneH pAvitryakRjaMgamaH syAdvAdatridazApagAhimagirivizvaprabodhAryamA / kRtvA sthAnakavRttizAnticarite prAptaH prasiddhi parAM sUri ritapaHprabhAvavasatiH zrIdevacandro'bhavat // __ AcAryoM hemacandro'bhUttatpAdAmbhojaSaTpadaH / tatprasAdAdadhigatajJAnasaMpanmahodayaH // jiSNuzcedidazArNamAlavamahArASTrAparAntaM kurUnsindhUnanyatamAMzca durgaviSayAndorvIryazaktyA hariH / caulukyaH paramArhato vinayavA-zrImUlarAjAnvayI taM natveti kumArapAlapRthivIpAlo'bravIdekadA // pAparddhidyUtamadyaprabhRti kimapi yannArakAyurnimittaM tatsarvaM ninimittopakRtikRtadhiyAM prApya yuSmAkamAjJAm / khAminnA niSiddhaM dhanamasutamRtasyAtha muktaM tathArha ccaityairuttaMsitA bhUrabhavamiti samaH saMprateH saMpratIha // asmatpUrvajasiddharAjanRpaterbhaktispRzo yAcyA sAGgaM vyAkaraNaM savRtti sugamaM cakrurbhavantaH purA / maddhetoratha yogazAstramamalaM lokAya ca vyAzrayacchandolaMkRtinAmasaMgrahamukhAnyanyAni zAmrANyapi // lokopakArakaraNe svayameva yUyaM sajjAH stha yadyapi tathApyahamarthayedaH / mAdRgjanasya paribodhakRte [zalAkA] puMsAM prakAzayata vRttamapi triSaSTeH // tasyoparodhAditi hemacandrAcAryaH zalAkApuruSetivRttam / dharmopadezaikaphalapradhAnaM nyavIvizaccAru girAM prapaJce // ___ jambUdvIpAravinde kanakagirirasAvaznute karNikAtvaM yAvadyAvacca dyatte jalanidhiravanerantarIyatvamuccaiH / yAvadvyomAdhvapAnthau taraNizazadharau bhrAmyatastAvadeta kAvyaM nAmnA zalAkApuruSacaritamityastu jaitraM dharitryAm // ' ityAcAryahemacandraviracitazalAkApuruSacaritaprazastitazca caulukyakumArapAlarAjye hemacandrAcAryANAM sattAyA avagateH 'nRpasya jIvAbhayadAnaDiNDimairmahItale nRtyati kiirtinrtkii| zrIhemacandraprabhupAdapadmaM vande bhavAbdhestaraNaikapotam / lalATapaTTAntarakAntarAThyAkSarAvalI yena mama vyalopi // For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hemacandraH / bodhayitvA mahArAja devalokaM jagAma yaH / pazcAtkumArapAlo'yaM zokaM gatvA mumUrcha saH // tadanu dhairyamavalambya dharmadhyAnaM karoti / ' iti hemakumAracaritrakAvye hemacandrAcAryANAM devalokagamanasyoktezca kumArapAlarAjyasamaya evAcAyahemacandrasamayaH, kumArapAlarAjadhAnyeva bhUmimaNDalamityabAdhamavagatam / vizeSakathA tu prabandhakozaprabandhacintAmaNibhyAmavagantavyA / kumArapAlarAjyasamayastu--- OM namaH zivAya / brahmAdvaitadhiyA mumukSubhirabhidhyAtasya baddhAkSarairicchAzaktimabhiSTavImi jagatAM patyuH zrutInAM nidheH / yA vyApAritasaMhRteH khasamaye brahmANDapiNDairnavaiH krIDantI maNikandukairiva sadA svacchandamAhlAdate // gIrvANairvItagarva danujaparibhavAtprArthitastrAyakAthai vedhAH saMdhyAM namasyannapi nijaculuke puNyagaGgAmbupUrNe / sadyo vIraM culukyAhvayamasRjadimaM yena kIrtipravAhaiH pUtaM trailokyametanniyatamanuharatyeva hetoH phalaM shriiH|| vaMzaH ko'pi tato babhUva vividhAzcaryaikalIlAspadaM yasmAdbhUmibhRto'pi vItagaNitA(NanA): prAdurbhavantyanvaham / chAyAM yaH prathitapratApamahatIM dadhe vipanno'pi sanyo janyAvadhi sarvadApi jagato vizvasya datte phalam // vaMzasyAsya yazaHprakAzanavidhau nirmUlyamuktAmaNiH kSoNIpAlakirITakalpitapadaH zrImUlarAjo'bhavat / yo mUlaM kalidAvadagdhanikhilanyAyadrumotpAdane yo rAjeva karaiH prakAmaziziraiH prIti ninAya prjaaH|| yazcApotkaTarAjarAjyakamalAM svacchandavandIkRtAM vidvadvAndhavavipravandibhRtakavyUhopabhogyAM vyadhAt / yatkhaDgAzrayiNIM tadA zriyamalaM yuddhasphuradvikramakrItAH sarvadigantarakSitibhujAM lakSmyAzciraM bhejire // sUnustasya babhUva bhUpatilakazcAmuNDarAjAhvayo yadgandhadvipadAnagandhapavanAghrANena dUrAdapi / / vibhrazyanmadagandhabhanakaribhiH zrIsindhurAjastathA naSTaH kSoNipateryathAsya yazasAM gandho'pi nirnnaashitH|| tasmAdvallabharAja ityabhidhayA kSmApAlacUDAmaNirjajJe sAhasakarmanirmitacamatkAraH kSamAmaNDale / yatkopAnalajRmbhitaM pizunayatyetatprayANazrutikSubhyanmAlavabhUpacakravikasanmAlinyadhUmodgamaH / / zrImaddurlabharAjanAmanRpatibhrAtAsya rAjyaM dadhe zRGgAre'pi niSaNNadhIH paravadhUvargasya yo durlabhaH / yasya krodhaparAyaNasya kimapi bhrUvallarI bhaGgurA sadyo darzayati sma lATavasudhAbhaGgasvarUpaM phalam // bhImo'pi dviSatAM sadA praNayinAM bhogyatvamAsedivAnkSoNIbhAramidaM(maM) babhAra nRpatiH zrIbhImadevo nRpaH / dhArApaJcakasAdhanaikacaturaistadvAjibhiH sAdhitA kSipraM mAlavacakravartinagarI dhAreti ko vismayaH // tasmAdbhUmipatirbabhUva vasudhAkarNAvataMsaH sphuratkIrtiprINitavizvakarNavivaraH zrIkaNadevAhvayaH / yena jyAprathitakhanaM cyutazaraM dharma puraskurvatA nyAyajJena na kevalaM ripugaNaH kAlo'pi viddhaH kaliH // dRpyanmAlavabhUpabandhanavidhitrastAkhilakSmApatirbhaktyAkRSTavitIrNadarzanazivo mUrtaH prabhAvodayaH / sadyaH siddharasAnRNIkRtajagadgItopamA(tAvadA)nasthitirjajJe zrIjayasiMhadevanRpatiH siddhAdirAjastataH // 1. mUlarAjarAjyam-vi0 saM0 993-1053. 2. cAmuNDarAjarAjyam-vi0 saM0 1053-1066. 3. durlabharAjarAjyam-vi0 saM0 1066-1078. 4. bhImadevarAjyam-vi0 saM0 1078-1120. 5. karNadevarAjyam-vi0 saM0 1120-1150.1. siddharAjAparaparyAyajayasiMharAjyam-vi0 saM0 1150-1199. For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4 www.kobatirth.org hemacandraH / .... bhoktuma' vazyA vezma rasAtalaM ca vilasadbhogi' yaH kSoNIdharayAginIM ca sumahAbhogAM siSeve ciraM helAsiddharasAH sadA kSitibhujaH [saMkhyA]tItavitIrNadAnanivahaiH saMpanna puNyoccayaH krIDAkrAntadigantarAla " ***DGE OF Acharya Shri Kailassagarsuri Gyanmandir * kSatrANi rakSAMsi ca / For Private and Personal Use Only 3000 re // 1 // "kulabhUpa ... balAmba ... krIDAkoDa ivodadhAra vasudhAM devAdhidevAjJayA / devaH so'tha kumArapAlanRpatiH zrIrAjyacUDAmaNiryaH svargAdavatIrNavAnhaririti jJAtaH prabhAvAjjanaiH // arNorAjanarAdhirAjahRdaye kSiptyaika (ba) bANatrajaM yotallohitatarpaNAdamadayaccaNDIM bhujasthAyinIm / dvArAlambitamAlavezvaraziraH padmena yazcAharallIlApaGkajasaMgraha vyasaninIM caulukyarAjAnvayaH || zuddhAcAranavAvatArasaraNiH saddharmakarma kramaprAdurbhAvavizArado nayapathaprasthAnasArthAdhipaH / yaH saMpratyavatArayankRtayugaM yogaM kalerlaGghayanmanye saMharati sma bhUmivalayaM kAlavyavasthAmapi // pratyU" ... khaNDitAGgulidalaiH paryullasatpallavo naSTodIcya narAdhipojjhitasitacchatraiH prasUnojjvalaH / chinnaprAcyanarendramaulikamalaiH praumpa (prodya) tphaladyotitazchAyAM dUramavardhayannijakule yasya pratApadrumaH // AcAraH kila tasya rakSaNavidhirvighnezanirnA(rNA) zitapratyUhasya phalAvalokizakunajJAnasya saM ........vaH / devImaNDalakhaNDitAkhilariporyuddhaM vinodotsavaH zrIsomezvaradattarAjyavibhavasyADambaraM vAhinI // rAjJAnena ca bhujyamAnasubhagA vizvaMbharA visphuradratnadyotitavArirAzirazanA zItAdrivindhyastanI / eSAbhUSayadasthikuNDalamiva zrutyAzrayaM ....STatA bibhrANA nagarAhvayaM dvijamahAsthAnaM suvarNodayam // AbrahmAdiRSipravartitamahAyajJakramottambhitairyUpairdattakarAvalambanatayA pAdavyapekSAcyutaH / dharmo'traiva caturyuge'pi kalitAnandaH parispandate tenAnandapureti yasya vibudhairnAmAntaraM nirmitam // azrAntadvijavargavedatumulairbAdhiryamAropitaH zazvaddhomahutAzadhUmapaTalairAndhyavyathAM lambhitaH / nAnAdevaniketanadhvajazikhAghAtaizca khaJjIkRto yasminnadya kaliH svakAlavihitotsAho'pi notsarpati // sarpadvipravadhUjanasya vividhAlaMkAraratnAMzubhiH smerAH saMtatagItamaGgalaravairvA cAlatAM prApitAH / astA(zrA)ntotsavalakSyamANavibhavotkarSaprakAzasthitau mArga eva vadanti yatra nRpateH saurAjyasaMpadguNam // asminnAgaravaMzajadvijajanastrANaM karotyadhvare rakSAM zAntikapauSTikairvitanute bhUpasya rASTrasya ca / mA bhUttasya tathApi tIvratapaso bAdheti bhaktyA nRpo vapraM viprapurAbhirakSaNakRte nirmApayAmAsa saH asminvapraguNena toyanilayAH prINanti lokaM jalaiH kAmaM kSetrabhuvo'pi vaprakalitAstanvanti dhAnyazriyam / evaM cetasi saMpradhArya sakalabrahmopakArecchayA cakre vapravibhUSitaM puramidaM caulukyacUDAmaNiH / pAdAkrAntarasAtalo giririva zlAghyo mahAbhogataH zRGgArIva taraGgiNIpatiriva sphArodayadvArabhUH / utsarpatkapizIrSako jaya iva kravyAdanAthadviSAM nArIvarga iveSTakAntaruciraH sAlo'yamAlokyate // bhogAbhogamanoharaH phaNazatairuttuGgatAM dhArayanyAtaH kuNDalitAM ca yajJapuruSasyAjJAvazenAgataH / ratnaskharNamahAnidhiM puramiva trAtuM sa zeSaH sthitaH prAkAraH sudhayA sitopalazirAH saMlakSyate vRttavAn // 1. kumArapAlarAjyam - vi0 saM0 1199 - 1230. 2. ayamarAjazca vIradhavalamahArAjapitAmaha iti kIrtikImudakAvyasya narendravaMzavarNanAtmake dvitIyasarge vyAkhyAta eva bhavet. Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra hemacandraH kAmaM kAmasamRddhipUrakaramArAmAbhirAmAH sadA svacchanda khanatatparairdvijakulairatyantavAcAlitAH / utsarpadguNazAlivapravalayaprItaiH taiH prasannA janairatrAntazca bahizca saMprati bhuvaH zobhAdbhutaM bibhrati // lakSmIkulaM kSoNibhujo dadhAnaH prauDhodayAdhiSThitavigraho'yam / vibhrAjate nAgarakAmyavRSTirvaprazca caulukya narAdhipazca // yAvatpRthvI pRthuviracitAzeSabhUbhRnnivezA yAvatkIrtiH sagaranRpatervidyate sAgaro'yam / tAvannandyAdvijavaramahAsthAnarakSAnidAnaM zrI caulukyakSitipatiyazaH kIrtanaM vapra eSaH // ekAhaniSpannamahAprabandhaH zrIsiddharAjapratipannabandhuH / zrIpAlanAmA kavicakravartI prazastimetAmakarotprazastAm // saMvat 1208 varSe Azvina zudi (2) gurau likhitaM nAgara brAhmaNapaNDitabAlaNena // ' iti kAvyamAlA pustakAntargataprAcInalekhamAlAyAM G. Buhler Ph. D., L. L. D., C. I. E. mahAzayapreSita 45 tamalekhataH vikramasaMvat 1208 (AD 1151 ) rUpaH sphuTameva pratIyate / evaM ca dvAdazI khristazatikA hemacandrasattAdhArabhUtAvagamyate / anenAcArya zrI hemacandreNeyanto granthA nirmitA iti nizcitaM naiva / paraMtu tannirmitagrantheSu -- anekArthakoSaH, anekArthazeSaH, abhidhAnacintAmaNi: ( nAmamAlAvyAkhyA), alaMkAra cUDAmaNi: (kAvyAnuzAsanavyAkhyA), uNAdisUtravRttiH, kAvyAnuzAsanam, chandonuzAsanam, chandonuzAsanavRttiH, dezInAmamAlA savRttiH, [dyAzrayakAvyaM savRtti ], dhAtupAThaH savRttiH, dhAtupArAyaNaM savRtti, dhAtumAlA, nAmamAlA, nAmamAlAzeSaH, nighaNTuzeSaH, [ pramANamImAMsA savRttiH,] balAbalasUtrabRhadvRttiH, bAlabhASAvyAkaraNasUtravRttiH, [yogazAstram,] vibhramasUtram, [liGgAnuzAsanaM savRtti,] zabdAnuzAsanaM savRtti, zeSasaMgrahaH, zeSa saMgrahasAroddhAraH, ete granthAH Catalogus Catalogorum granthe Dr. Theodor Aufrecht mahAzayaiH prakAzitAH / evamanekalakSAtmakagranthakartRzvetAmbara jainAcArya zrI hemacandrakRtAnyabhidhAnAnyevAsminpustake saMgRhItAni / tadeteSAmabhidhAnAnAM mudraNAya zodhanasamaye yeSAM sahRdayAnAM pustakAni prAptAni teSAM nAmAni dhanyavAdapuraHsaraM prakAzyante 1. abhidhAnacintAmaNiH ( nAmamAlA) 33 "" "" 32 anekArtha karavAkarakaumudI 4. nighaNTuzeSa: www.kobatirth.org 2. abhidhAnacintAmaNipariziSTam ( nAmamAlAzeSaH) - abhidhAnacintAmaNito'smAbhiruddhRtam / 3. anekArthasaMgrahaH - vArANasImudritaH / - jayapurarAjaguru zrIlakSmIdattAtmajazrIdattAnAm / -- jayapurarAjaguruparvaNIkara zrInArAyaNabhaTTAnAm / -jaMgamayugapradhAna bRhatkharataragacchapradhAnabhaTTArakazrIjinamuktisUriNAm / - puNyapattanasthapustakAlayataH / Acharya Shri Kailassagarsuri Gyanmandir - vArANasImudritaH / -jayapura rAjaguru zrIlakSmIdatta bhaTTAtmajazrIdattAnAm / -jayapurarAjakIyapustakAlayataH / For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5. liGgAnuzAsanam "" www.kobatirth.org iti prArthayataH - hemacandraH / lavapurIyavizvavidyAlayAdhyApakadurgAdattazAstriNAm / -- jaMgamayugapradhAna bRhatkharataragacchapradhAnabhaTTArakazrIjinamuktisUriNAm / -- kharataragacchasyojIrAmamunInAm / 6. abhidhAnacintAmaNiziloJchaH tadevamekAneka pustakAdhAreNa zodhitamudvitAbhidhAnasaMgrahe'smadoSAdakSarayojakadoSAdvA yatra vacanAzuddhiH sthitA jAtA vA tatra sahRdayAH sauhArdeNa samAdhAsyanti / yataH --- Acharya Shri Kailassagarsuri Gyanmandir gacchataH skhalanaM kvApi bhavatyeva pramAdataH / hasanti durjanAstatra samAdadhati sajjanAH // paNDita - zivadatta - kAzInAtha / For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shriiH|| abhidhaansNgrhH| zrIhemacandrAcAryaviracitaH abhidhaancintaamnniH| praNipatyArhataH siddhasAGgazabdAnuzAsanaH / rUDhayaugikamizrANAM nAnAM mAlAM tanomyaham // 1 vyutpattirahitAH zabdA rUDhA AkhaNDalAdayaH / yogo'nvayaH sa tu guNakriyAsaMbandhasaMbhavaH // 2 guNato nIlakaNThAdyAH kriyAtaH sraSTasaMnibhAH / svasvAmitvAdisaMbandhastaMtrAhu ma tadvatAm // 3 1. "praNipatyArhata iti maGgalArtham / maGgalaM cAvighnena zAstrasya samAtyartham / siddhaM pratiSThA prAptaM sAGgaM zabdAnuzAsanaM yasyeti kartRvizeSaNam / aGgAni liGgadhAtupArAyaNAdIni / etAvatA zabdAnuzAsanena sahAsyA ekakartRkatvamAha / ekakartRkatvakhyApanaM cAnyonyasaMvAdAtpratItidAyopadarzanArtham / zabdAnuzAsanasya kIrtanaM tadadhInaH sarvavidyAnAM prakarSa iti pradarzanArtham // yadAha-'vaktRtvaM ca kavitvaM ca vidvattAyAH phalaM viduH / zabdajJAnAdRte tanna dvayamapyupapadyate // ' rUDhAdInAM zabdAnAM nAmnAM mAlAmabhidhAnacintAmaNinAmnI tanomi / ahamiti kartRnirdezaH // " iti vivRtiH. 2. "tatra rUDhAJzabdAnvyAcaSTe-prakRtipratyayavibhAgenAnvarthavarjitA vyutpattirahitAH / zabdA ityanuvAdyanirdezaH / rUDhA iti vidheyapadam / AkhaNDalAdaya ityudAharaNam / napatra prakRtipratyayavibhAgena vyutpattirasti / AdizabdAnmaNDapAdayaH // yadyapi 'nAma ca dhAtujamU-' iti zAkaTAyanamatena rUDhA api vyutpattibhAjaH, tathApi varNAnupUrvIjJAnamAtraprayojanA teSAM vyutpattiH, na punaranvarthArthapravRttau kAraNamiti rUDhA avyutpannA eva // " iti vivRtiH. 3. "yaugikAzabdAnvyAcaSTe-zabdAnAM parasparamarthAnugamanamanvayaH sa yogH| sa punaryogo guNAt, kriyAyAH saMbandhAcca bhavati / guNo niilpiitaadiH| kriyA karotyAdikA / saMbandho vakSyamANaH saMbhavo yasya sa tthaa||" iti vivRtiH. 4. "guNakriyAsaMbhavayogena yaugikAnAmudAharaNam--guNato guNanibandhano yeSAM yogaste zabdA nI. lakaNThAdyAH / nIlaH kaNTho'sya iti guNaprAdhAnyAnnIlakaNThaH zaMkaraH / AdizabdAt zitikaNThaH kAlakaNThaH ityAdi // saMkhyApi guNa eva iti trilocanaH / tena-paJcabANaH SaNmukhaH aSTazravAH dazagrIvaH ityAdi saMgRhItam // kriyAtaH kriyAnibandhano yogo yeSAM te sraSTraprabhRtayaH / sRjati iti sarjanaprAdhAnyAsraSTA brahmA / evaM dhAtA ityAdayaH // " iti vivRtiH. 5. "saMbandhaM vyAcaSTe-svam AtmIyam, svAmI yastatra prabhaviSNuH, tayorbhAvaH svasvAmitvam / tadAdiH saMbandhaH / AdizabdAjjanyajanakabhAvAdiparigrahaH // " iti vivRtiH. 6. "tatra svasvAmibhAvasaMbandhe pAlAdayaH zabdAH svAtpare niyojitAH tadvatAM svAminAM nAma AhuH // matvarthaka iti / mtustddhitH| tasyArtho'styaviziSTaprakRtyarthena saha devadattAdeH saMbandhaH / tadAdhAro vA tadasyAtyasminniti matuH' iti matupratyayavidhAnAt / matorartho yasya sa matvarthakastaddhito matunA samAnArtha ityarthaH / sa ca innaNikAdiH / matvarthAvyabhicArAnmaturapi / AdizabdAtpAdayo'pi ||'ttraahurnaam tadvatAm' iti uttareSvapyanuvartanIyam // " iti vivRtiH. For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *v abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / khAtpAladhanabhumetRpatimavarthakAdayaH / bhUpAlo bhUdhano bhUbhugbhUnetA bhUpatistathA // bhUmA~zceti kavirUDhyA jJeyodAharaNAvalI / jainyAtkRtkartRsRsraSTavidhAtRkarasUsamAH // janakAdyonijaruhajanmabhUsUtyaNAdayaH / dhAryAjAstrapANyaGkamaulibhUSaNabhRnnibhAH // zAlizekharamatvarthamAlibhartRdharA api / bhojyAgugandhovrataliTpAyipAzAzanAdayaH // paMtyuH kAntApriyatamAvadhUpraNayinInibhAH / kalatrAdvararamaNapraNayIzapriyAdayaH // saMkhyuH sakhisamA vAhyAdgAmiyAnAsanAdayaH / jJAteH svasRduhitrAtmajAgrajAvarajAdayaH / 1. "krameNodAharaNAnyAha-itizabdaH prakArArthaH / tena bhUpAdayo'pi // kavInAM rUDhiH paramparA tayA na tu kavirUdvyatikrameNa / yathA 'kapAlI' ityAdau satyapi svasvAmibhAvasaMbandhe 'kapAlI' iti matvarthIyAnta eva bhavati, na tu 'kapAlapAlaH, kapAladhanaH, kapAlabhuk, kapAlanetA, kapAlapatiH' ityAdi // " iti vivRtiH. 2. "janyajanakabhAvasaMbandhe yathA-janyAtkAryAtpare kRdAdayastadvatAM janakAnAM kAraNAnAM nAma aahuH|| yathA-vizvakRt, vizvakartA, vizvasRT , vizvasraSTA, vizvavidhAtA, vizvakaraH, vizvasUH brahmA / tasya hi vizvaM janyamiti rUDhiH // sama AdyarthaH / tena-'vizvakArakaH, vizvajanakaH' ityAdyapi // kavirUDhyA ityeva / nahi yathA citrakRducyate tathA citrasUH iti // " iti vivRtiH. 3. "tathA janakAt pare yonyAdayaH zabdAstadvatAM kAraNavatAM kAryANAM nAma AhuH / yathA-AtmayoniH, AtmajaH, AtmaruhaH, AtmajanmA, AtmabhUH, AtmasUtiH, brahmA / / tasya hyAtmA kAraNamiti rUDhiH // vakSyamANasyAdizabdasyAbhisaMbandhAt saMbhavAdayo'pi gRhyante // aNAdayastu-bhRgorapatyaM bhArgavaH / diterapatyaM daityaH / vAtsyasyApatyaM vAtsyAyanaH // atrApi hi bhArgavAdInAM bhRgvAdayo hi janakA iti rUDhiH // 'kavirUDhyA' ityeva / nahi-Atmayonivat 'AtmajanakaH, AtmakArakaH' iti bhavati // " iti vivRtiH. 4. "dhAryadhArakasaMbandhe yathA-dhAryavAcakAt pare dhvajAdayo dharAntA dhArakasya nAma AhuH // yathA-vRSadhvajaH, zUlAstraH, pinAkapANiH, vRSAGkaH, candramauliH, zazibhUSaNaH, zUlabhRt / nibhagrahaNAttatsadRzA vRSaketana-zUlAyudha-vRSalakSma-candraziras-candrAbharaNAdayo gRhyante / tathA--pinAkazAlI, zazizekharaH, zUlI, pinAkamAlI / pinAkaM malate dhArayatIti kRtvA pinAkabhartA, gaGgAdharaH // 'kavirUDhyA' ityeva / tena satyapi dhAryadhArakasaMbandhe na sarvebhyo dhAryebhyo dhvajAdyarthAH zabdAH prayojyAH / nahi bhavati vRSadhvajavat zUladhvajaH, zUlAstravat candrAstraH, pinAkapANivat ahipANiH, vR. SAGkavat candrAGkaH, candramaulivat gaGgAmauliH, zazibhUSaNavat zUlabhUSaNaH, zUlazAlivara candrazAlI, candrazekharavat gaGgAzekharaH, zUlivat zUlavAn , pinAkamAlivat sarpamAlI, pinAkabhartRvat candrabhartA, gaGgAdharavat candradharaH, iti // " iti vivRtiH. 5. "bhojyabhojakabhAvasaMbandhe yathA-bhojyaM bhakSyaM tadvAcinaH zabdAt pare bhugAdayaH zabdAstadvatAM bhojyavatAM bhoktRNAM nAma AhuH / yathA-amRtabhujaH, amRtAndhasaH, amRtavratAH, amRtalihaH, amRtapAyinaH, amRtapAH, amRtAzAH, amRtAzanAH, devAH // teSAM hyamRtaM bhojyam' iti rUDhiH // AdizabdastatsamAnArthabhojanAdizabdaparigrahAya / / 'kavirUDhyA' ityeva / nahi yathA amRtabhujaH, tathA amRtavalmA iti bhavati // " iti vivRtiH. 6. "patikalatrabhAvasaMbandhe yathA-patirvarayitA tadvAcakAcchabdAt kAntAdisadRzAH zabdAH tadvatInAM patimatInAM bhAryANAM nAma AhuH // yathA-zivakAntA, zivapriyatamA, zivavadhUH, zivapraNayinI, gaurI // tasyA hi zivaH patiH iti rUDhiH // nibhagrahaNAdramaNI-vallabhA-priyA-prabhRtayo gRhyante // 'kavirUDhyA' ityeva / nahi bhavati yathA zivakAntA tathA zivaparigrahaH iti // tathA-kalatravAcina: zabdAtpare varAdayaH zabdAstadvatAM kalatravatAM varayitRNAM nAma AhuH // yathA-gaurIvaraH, gaurIramaNaH, gaurIpraNayI, gaurIzaH, gaurIpriyaH, zivaH // tasya hi gaurI kalatram' iti rUDhiH // AdizabdAt tatsamAnArthAH patyAdayo gRhyante // 'kavirUnyA' ityeva / nahi bhavati yathA gaurIvaraH zivaH, tathA gaGgAvaraH' iti // " iti vivRtiH. 7. "sakhyuH saMbandhe yathA--sakhivAcakAcchabdAt pare sakhisamAnArthAH tadvatAM sakhyavatAM nAma aahuH|| yathA-zrIkaNThasya sakhA zrIkaNThasakhaH kuberH| madhusakhaH kAmaH / samagrahaNAt suhRdAdayo gRhyante // 'kavirUDhyA' ityeva / nahi bhavati yathA-zrIkaNThasakho dhanadaH, tathAdhanadasakhaH zrIkaNTha iti // " iti vivRtiH. 8. "vAhyavAhakabhAvasaMbandhe yathA-vAhyAtU vAhyavAcinaH zabdAt pare For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 devAdhidevakANDaH / AzrayAtsadmaparyAyazayavAsisadAdayaH / vaidhyAdbhidveSijiddhAtidhupripudhvaMsizAsanAH // apyantakAridamanadarpacchinmathanAdayaH / vivakSito hi saMbandha ekato'pi padAttataH // prAkpradarzita saMbandhizabdA yojyA yathocitam / dRzyate khalu vAhyatve vRSasya vRSavAhanaH // svatve punarvRSapatirdhAryatve vRSalAJchanaH / aMzordhAryatveM'zumAlI svatveM'zupatiraMzumAn // vadhyatve'herahiripurbhojyatve cAhibhukzikhI / cidvairvyaktairbhave vyakterjAtizabdo'pi vAcakaH // tathAhyagastipUtA digdakSiNAzA nigadyate / ayugviSamazabdau tripaJcasaptAdivAcakau // 10 11 12 13 14 15 gAmiprabhRtayaH tadvatAM vAhyavatAM vAhayitRRNAM nAma AhuH // yathA - vRSagAmI, vRSayAnaH, vRSAsana, zaMbhuH // tasya hi vRSo yAnam iti rUDhiH || AdizabdAd vRSavAhana ityAdayo'pi // 'kavirUDhyA' ityeva / nahi bhavati yathA---- ' naravAhanaH kubera: ' tathA 'naragAmI, narayAnaH' iti // " iti vivRtiH 9. " jJAteyasaMbandhe yathA-- jJAtiH svajana:, tadvAcinaH zabdAt pare svasrAdayastadvatAM jJAteyavatAM jJAtInAM nAma AhuH || svasrAdInAM ca jJAtivizeSavAcitvAjyAtivizeSAdeva prayogo yathA -- yamasvasA yamunA / himavadduhitA gaurI / candrAtmajo budhaH / gadAgraja indrAvarajazca vi / yamAdayo hi yamunAdInAM bhrAtrAdijJAtaya iti rUDhiH || AdizabdAtsodarAdayo gRhyante // yathA --- kAlindIsodaro yamaH // 'kavirUDhyA' ityeva / nahi bhavati yathA 'yamunA yamasvasA', 'tathA zanisvasApi // " iti vivRtiH. For Private and Personal Use Only " 1. " AzrayAzrayisaMbandhe yathA - Azrayo nivAsaH tadvAcinaH zabdAt pare sadmaparyAyAH zayavAsisadAdayazca tadvatAm AzrayavatAm AzritAnAM nAma AhuH // yathA -- ghusadmAnaH ghusadanAH, divaukasaH / divazabdo vRttAvakArAnto'pyastIti / dhruvasatayaH, divAzrayAH, dyuzayAH, dhruvAsinaH sadaH, devAH // dyauH svargaH, sa ca te - SAmAzrayaH iti rUDhiH // ' kavirUDhyA' ityeva / nahi bhavati yathA sadmAno devA:, tathA bhUmisadmAno manuSyAH iti // " iti vivRtiH. 2. "vadhyavadhakabhAva saMbandhe yathA-- badhyo ghAtyaH tadvAcinaH zabdAt pare bhidAdayaH antakAryAdayo'pi tadvatAM vadhakAnAM nAma AhuH // yathA - purabhit, puradveSI, purajit, puraghAtI, purabhuk, purAriH, puradhvaMsI, purazAsanaH, purAntakArI, puradamanaH, puradarpacchit, puramathanaH zivaH // ' tasya hi puro vadhyAH' iti rUDhi || AdizabdAt -- puradArI, puranihantA, puraketu:, purahA, purasUdanaH, purAntakaH, purajayI, iti / vadhya iti vadhAmAtre'pi / tena - kAliyadamanaH, kAliyAriH, kAliyazAsanaH, viSNuH' ityAdayo'pi gRhyante // ' - virUDhyA' ityeva / tena kAliyadamanAdivat 'kAliyaghAtI' iti na bhavati // " iti vivRtiH 3. "uktAH svasvAmitvAdayaH saMbandhAH / te ca yathA bhinnadravyAzrayAstathaikadravyAzrayA api bhavanti iti darzayitumAha -- vivakSAnibandhano hi saMbandha:, tata ekasmAdapi vRSAdeH saMbandhipadAt pare saMbandhAntaranibandhanA vAhanAdayaH zabdA yathocitaM prayujyante // " iti vivRti: 4. etadevAha - vAhyavAhaka bhAvasaMbandhe vivakSAyAM yathA - ' vRSavAhano rudra: ' iti bhavati / tathA svasvAmibhAvasaMbandhavivakSAyAM 'vRSapatiH ' // dhAryadhArakabhAvasaMbandhavivakSAyAM ca ' vRSalAJchanaH ' ityapi // dhAryadhAraka saMbandhavivakSAyAM yathA-- 'aMzumAlI raviH' iti bhavati / tathA -- svasvAmibhAvasaMbandhavivakSAyAm 'aMzupatiH, aMzumAn' ityapi // tathA - vadhyavadhakabhAvasaMbandhe yathA - 'ahiripurmayUraH' / tathA --- bhojyabhojakabhAvasaMbandhe 'ahibhuk' ityapi bhavati ||" iti vivRti: 5. " saMbandhanibandhanAM vyutpattimuktvA vyutpattyantantaramAha -- cihnarvizeSaNairvyaktainiHsaMdehairjAtyabhidhAyako'pi zabdo vyaktervAcako bhavet / vyakternAmatAM yAtItyarthaH // tathAhItyAdinodAharaNamAha - agastinA RSivizeSeNa pUtA svasthityA pavitritA iti vyaktaM cihnam | tena cihnito 'dik' iti jAtizabdo dakSiNAzAyA vyakterabhidhAyI bhavati // evaM 'saptarSitA dik uttarAzA,' 'atrernayanasamutthaM jyotizcandraH' ityAdayo'pi // " iti vivRtiH. 6. " vyutpattyantaramAha -- tripaJca saptAdisthAne ayug-viSama-zabdau trinetrAdipadeSu yojanIyau / yathA - trinetraH, ayunetraH, viSamanetrazca zaMbhuH // paJceSuH, ayugiSuH, viSameSuzca kAmaH / saptapalAzaH, ayukpalAzaH, viSamapalAzazca saptaparNaH || AdizabdAt navazaktiH, ayukzaktiH, viSamazaktizca zaMbhuH // evaM tryakSa- paJcavANa - saptacchadAdiSvapi // " iti vivRtiH. Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / trinetrapaJceSusaptapalAzAdiSu yojayet / guNazabdo virodhyarthaM nAdiritarottaraH // abhidhatte yathA kRSNaH syAdasitaH sitetaraH / vArSyAdiSu pade pUrve vADavAgnyAdiSUttare // 17 dvaye'pi bhUbhadAyeSu paryAyaparivartanam / evaM parAvRttisahA yogAH syuriti yaugikAH // 18 mizrAH punaH parAvRttyasahA giirvaannsNnibhaaH| pravakSyante'tra li~GgaM tu jJeyaM liGgAnuzAsanAt // 19 devAdhidevAH prathame kANDe devA dvitiiyke|| narastRtIye tiryazcasturya ekendriyaadyH|| 20 ekendriyAH pRthivyambutejovAyumahIruhaH / kRmipIlakalUtAdyAH syudvitricaturindriyAH // 21 paJcendriyAzcebhakekimatsyAdyAH sthalakhAmbugAH / paJcendriyA eva devA narA nairayikA api // 22 nArakAH paJcame sAGgAH SaSTe sAdhAraNAH sphuTam / prastoSyante'vyayAzcAtra ventAthAdI na pUrvagau // 23 1. "vyutpattyantaramAha-guNavAcI zabdo napUrva itarazabdottarazca virodhinamarthamabhidhatte / yathA-asitaH, sitetaraH, kRSNaH // evam---akRzaH, kRzetarazca sthUla ityAdi // ' iti vivRtiH. 2. "vyutpattyantaramAha-vArSyAdiSu zabdeSu pUrvasminneva pade paryAyasya parivartanaM bhavati // yathA--vAdhiH, jaladhiH, toyadhiH // AdizabdagrahaNAt jaladaH, toyadaH, nIradaH ityAdi / vaDavAmyAdiSu zabdeSu uttarasminneva pade paryAyaparivartanam / yathA-vaDavAmiH, vaDavAnalaH, vaDavAvahniH // AdizabdAt sarojam, saroruham , ityAdi // bhUbhRdAyeSu zabdeSu dvaye'pi pUrvatra uttaratra ca pade paryAyasya parivartanam / yathA--bhUbhRt , urvIbhRt , bhUdharaH, urvIdharaH // AdyazabdAt surapatiH, devarAjaH, ityAdayaH // " iti vivRtiH. 3. "evamiti pUrvatra uttaratra ubhayatra ca pade parAvRttiM paryAyaparivartanaM sahante kSamante parAvRttisahA vAdiyaH zabdA yogAd anvayAd bhaveyuH iti yaugikAH // " iti vivRtiH. 4. "gIrvANAdayaH zabdAH pUrvatra uttaratra ca pade paryAyaparAvRttimasahamAnA mizrA yogayuktA rUDhimantazca atrAbhidhAnacintAmaNau nAmamAlAyAM pravakSyante // saMnibhagrahaNAd dazaratha-kRtAnta-prabhRtayaH // " iti vivRtiH. 5. "liGgamiti // puMliGga strIliGgaM napuMsakaliGgaM cAsmadupajJaliGgAnuzAsanAt jJeyaM nirNetavyam / ata evAsmAbhiramarakozAdyabhidhAnamAlAsviva liGganirNayo noktaH // iha tu vineyajanAnugrahArthaM saMdigdhaliGgAnAM nAnAliGgAnAM ca zabdAnAM liGganirNayo vakSyate // " iti vivRtiH. 6. "iha hi 'muktagatiH, devagatiH, manuSyagatiH, tiryaggatiH, nArakagatiH' iti jIvAnAM paJca gatayo bhavanti / tadbhedA jIvA api 'muktAH, devAH, manuSyAH, tiryaJcaH, nArakAca' iti paJcadhA bhavanti / tato'bhidhAsyamAnarUDhayaugikamizrazabdavibhAgamuktvA prathamAdikANDeSvabhidhAsyamAnamuktAdinAmakramanirdezamAha-devAdhidevA arhanto va. rtamAnAtItAnAgatAH / tadvAcakazabdA api devAdhidevAH, vAcyavAcakayorabhedopacArAt // evaM vakSyamANadevAdidhvapi yojyam // sAjhA iti sarvatra saMbadhyate // tataH prathame kANDe gaNadharAdyaGgaiH saha devAdhidevAH srvpraadhaanyaat|| dvitIye kANDe devAH sAGgAH // tRtIye kANDe manuSyAH sAGgAH // caturthe tiryaJcaH sAGgAH / te ca ekendriyaadyH| tatra ekaM sparzanam indriyaM yeSAM te ekendriyAH pRthvIkAyAdayaH paJca / tatra pRthvIkAyo'nekavidhaH---zuddhapRthvIzakarAvAlukAdiH / apkAyo himAdiH / tejaHkAyo'GgArAdiH / vAyukAya utkalikAdiH / vanaspatikAyaH zaivalAdiH // dve sparzana-rasane, trINi sparzanarasanaghrANAni, catvAri tAnyeva cakSuHsahitAni, indriyANi yeSAM te tathA / tato dvIndriyAH kRmyAdayaH, trIndriyAH pIlakAdayaH, caturindriyA lUtAdayaH // paJca sparzAdIni zrotrasahitAni indriyANi yeSAM te paJcendriyAH / te ca trividhAH-sthalacarAH, khacarAH, ambucarAzca / tatra sthalacarA ibhAdyAH, khacarAH kekiprabhRtayaH, ambucarA matsyAdyAH // devA narA nArakAca paJcendriyA eva / na tu tiryaJca iva ekadvi. tricaturindriyA api // paJcame kANDe nArakAH sAGgAH // SaSThe kANDe sAdhAraNAH sAmAnyavAcinaH // avyayAzca atreti SaSTha eva kANDe prastoSyante prakramyanta iti // " iti vivRtiH. 7. "tuzabdo'nte yasyAsau tvantaH, athazabda AdiryasyAsAvathAdizca zabdaH pUrvaM na gacchati / agrimeNa saMbadhyate' ityarthaH // nyAyasiddhaM caitat / tunA pUrvasmAdvizeSadyotanAt / athazabdena cArthAntarArambhAt / yathA-'syAdanantajidanantaH suvidhistu puSpadantaH' iti, 'muktimokSo'pavargo'tha mumukSuH zramaNo yatiH' iti // bhrAntisthAnaviSaye caitat' iti // " iti vivRtiH, For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 devAdhidevakANDaH / arhaJjinaH pAragatastrikAlavitkSINASTakarmAparameSTyadhIzvaraH / zaMbhuH svayaMbhUrbhagavAjjagatprabhustIrthakarastIrthakaro jinezvaraH // syAdvAdyabhayadasArvAH sarvajJaH sarvadarzikevalinau / devAdhidevabodhadapuruSottamavItarAgAptAH // Acharya Shri Kailassagarsuri Gyanmandir utsarpiNyAmatItAyAM caturviMzatirarhatAm / kevalajJAnI nirvANI sAgaro'tha mahAyazAH || vimalaH sarvAnubhUtiH zrIdharo dattatIrthakRt / dAmodaraH sutejAzca svAmyatho munisuvrataH // ng For Private and Personal Use Only 24 etasyAmavasarpiNyAmRSabho'jitazaMbhavau / abhinandanaH sumatistataH padmaprabhAbhidhaH || supArzvazcandraprabhazca suvidhizcAtha zItalaH / zreyAMso vAsupUjyazca vimalo'nantatIrthakRt // dharmaH zAntiH kuMthuraro mallizca munisuvrataH / namirnemiH pArzvo vIrazcaturviMzatirarhatAm || RSabho vRSabhaH zreyAJzreyAMsaH syAdanantajidanantaH / suvidhistu puSpadanto munisuvratasuvratau tulyau || 29 30 31 32 33 ariSTanemistu nemirvIraJcaramatIrthakRt / mahAvIro vardhamAno devArtho jJAtanandanaH || gaNA navAsyarSisaMghA ekAdaza gaNAdhipAH / indrabhUtiragnibhUtirvAyubhUtizca gautamAH || 1 vyaktaH sudharmA maNDitamauryaputrAvakampitaH / acalabhrAtA metAryaH prabhAsazca pRthakulAH // kevalI caramo jambUsvAmyatha prabhavatprabhuH / zayyaMbhavo yazobhadraH saMbhUtavijayastataH || bhadrabAhuH sthUlabhadraH zrutakevalino hi SaT / mahAgirisuhastyAdyA vajrAntA dazapUrviNaH // ikSvAkukulasaMbhUtAH syAdvAviMzatirarhatAm / munisuvratanemI tu harivaMzasamudbhava | nAbhizca jitazatruzca jitAriratha saMvaraH / megho dharaH pratiSThazca mahAsenanarezvaraH // sugrIvazca dRDharatho viSNuzca vasupUjyarAT / kRtavarmA siMhaseno bhAnuzca vizvasenarAT || sUraH sudarzanaH kumbhaH sumitro vijayastathA / samudravijayazcAzvasenaH siddhArtha eva ca // 34 35 36 37 38 42 43 devA vijayA senA siddhArthA ca maGgalA / tataH susImA pRthvI lakSmaNA rAmA tataH param // 39 nandA viSNurjayA zyAmA suyazAH sutratAcirA / zrIdevI prabhAvatI ca padmA vaprA zivA tathA ||40 vAmA trizalA kramataH pitaro mAtaro'rhatAm / syAdgomukho mahAyakSastrimukho yakSanAyakaH || 41 tumbaruH kusumacApi mAtaGgo vijayo'jitaH / brahmA yakSeT kumAraH SaNmukhapAtAlakinarAH // garuDo gandharvo yakSeT kubero varuNo'pi ca / bhRkuTirgomedhaH pArzvo mAtaGgo'rhadupAsakAH // cakrezvaryarjitavalA duritAriva kAlikA | mahAkAlI zyAmA zAntA bhRkuTizca sutArakA // 44 azokA mAnavI caNDA viditA cAGkuzA tathA / kaMdarpA nirvANI valA dhAriNI dharaNapriyA || 45 naradattAtha gAndhAryambiMkA padmAvatI tathA / siddhAyikA ceti jainyaH kramAcchAsanadevatAH // // 146 vRSo gajo'zvaH lavaga: krauJco'bjaM svastikaH zazI / makaraH zrIvatsaH khaGgI mahiSaH sUkarastathA 47 zyeno vajraM mRgazchAgo nandyAvarto ghaTo'pi ca / kUrmo nIlotpalaM zaGkhaH phaNI siMho'rhatAM dhvajAH 48 raktau ca padmaprabhavAsupUjyau zuklau tu candraprabhapuSpadantau / kRSNau punarnemimunI vinIlau zrImallipArzve kanakatviSo'nye // 9. 25 26 27 28 49 50 51 1. 'sarvIya'. 2. 'saMbhavau'. 2. 'nemI' nAnto'pi 4. 'ajitA ' ityapi 5. 'acyutadevI' ityapi. 6. 'sutArA' ityapi. 7. 'kUSmANDI' ityapi. Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / / sumatiH zivagatizcaivAtyAgo'tha nimIzvaraH / anilo yazodharAkhyaH kRtArtho'tha jinezvaraH // 52 zuddhamatiH zivakaraH syandanazvAtha sNprtiH|| bhAvinyAM tu padmanAbhaH zUradevaH supArzvakaH // 53 svayaMprabhazca sarvAnubhUtirdevazrutodayau / peDhAlaH poTTilazcApi zatakIrtizca suvrataH // amamo niSkaSAyazca niSpulAko'tha nirmamaH / citraguptaH samAdhizca saMvarazca yazodharaH // 55 vijayo malladevau cAnantavIryazca bhadrakRt / evaM sarvAvasarpiNyutsarpiNISu jinottamAH // 56 teSAM ca deho'dbhutarUpagandho nirAmayaH khedamalojjhitazca / zvAso'jagandho rudhirAmiSaM tu gokSIradhArAdhavalaM hyavisram // AhAranIhAravidhistvadRzyazcatvAra ete'tizayAH sahotthAH / kSetre sthitiryojanamAtrake'pi nRdevatiryagjanakoTikoTeH // vANI nRtiyaksuralokabhASAsaMvAdinI yojanagAminI ca / bhAmaNDalaM cAru ca maulipRSThe viddmbitaahrptimnnddlshriiH|| sAgre ca gavyUtizatadvaye rujAvairetayo mAryativRSTayavRSTayaH / durbhikSamanyasvakacakrato bhayaM syAnnaita ekAdaza karmaghAtajAH // ' khe dharmacakraM. camarAH sapAdapIThaM mRgendrAsanamujjvalaM ca / chatratrayaM ratnamayadhvajo'bhinyAse ca cAmIkarapaGkajAni // vapratrayaM cAru caturmukhAGgatAzcaityadrumo'dhovadanAzca kaNTakAH / drumAnatirdundubhinAda uccakairvAto'nukUlaH zakunAH pradakSiNAH // gandhAmbuvarSe bahuvarNapuSpavRSTiH kacazmazrunakhApravRddhiH / 19. caturvidhA martyanikAyakoTirjaghanyabhAvAdapi pArzvadeze // , RtUnAmindriyArthAnAmanukUlalamityamI / ekonaviMzatirdaivyAzcatustriMzaca mIlitAH // saMskAravattvamaudAryamupacAraparItatA / meghanirghoSagAmbhIrya pratinAdavidhAyitA / / dakSiNatvamupanItarAgatvaM ca mahArthatA / avyAhatatvaM ziSTavaM saMzayAnAmasaMbhavaH / / nirAkRtAnyottaralaM hRdayaMgamitApi ca / mithaH sAkAGkSatA prastAvauciyaM tattvaniSThatA // aprakIrNaprasRtatvamasvazlAghAnyaninditA / AbhijAtyamatisnigdhamadhuravaM prazasyatA // amarmavedhitaudArya dharmArthapratibaddhatA / kArakAdyaviparyAso vibhramAdiviyuktatA // citrakRttvamadbhutatvaM tathAnativilambitA / anekajAtivaicitryamAropitavizeSitA // sattvapradhAnatA varNapadavAkyaviviktatA / avyucchittirakheditvaM paJcaviMzaJca vAgguNAH // 71 antarAyA dAnalAbhavIryabhogopabhogagAH / hAso ratyaratI bhItirjugupsA zoka eva ca // 72 kAmo mithyAtvamajJAnaM nidrA cAviratistathA / rogo dveSazca no doSAsteSAmaSTAdazApyamI // 73 mahAnando'mRtaM siddhiH kaivalyamapunarbhavaH / zivaM niHzreyasaM zreyo nirvANaM brahma nirvRtiH // 74 mahodayaH sarvaduHkhakSayo niryANamakSaram / muktirmokSo'pavargo'tha (mumukSuH zramaNo yatiH // .75 vAcaMyamo vratI sAdhuranagAra RSimuniH / nirgrantho bhikSurasya svaM tpoyogshmaadyH|| 76 mokSopAyo yogo jJAnaM zraddhAnaM caraNAtmakaH / abhASaNaM punarmonaM gururdharmopadezakaH // 77 1. 'bhadraH' api. For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 devkaannddH| anuyogakRdAcArya upAdhyAyastu pAThakaH / anUcAnaH pravacane sAGge'dhItI gaNizca saH // 78 ziSyo vineyo'ntevAsI zaikSaH prAthamakalpikaH / satIrthyAstvekaguravo vivekaH pRthagAtmatA // 79 ekabrahmavratAcArA mithaH sabrahmacAriNaH / syAtpAramparyamAnAyaH saMpradAyo gurukramaH // 80 batAdAnaM parivrajyA tapasyA niyamasthitiH / ahiMsAsUnRtAsteyabrahmAkiMcanatA yamAH // niyamAH zaucasaMtoSau svAdhyAyatapasI api / devatApraNidhAnaM ca karaNaM punarAsanam // prANAyAmaH prANayamaH zvAsaprazvAsarodhanam / pratyAhArastvindriyANAM viSayebhyaH smaahRtiH|| 83 dhAraNA tu kaciddhyeye cittasya sthirabandhanam / dhyAnaM tu viSaye tasminnekapratyayasaMtatiH // samAdhistu tadevArthamAtrAbhAsanarUpakam / evaM yogo yamAdyaGgairaSTabhiH saMmato'STadhA // zvaHzreyasaM zubhazive kalyANaM zvovasIyasaM zreyaH / kSemaM bhAvukabhavikakuzalamaGgalabhadramadrazastAni // ityAcAryahemacandraviracitAyAmabhidhAnacintAmaNau nAmamAlAyAM devAdhidevakANDaH prathamaH // 1 // vargastriviSTapaM dyodivau bhuvistaviSatAviSau nAkaH / gaustridivamUrdhvalokaH surAlayastatsaMdastvamarAH // devAH suparvasuranirjaradevata(bahirmunAnimiSadaivatanAkilekhAH / vRndArakAH sumanasastridazA amAH svAhAvadhAkratusudhAbhuja AditeyAH // gIrvANA maruto'svapnA vibudhA dAnavArayaH / teSAM yAnaM vimAno'ndhaH pIyUSamamRtaM sudhaa|| 89 asurA nAgAstaDitaH suparNakA vahnayo'nilAH stnitaaH| udadhidvIpadizo daza bhavanAdhIzAH kumArAntAH // syuH pizAcA bhUtA yakSA rAkSasAH kiMnarA api / kiMpuruSA mahoragA gandharvAzcAntarA amii|| 91 jyotiSkAH paJca cndraarkgrhnksstrtaarkaaH|| vaimAnikAH punaH kalpabhavA dvAdaza te tvamI // 92 saudharmezAnasanatkumAramAhendrabrahmalAntakarjAH / zukrasahasrArAnataprANatajA AraNAcyutajAH // kalpAtItA nava aveyakAH paJca khanuttarAH / nikAyabhedAdevaM syurdevAH kila cturvidhaaH|| 94 AdityaH savitAryamA kharasahasroSNAMzuraMzU ravi__ martiNDastaraNirgabhastiraruNo bhAnurnabho'harmaNiH / sUryo'rkaH kiraNo bhago grahapuSaH pUSA pataGgaH khago mArtANDo yamunAkRtAntajanakaH prdyotnstaapnH|| 1. 'tripiSTapam' iti prAcyAH, 2. svargasadaH; yaugikatvAt 'dyusadmAnaH' ityAdayo'pi. 3. yaugikatvAt 'svagiNaH, tridivAdhIzAH' ityAdayo'pi. 4. 'bhuj'zabdaH svAhAdinA pratyekaM saMbadhyate; yaugikatvAt 'svAhAzanAH, svadhAzanAH, yajJAzanAH, amRtAndhasaH' ityAdayo'pi. 5. 'kumAra'zabdasya pratyekamasurAdibhiH saMbandhaH, 6. 'ja'zabdasya saudharmAdibhiranvayaH. 7. 'ja'zabdasya zukrAdibhiranvayaH, 8. 'aMzu'zabdaH pratyekaM svarAdibhiranveti; yaugikatvAt 'khararazmiH, dazazatarazmiH, zItetararazmiH' ityAdayo'pi. 9. 'maNi'zabda: pratyekaM nabhaAdibhyAmanveti; yaugikatvAt 'vyomaratnam, dinaratnam' ityAdi. 10. 'janaka' zabdaH pratyekamanveti; yaugikatvAt 'kAlindIsUH, yamasUH' ityAdayo'pi. 95 For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8 abhidhAna saMgraha: - 6 abhidhAnacintAmaNiH / bradhno haMsazcitrabhAnurvivasvAnsUrastvaSTA dvAdazAtmA ca heliH / mitro dhvAntarAtirabjAMzuhastacakra jAhabandhavaH saptasaptiH || divAdinAhardivasaprabhAvibhAbhAsaH karaH syAnmihiro virocanaH / grahAbjinIgodyutirvikartano hariH zucInau gaMganAjAdhvagau || haridazvo jagatkarmasAkSI bhAvAnvibhAvasuH / trayItanurjagaJcakSustapano'ruNasArathiH // rocirusrarucizociraMzugo jyotiracaiirupadhRtya bhIzevaH / pragrahaH zucimarIcidIptayo dhAmaketughRNirazmipRznayaH // pAdadIdhitikaradyutidyuto rugviroka kiraNatviSitviSaH / bhAH prabhAvasugabhastibhAnavo bhA mayUkha mahasI chavirvibhA // f 100 102 103 prakAzasteja uddayota Aloko varca AtapaH / marIcikA mRgatRSNA maNDalaM tUpasUryakam // 101 paridhiH pariveSazca sUrasUtastu kAzyapiH / anUrurvinatAsUnuraruNo garuDAgrajaH // revantastvarkaretojaH plavago hayavAhanaH / aSTAdaza mATharAdyAH savituH paripArzvakAH / / candramAH kumudabAndhavo dazazvetaivAjyamRta sUstithipraNIH / kaumudIkumudinIbhadakSajArohiNIdvijanizauSadhIpatiH // jaivAnRko'jaizca kalAzarauNacchAyAdindurvidhuratrijaH / rAjA nizo ratnakarau ca candraH somo'mRtazvetahimadyutiglaH // Acharya Shri Kailassagarsuri Gyanmandir 96 For Private and Personal Use Only 97 98 99 104 105 108 SoDazo'zaH kalA cihnaM lakSaNaM lakSma lAJchanam / aGkaH kalaGko'bhijJAnaM candrikA candragolikA 106 candrAtapa: kaumudI ca jyotsnA bimbaM tu maNDalam / nakSatraM tArakA tArAjyotiSI bhamuTu graha || 107 dhiSNyamRkSamathAzvinyazvakinI dasradevatA / azvayugvAlinI cAtha bharaNI yamadevatA || kRttikA bahulAzcAgnidevA brAhmI tu rohiNI / mRgazIrSa mRgaziro mArgazcAndramasaM mRgaH // 109 ilvalAMstu mRgaziraH zirasthAH paJca tArakAH / ArdrA tu kAlinI raudrI punarvasU tu yAmakau // 110 Adityau ca puSpastiSyaH sidhyazca gurudaivataH / sArpo'zleSA maghA pitryA phAlgunI yonidevatA // 111 sA tUttarAryamadevA hastaH savitRdaivataH / tvASTrI citrAnilI svAtirvizAkhendrAgnidevatAH // 112 1. tAlavyAdirityanye. 2. yaugikatvAt 'timirAriH' ityAdayaH 3 'hasta' zabda: pratyekamanjAdinAnveti yaugi katvAt padmapANiH, gabhastipANi:' ityAdayo'pi 4. 'bAndhava' zabda: pratyekaM cakrAdibhiranveti; yaugikatvAt 'cakravAkabandhuH, 'padmabandhuH, dinabandhuH' ityAdayaH 5. 'kara' zabda: pratyekaM divAdibhiranveti; yaugikatvAt 'vAsarakRt, dinapraNIH, dinakRt' ityAdayaH. 6. patizabdaH pratyekaM grahAdibhiranveti; yaugikatvAt - pradezaH, padminIzaH, tviSAmIzaH, ityAdayo'pi. 7. 'gagana' zabda: pratyekaM dhvajAdinAnveti yaugikatvAt 'nabhaH ketanam, nabhaH pAnthaH ' ityAdayaH. 8. 'sAkSin'zabdaH pratyekamanveti 9. abhISuriti gauDa : 10. pRSNirityeke; vRSNirityanye. 11. yaugi - katvAt 'kairavabandhuH, kumudasuhRt' ityAdayo'pi 12. ' vAjin zabdaH pratyekamanveti ; yaugikatvAt 'zvetAzvaH, dazAzvaH' ityAdayaH. 13. 'pati' zabda : kaumudyAdibhiranveti ; yaugikatvAt 'jyotsnezaH, kumudvatIzaH, dAkSAyaNIza: ' ityAdayaH. 14. samudranavanItamapi 15. 'bhRt zabdaH pratyekaM kalAdiranvayaH ; yaugikatvAt 'chAyAGkaH' ityAdayaH. 16. atrinetraprasUtaH ityAdayaH 17. 'nizA 'zabdaH pratyekaM saMbadhyate; yaugikatvAt 'nizAmaNiH, rajanIkara; ' ityAdayaH. 18. 'zruti zabdaH pratyekamamRtAdibhiH saMbadhyate; yaugikatvAt 'sudhAMzuH sitAMzuH zItAMzuH ityAdayaH. 19. 'invA 'ityapi. " Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 devkaannddH| rAdhAnurAdhA tu maitrI jyeSThendrI mUla AtrapaH / pUrvASADhA tu sottarA syAdvaizvI zravaNaH punaH // 113 haridevaH zraviSThA tu dhaniSThA vasudevatA / vAruNI tu zatabhiSagajAhirbudhnadevatAH // 114 pUrvottarA bhAdrapadA dvayyaH proSTapadAzca tAH / revatI tu pauSNaM dAkSAyaNyaH sarvAH zazipriyAH // 115 rAzInAmudayo lagnaM meSaprabhRtayastu te / Aro vakro lohitAGgo maGgalo'GgArakaH kujaH // 116 ASADhAbhUrnavArcizva vudhaH saumyaH praharSulaH / jJaH paJcArciH zraviSThAbhUH zyAmAGgo rohinniisutH|| 117 bRhaspatiH surAcAryo jIvazcitrazikhaNDijaH / vAcaspatirdvAdazAcirdhiSaNaH phAlgunIbhavaH // 118 gIrvRhatyoH paitirutathyAnujAGgirasau guruH / zukro maghAbhavaH kAvya uzanA bhArgavaH kaviH // 119 SoDazAcidaityagururdhiSNyaH zanaizcaraH zaniH / chAyAsuto'sitaH sauriH saptA/ revtiibhvH|| 120 mandaH kroDo nIlavAsAH varbhANustu vidhaMtudaH / tamo rAhuH saihikeyo bharaNIbharathAhikaH // 121 azleSAbhUH zikhI keturbhuvastUttAnapAdajaH / agastyo'gastiH pItAbdhirvAtApidviDDuTodbhavaH // 122 maitrAvaruNirAgneya aurvazeyAgnimArutau / lopAmudrA tu tadbhAryA kauSItakI varapradA // 123 marIcipramukhAH saptarSayazcitrazikhaNDinaH / puSpadantau puSpavantAvekoktyA zazibhAskarau // 124 rAhuprAso'ndvorgraha uparAga upaplavaH / upaliGgaM tvariSTaM syAdupasarga upadravaH // 125 ajanyamItirutpAto vaDhyutpAta upAhitaH / syAtkAlaH samayo diSTAnehasau sarvamUSakaH // 126 kAlo dvividho'vasarpiNyutsarpiNIvibhedataH / sAgarakoTikoTInAM viMzatyA sa samApyate // 127 avasarpiNyAM SaDarA utsarpiNyAM ta eva viparItAH / evaM dvAdazabhirarairvivartate kAlacakramidam // 128 tatraikAntasuSamArazcatasraH koTikoTayaH / sAgarANAM suSamA tu tisrstuutkottikottyH|| suSamaduHSamA te dve duHSamasuSamA punaH / saikA sahasrairvarSANAM dvicatvAriMzatonitA // atha duHSamaikaviMzatirabdasahasrANi tAvatI tu syAt / ekAntaduHSamApi hyetatsaMkhyAH pare'pi viparItAH / / 131 prathame'ratraye mAnidhyekapalyajIvitAH / trivyekagavyUtyucchrAyAstrivyekadinabhojanAH // kalpadruphalasaMtuSTAzcaturthe tvarake narAH / pUrvakoTyAyuSaH paJcadhanuHzatasamucchrayAH // paJcame tu varSazatAyuSaH saptakarocchyAH / SaSThe punaH SoDazAbdAyuSo hastasamucchyAH // 134 ekAntaduHkhapracitA utsarpiNyAmapIdRzAH / paJcAnupULa vijJeyA areSu kila SaTsvapi // 135 aSTAdaza nimeSAstu kASThA kASThAdvayaM lavaH / kalA taiH paJcadazabhirlezastahitayena ca // 136 kSaNastaiH paJcadazabhiH kSaNaiH SaDistu nADikA / sA dhArikA ca ghaTikA muhUrtastadvayena ca // 137 triMzatA tairahorAtrastatrAhadivaso dinam / divaM durvAsaro ghasraH 'prabhAtaM syAdaharmukham // 138 vyuSTaM vibhAtaM pratyUSaM kalyapratyuSasI upH|| kAlyaM madhyAhnastu divAmadhyaM madhyaMdinaM ca sH|| 139 dinAvasAnamutsUro vikAlasabalI api / sAyaM saMdhyA tu pitRsUtrisaMdhyaM tUpavaiNavam // 140 zrAddhakAlastu kutapo'STamo bhAgo dinasya yH|| nizA nizIthinI rAtriH zarvarI kSaNadA kSapA // 141 triyAmA yAminI bhautI tamI tamA vibhAvarI / rajanI vasatiH zyAmA vAsateyI tamasvinI // 142 1. yaugikatvAt bhaumaH, mAheyaH, dharaNIsutaH, ityAdayaH. 2. patizabdaH pratyekamanveti. 3. 'sauraH' api. 4. 'pUrvapadAt' iti Natvam. 5. viparItakrameNa ityarthaH. 6. yaugikatvAt 'yAmavatI' ityapi. 129 130 132 For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 abhidhAna saMgrahaH -- 6 abhidhAnacintAmaNiH | 145 146 147 148 149 150 uSA doSendukAntAtha tamisrA darzayAminI / jyautnI tu pUrNimArAtrirgaNarAtrI nizAgaNaH // 143 1 pakSiNI pakSa tulyAbhyAmahobhyAM veSTitA nizA / garbhakaM rajanIdvandvaM pradoSo rajanImukham // 144 yAmaH praharo nizIthastvardharAtro mahAnizA / / uccandrastvapararAtrastamisraM timiraM tamaH // dhvAntaM bhUchAyAndhakAraM temasaM samavAndhataH / tulyanaktaMdine kAle viSuvadviSuvaM ca tat // paJcadazAhorAtraH syAtpakSaH sa bahulo'sitaH / tithiH punaH karmavATI pratipatpakSatiH same // paJcadazyau yajJakAlau pakSAntau parvaNI api / tatparvamUlaM bhUteSTApaJcadazyoryadantaram || sa parva saMdhiH pratipatpaJcadazyoryadantaram / pUrNimA paurNamAsI sA rAkA pUrNe nizAkare || kalAhIne tvanumatirmArgazIrSyAgrahAyaNI / amAmAvasyamAvasyA darzasUryendusaMgamaH // amAvAsyAmAvAsI ca sA naSTenduH kuhuH kuhUH / dRSTendustu sinIvAlI bhUteSTA tu caturdazI // / 151 pakSo mAso vatsarAdimargazIrSaH haH sahAH / AgrahAyaNikacAtha pauSastaiSaH sahasyavat // 152 mAghastapAH phAlgunastu phAlgunikastapasyavat / caitro madhuzcaitrikaca vaizAkhe rAdhamAdhavau || 153 jyeSThastu zukro'thASADhaH zuciH syAcchrAvaNo nabhAH / zrAvaNiko'tha nabhasyaH proSThabhAdraparaH paidaH // 154 bhAdrazcApyAzvine tvAzvayujeSAvatha kArtikaH / kArtikiko bAhulorjI dvau dvau mArgAdikAvRtuH // 156 hemantaH prazalo raudro'tha zaiSazizirau samau / vasanta iSyaH surabhiH puSpakAlo balAGgakaH || 156 uSNa uSNAgamo grISmo nidAghastapa USmakaH / varSAstapAtyayaH prAvRNmeghakAlAgamau kSarI // zaraddhanAtyayo'yanaM zizirAdyaistribhistribhiH / ayane dve gatirudagdakSiNArkasya vatsaraH // sa saMparyanUdbhayo varSaM hAyano'bdaM samAH zarat / bhavetpaitraM tvahorAtraM mAsenAbdena daivatam / / daive yugasahasre dve brAhmaM kalpau tu tau nRNAm / manvantaraM tu divyAnAM yugAnAmekasaptatiH // kalpo yugAntaH kalpAntaH saMhAraH pralayaH kSayaH / saMvartaH parivartazca samasuptirjihAnakaH // 161 tatkAlastu tadAtvaM syAttajjaM sAMdRSTikaM phalam / bhayatistUttaraH kAla udarkastadbhavaM phalam // 162 vyormAntarikSaM gaganaM ghanAzrayo vihAya AkAzamanantapuSkare / abhraM surAmroDumarutpatho'mbaraM khaM dyodivau viSNupadaM viynnbhH|| nabhrATtaDitvAnmudiro ghanAghano'bhraM dhUmayonistanayitnumeghAH |mN jImUtaparjanyabalAhakA ghano dhArAdharo vAhadamugdharA jailAt // kAdambinI meghamAlA durdinaM meghajaM tamaH / AsAro vegavAnvarSo vAtAstaM vAri zIkaraH // vRSTayAM varSaNavarSe tadvighne grAhamahAvaivAt / dhanopalastu karakaH / kASThAzA digdharitkakup // pUrvA prAcI dakSiNapAcI pratIcI tu pshcimaa| aparAthottarodIcI vidikcopadizaM pradik // 167 dizyaM digbhavavastunyapAgapAcInamudagudIcInam / prAkprAcInaM ca same pratyaktu syAtpratIcInam // 157 158 159 160 164 165 166 For Private and Personal Use Only 163 168 1. ni:saMpAtoSpi. 2. saMtamasam, avatamasam, andhatamasam. 3. yaugikatvAt 'mArgaH '. 4. adantaH. 5. proSThapadaH, bhAdrapadaH. 6. 'variSA' ityapi. 7. meghazabdasya pratyekamanvayaH vatsaraH, udvatsaraH. 9 antarIkSamityapi 10 'patha' zabda: surAdibhiH saMbadhyate; nakSatravartma, vAyuvartma, ityAdayaH 11. jalazabdasya vAhAdibhiranvayaH; yaugikatvAt vArivAhaH, vAridaH, vArimuk, vAriyaraH, ityAdayaH. 12. avazabdasya grAhagrahAbhyAmanvayaH. 13. avAcItyapi. 8. saMvatsaraH, parivatsaraH, anuvayaugikatvAt devavartma, meghavartma, Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 171 2 devkaannddH| tiryagdizAM tu pataya indrAgniyamanairRtAH / varuNo vAyukuberAvIzAnazca ythaakrmm|| 169 airAvataH puNDarIko vAmanaH kumudo'JjanaH / puSpadantaH sArvabhaumaH supratIkazca diggajAH // 170 indro harirduyavano'cyutAgrajo vajrI viDojA maghavAnpuraMdaraH / prAcInabarhiH puruhUtavAsavau saMkrandanAkhaNDalameghavAhanAH // satrAmavAstoSpatidalmizakrA vRSA shunaasiirshsrnetrau|| parjanyaharyazvaRbhukSibAhudanteyavRddhazravasasturApAT // surarSabhastapastakSo jiSNuvaraizatakratuH / kauzikaH puurvdigdevaapsrHsvrgshciiptiH|| 173 pRtanASADupradhanvA marutvAnmaghavAsya tu / dviSaH pAko'drayo vRtraH pulomA namucirbalaH // 174 jambhaH priyA zacIndrANI paulomI jyvaahinii,| tanayastu jayantaH syAjjayadatto jayazca saH // 175 sutA jayantI tviissii| tAviSyuccaiHzravA hyH|| mAtaliH sArathirdevanandI dvAHstho gajaH punaH / / 176 airAvaNo'bhramAtaGgazcaturdanto'rkasodaraH / airAvato hastimallaH shvetgjo'bhrmupriyH,|| 177 vaijayantau tu prAsAdadhvajau purymraavtii.| saro nandIsaraH parSatsudharmA nandanaM vanam // 1.78 vRkSaH kalpaH pArijAto mandAro haricandanaH / saMtAnazca dhanurdevAyudhaM tadRju rohitam // 179 dIrghajvairAvataM vanaM tvazanibhadinI varuH / zatakoTiH paviH zambo dambholibhiduraM bhiduH // 180 vyAdhAmaH kulizo'syAciratibhIH sphUrjathurdhvaniH / svavaidyAvazvinIputrAvazvinau vaDavAsutau // 181 nAsikyAvarkajau dasrau nAsatyAvabdhijau yamau / vizvakarmA punastvaSTA vizvakRdevavardhakiH // 182 svaHsvargivadhvo'psarasaH svarvezyA urvshiimukhaaH| hAhAdayastu gandharvA gAndharvA devgaaynaaH|| 183 yamaH kRtAntaH pitRdakSiNAzApretAtpatirdaNDadharo'rkasUnuH / kInAzamRtyU samavartikAlau shiirnnaanggrihryntkdhrmraajaaH|| 184 yamarAjaH zrAddhadevaH zamano mahiSadhvajaH / kAlindIsodarazcApi dhUmorNA tasya vallabhA // 185 purI punaH saMyamanI pratIhArastu vaidhyataH / dAsau caNDamahAcaNDau citraguptazca lekhkH|| 186 syAdrAkSasaH puNyajano nRcakSA yAtvAzaraH kauNapayAtudhAnau / rAtriMcaro rAtricaraH palAdaH kInAzarakSo nikasAtmajAzca / / 1.87 RvyAtkarburanairRtAkmRkpo varuNastvarNavamandiraH pracetAH / jalayAdaHpatipauzimeghanAdA jalakAntAraH syAtparaMjanazca // 188 zrIdaH sitodarakuhezasakhAH pizAcakIchAvasunizira ailbilaikpinggaaH| paulastyavaizravaNaratnakarAH kuberayakSau nRdharmadhanadau naravAhanazca // kailAsaukA yakSadhananidhikiMpuruSezvarAH / vimAnaM puSpakaM caitrarathaM vanaM purI prabhA // 1. sUtrAmA ca. 2. dantyAdirapi. 3. varazabdo'pi RtunA saMbadhyate. 4. patizabdaH pUrvadigAdibhiH saMbadhyate; yaugikatvAt prAcIzaH, surastrIzaH, nAkezaH, paulomIzaH, ityAdayaH. 5. kecittu 'Rjurohitam' iti samastamicchanti. 6. udantaH. 7. yaugikatvAt zatAraH, zatadhArazca. 8. vadhUzabdasya svarAdinAnvayaH; yaugikatvAt svargastriyaH, surastriyaH. 9. patizabdasya pitrAdinAnvayaH. 10. patizabdasya jalenApyanvayaH; yaugikatvAt apAMnAthaH, yAdonAthaH, ityAdayaH. 11. yaugikatvAt pAzapANiH, ityAdayaH. 12. pizAcakI innantaH. 13. Izvarazabdasya yakSAdinAnvayaH; yaugikatvAt guhyakezaH, vittezaH, nidhAnezaH, kiMnarezaH. 190 For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 abhidhAna saMgrahaH - 6 abhidhAnacintAmaNiH / 193 194 alakA vasvokasArA suto'sya nalakUvaraH / / vittaM rikthaM khApateyaM rAH sAraM vibhavo vasu // 191 dyumnaM dravyaM pRkthamRkthaM svamRNaM draviNaM dhanam / hiraNyArthI nidhAnaM tu kunAbhiH zevadhirnidhiH // 192 mahApadmazca padmazca zaGkho makarakacchapau / mukundakundanIlAzca kharvazca nidhayo nava // yakSaH puNyajano rAjA guhyako vaTavAsyapi / kiMnarastu kiMpuruSasturaMgavadano mayuH || zaMbhuH zarvaH sthANurIzAna Izo rudroDDIzau vAmadevo vRSAGkaH / kaNThekAlaH zaMkaro nIlakaNThaH zrIkaNThoyau dhUrjaTirbhImabhargau // mRtyuMjayaH paJcamukho'STamUrtiH zmazAnavezmA girizo girIzaH / SaNDhaH kapardIzvara UrdhvaliGga ekatrigbhAlahagekapAdaH // mRDosTTahAsI dhanavAhano'hirbudhno virUpAkSaviSAntakau ca / mahAraNyaretAH zivo'sthidhanvA puruSAsthimAlI || syAdvyomakezaH zipiviSTabhairavau dikRttivAsA bhavanIlalohitau / sarvajJanATyapriyakhaNDaparzavo mahAparA devanaTezvarA haraH // pazupramathabhUtomApatiH piGgajaTekSaNaH / pinAkazUlakhadvAGgagaGgAhIndukapAlabhRt // gajapUSapurAnaGgakAlAndhakamakhasuhRt / / kapardo'sya jaTAjUTa: khaTTAGgastu sukhaMsuNaH || pinAkaM syAdAjagavamajakAvaM ca taddhanuH / brAhmyAdyA mAtaraH sapta pramathAH pArSadA gaNAH // laghimA vazitezitvaM prAkAmyaM mahimANimA / yatra kAmAvasAyitvaM prAptiraizvaryamaSTadhA // gaurI kAlI pArvatI mAtRmAtAparNA rudrANyambikA vyastrakomA / 195 For Private and Personal Use Only 196 197 198 199 200 201 202 203 204 durgA caNDI siMhayAnA mRDAnIkAtyAyanyau dakSajAryA kumArI // satI zivA mahAdevI zarvANI sarvamaGgalA / bhavAnI kRSNa mainAkakhasA menAdrijezvarA // nizumbhazumbhamahiSarmeMrdinI bhUtanAyikA / tasyAH siMho manastAtnaH sakhyau tu vijayA jayA || 205 cAmuNDA carcikA carmamuNDA mArjArakarNikA / karNamoTI mahAgandhA bhairavI ca kapAlinI || 206 herambo gaNavighnezaH parzupANirvinAyakaH / dvaimAturo gajAsyaikadantau lambodarIMkhugau || 207 skandaH svAmI mahAsenaH senAnIH zikhivAhanaH / SANmAturo brahmacArI gaGgomAkRttikAsutaH // 208 1. ' dRk' zabda : ekazabdenApyanveti; yaugikatvAt ekanetraH, viSamanetraH 2. yaugikatvAt adavAhano'pi. 3. dvAbhyAM prathamaikavacanAntAbhyAmekaM nAma; vibhaktyantare'pi yathA - ' ahaye bunAya namo'stu gaNapataye'. 4. vahnihiraNyazabdAbhyAM paro'retaHzabdaH. 5. 'vAsas 'zabdo divRttizabdAbhyAM paraH; yaugikatvAt digvastraH, carmavasanaH, ityAdayaH. 6. tena mahAdevaH, mahAnaTaH, mahezvaraH. 7. patizabdasya pazvAdibhiranvayaH ; yaugikatvAt pazunAthaH, bhUtanAthaH, gaNanAthaH, gaurInAthaH ityAdaya: 8. piGgazabdasyekSaNenApyanvayaH 9. 'bhRt 'padasya pinAkAdibhiranvayaH; yaugikatvAt pinAkapANiH, zUlI, khaTrAGgadharaH, gaGgAdharaH, uragabhUSaNaH, zazibhUSaNaH, kapAlI, ityAdayaH. 10. asuhRt(dviS)padaM gajAdibhiranveti; yaugikatvAt gajAsuradveSI, pUSadantaharaH, tripurAntakaH, kAmadhvaMsI, yamajit, andhakAriH, dakSAdhvaradhvaMsakaH, ityAdayaH. 11. yaugikatvAt siMhavAhanA ca. 12. yaugikatvAt dAkSAyaNI. 13. zivI. 14. 'svasR'padaM kRSNenApyanveti 15. 'jA' padaM menApadenApyanveyam. 16. mardinIpadaM nizumbhAdinAnveyam. 17 IzapadaM gaNenApyanveti; yaugikatvAt pramathAdhipaH, vighnarAjaH, ityAdayaH. 18. yaugikatvAt parazudharaH, ityAdayaH. 19. yaugikatvAt mUSiratho'pi 20. sutapadaM gaGgAdinAnveti ; yaugikatvAt gAGgeyaH, pArvatInandanaH kArtikeyaH, bAhuleyaH, ityAdayaH. Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 devakANDaH / 13 dvAdazAkSo mahAtejAH kumAraH SaNmukho guhaH / vizAkhaH zaktibhRtkauJcatArakAMriH zarAgnirbhUH // 209 bhRGgI bhRGgiriTirbhRGgirITirnADyasthivigrahaH / kuSmANDake kelikilo nandIze taNDunandanau || 210 druhiNo viriJcidrughaNo viriJcaH parameSThayajo'STazravaNaH svayaMbhUH / kamanaH kaviH sAttvikavedagarbho sthaviraH zatAnandapitAmahau kaH // dhAtA vidhAtA vidhavedhasau dhruvaH purANago haMsagavizvaretasau / prajApatirbrahmacaturmukhau bhavAntakRjjagatkairtRsaroruhAsanI // 211 212 zaMbhuH zatadhRtiH sraSTA surajyeSTo viriJcanaH / hiraNyagarbho lokezo nAbhipadmAtmabhUrapi // 56213 viSNujiSNujanArdanau hariSIkezAcyutAH kezavo dAzArhaH puruSottamo'bdhizayanopendrAvajendrAnuja | viSvaksenanarAyaNau jalazayo nArAyaNaH zrIpatidaityArica purANayajJapuruSastArkSyadhvajo'dhokSajaH // govindaSaDindumukundakRSNA vaikuNThapadyezayapadmanAbhAH / vRSAkapirmAdhavavAsudeva vizvaMbharaH zrIdhara vizvarUpau || dAmodaraH zaurisanAtanau vidhuH pItAmbaro mArjajinau kumodakaH / trivikramo jahrucaturbhujau punarvasuH zatAvartag2adAgrajau svabhUH // muJjakezivanamAlipuNDarIkAkSavabhruzazavinduvedhasaH / pRznizRGgadharaNIdharAtmabhUH pANDavAyana suvarNavindavaH // For Private and Personal Use Only 214 215 216 217 218 219 220 zrIvatso devakIsUnurgopendro viSTarazravAH / somasindhurjagannAtho govardhanadharo'pi ca // yadunAtho gadAzArGgacakrazrIvatsazabhUt / madhudhenukacANUrapUtanAyamalArjunAH // kAlanemihayagrIvazakaTAriSTakaiTabhAH / kaMsaH kezimurau sAlvamaindadvividarAhavaH // hiraNyakazipurvANaH kAliyo narako valiH / zizupAlazcAsya vaidhyA vainateyastu vAhanam || 221 zaGkho'sya pAJcajanyo'GkaH zrIvatso sistu nandakaH / gadA kaumodakI cApaM zArGga cakraM sudarzanaH // 222 maNiH syamantako haste bhujamadhye tu kaustubhaH / vasudevo bhUkazyapo dundurAnakadundubhiH // // 223 rAmo halI musalisAttvatakAmapAlAH saMkarSaNaH priyamadhurbala rauhiNeyau / rukmipralambayamunArbhidainantatAlalakSmaikakuNDalasitAsitarevatIzAH || 224 " 1. aripadaM krauJcenApyanveti; yaugikatvAt krauJcadAraNaH, tArakAntakaH, ityAdayaH 2. bhUpadaM zareNApyanveti; yaugikatvAt zarajanmA, agnijanmA, ityAdayaH 3. yaugikatvAt vizvasRT ityAdayaH 4. bhUpadaM nAbhinApyanveti; yaugikatvAt nAbhijanmA, kamalayoniH, AtmayoniH ityAdayaH. 5. yaugikatvAt vAsavAvarajaH, ityAdayaH. 6. jalezayo'pi. 7. yaugikatvAt lakSmInAthaH, ityAdaya: 8. puruSapadaM purANenApyanveti 9. yaugikatvAt garuDAGkaH, ityAdayaH. 10. yaugikatvAt mahIdharAdayaH. 11. 'bhRt 'padaM gadAdibhiranveti; yaugikatvAt gadAdharaH, zAGkha, cakrapANiH, zrIvatsAGkaH, zaGkhapANiH, ityAdayaH 12. madhvAdayo viSNorvadhyAH tena madhumathanaH, dhenukadhvaMsI, cANUrasUdanaH, pUtanAdUSaNaH, yamalArjunabhaJjanaH kAlanemiharaH, hayagrIvaripuH zakaTAriH, ariSTahA, kaiTabhAriH, kaMsajit kezihA, murAriH, sAlvAriH, mendamardanaH, dvividAriH, rAhumUrdhaharaH, hiraNyakazipudAraNaH, bANajit, kAliyadamanaH, narakAriH, balibandhanaH, zizupAlaniSUdanaH, ityAdayaH. 13. bhitpadaM rukmiprabhRtinAnveti ; yaugikatvAt rukmivAraNaH, pralambaghnaH, kAlindIkarSaNaH, ityAdayaH. Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / baladevo balabhadro nIlavastro'cyutAgrajaH / musalaM khasya saunandaM halaM saMvartakAhvayam // 225 lakSmIH padmA ramA yA mA tA sA zrIH kamalendirA / haripriyA padmavAsA kSIrodatanayApi ca // 226 madano jarAbhIruranaGgamanmathau kamanaH kalAkelirananyajo'GgajaH / madhudIpamArau madhusArathiH smaro viSamAyudho darpakakAmahRcchayAH // 227 pradyumnaH zrInandanazca kaMdarpaH puSpaketanaH / puSpANyasyeSucApAstrAyarI zaMvarazUrpakau // 228 ketenaM mInamakarau bANAH pa'zca ratiH priyA / manaHzRGgArasaMkalpAtmAno yoniH suhRnmadhuH // 229 suto'niruddho jhaSAGka 'uSezo brahmasUzca saH / gairuDaH zAlmalyaruNAvarajo viSNuvAhanaH // 230 sauparNeyo vainateyaH suparNasArAtirvanajivajratuNDaH / pakSikhAmI kAzyapiH svarNakAyastAyaH kAmAyurgarutmAnsudhAhRt // buddhastu sugato dharmadhAtutrikAlavijjinaH / bodhisattvo mahAbodhirAyaH zAstA tthaagtH|| 232 paJcajJAno SaDabhijJo dazA) dazabhUmigaH / caturviMzajjAtakajJo dazapAramitAdharaH // 233 dvAdazAkSo dazabalastrikAyaH zrIghanAdvayau / samantabhadraH saMgupto dayAkUrcI vinAyakaH // 234 mAralokakhajiddharmarAjo vijJAnamAtRkaH / mahAmaitro munIndrazca buddhAH syuH sapta te khamI // 235 vipazyI zikhI vizvabhUH Rkucchandazca kAJcanaH / kAzyapazca saptamastu shaakysiNho'rkbaandhvH||236 tathA rAhulasUH sarvArthasiddho gautamAnvayaH / mAyAzuddhodanasuto devadattAprajazca saH // 237 asurA ditidanurjIH pAtAlaukaHsurArayaH / pUrvadevAH zukraziSyA vidyAdevyastu SoDaza // 238 rohiNI prajJaptI vaazRGkhalA kulizAGkuzA / cakrezvarI naradattA kAlyathAsau mahAparA // 239 gaurI gAndhArI sarvAstramahAjvAlA ca mAnavI / vairoTyAchuptA mAnasI mahAmAnasiketi tAH // 240 . vAgbrAhmI bhAratI gaurgIrvANI bhASA sarasvatI / zrutadevI vacanaM tu vyAhAro bhASitaM vacaH // 241 savizeSaNamAkhyAtaM vAkyaM syAdyantakaM padam / rAddhasiddhakRtebhyo'ntai AptoktiH samayAgamau // 242 AcArAGgaM sUtrakRtaM sthAnAGgaM samavAyayuk / paJcamaM bhagavatyaGgaM jJAtadharmakathApi ca // 243 upAsakAntakRdanuttaropapAtikAddezAH / praznavyAkaraNaM caiva vipAkazrutameva ca // 244 ityekAdaza sopAGgAnyaGgAni dvAdaza punaH / dRSTivAdo dvAdazAGgI syAdgaNipiTakAvayA // parikarmasUtrapUrvAnuyogapUrvagatacUlikAH paJca / syurdRSTivAdabhedAH pUrvANi caturdazApi pUrvagate // 246 utpAdapUrvamagrAyaNIyamatha vIryataH pravAdaM syAt / asteAnAtsatyAttadAtmanaH karmaNazca param // 247 1. I, A, iti nAmadvayam ; 'yA' ityakhaNDaM ca. 2. yaugikatvAt manasizayaH, 3. puSpeSuH, kusumabANaH, puSpacApaH, kusumadhanvA, puSpAstraH, kusumAyudhaH, iti phalitam. 4. tena zaMvarAriH, zUrpakAriH. 5. tena mInaketanaH, makaradhvajaH, jhaSadhvajaH, makaraketanaH. 6. tena paJcabANaH, viSameSuH. 7. tena rativaraH, ratipatiH. 8. tena manoyoniH, cetobhavaH, zRGgArayoniH, zRGgArajanmA, saMkalpayoniH, smRtibhUH, AtmayoniH, AtmabhUH. 9. tena madhusuhRt, caitrasakha:. 10. yaugikatvAt uSAramaNaH. 11. garulaH. 12. jitpadaM mAraprabhRtinAnveti. 13. sutapadaM mAyayApyanveti; yaugikatvAt zauddhodaniH. 14. japadaM ditipadenApyanveti; yaugikatvAt daiteyAH, dAnavAH, ityAdayaH. 15. antazabdaH pratyekaM rAddhAdibhyaH paro yojya:. 16. tathA ca upAsakRddazA, antakRddazA, anuttaropapAtikadazA. 245 For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 devkaannddH| pratyAkhyAnaM vidyApravAdakalyANanAmadheye ca / prANAvAyaM ca kriyAvizAlamatha lokabindusAramiti // 248 svAdhyAyaH zrutirAmnAya chando vedatrayI punaH / RgyajuHsAmavedAH syuratharvA tu tadudRtiH // 249 vedAntaH syAdupaniSadoGkArapraNavau samau / zikSA kalpo vyAkaraNaM chando jyotirniruktayaH // 250 SaDaGgAni dharmazAstraM syAtsmRtirdharmasaMhitA / AnvIkSikI tarkavidyA mImAMsA tu vicAraNA // 251 sargazca pratisargazca vaMzo manvantarANi ca / vaMzAnuvaMzacaritaM purANaM paJcalakSaNam // 252 SaDaGgA vedAzcatvAro mImAMsAnvIkSikI tathA / dharmazAstraM purANaM ca vidyA etAzcaturdaza // 1) 153 sUtraM sUcanakRdbhASyaM sUtroktArthaprapaJcakam / prastAvastu prakaraNaM niruktaM padabhaJjanam // 254 avAntaraprakaraNavizrAme zIghrapAThataH / AhnikamadhikaraNaM tvekanyAyopapAdanam // 255 uktAnuktaduruktArthacintAkAri tu vArtikam / TIkA nirantaravyAkhyA paJjikA padabhaJjikA / / 256 nibandhavRttI anvarthe saMgrahastu samAhRtiH / pariziSTapaddhatyAdInpathAnena samunnayet // 257 kArikA tu svalpavRttau bahorarthasya sUcanI / kalindikA sarvavidyA nighnntturnaamsNgrhH|| 258 itihAsa: purAvRttaM prabahikA prahelikA / janazrutiH kiMvadantI vAtatiA purAtanI // 259 vArtA pravRttivRttAnta udnto'thaahvyo'bhidhaa| gotrasaMjJAnAmadheyAkhyAhvAbhikhyAzca nAma ca // 260 saMbodhanamAmatraNamAhvAnaM khabhimantraNam / AkAraNaM havo hUtiH saMhUtirbahubhiH kRtA / ..261 udAhAra upodghAta upanyAsazca vAGmukham / vyavahAro vivAdaH syAcchapathaH zapanaM shpH|| 262 uttaraM tu prativacaH praznaH pRcchAnuyojanam / kathaMkathikatA cAtha devaprazna upazrutiH // 263 caTu cATu priyaprAyaM priyasatyaM tu sUnRtam / satyaM samyaksamIcInamRtaM tathyaM yathAtatham // 3, 264 yathAsthitaM ca sadbhUte'lIke tu vitAnRte / atha kliSTaM saMkulaM ca parasparaparAhatam // 265 sAnvaM sumadhuraM grAmyamazlIlaM mliSTamasphuTam / luptavarNapadaM prastamavAcyaM syAdanakSaram // 266 ambUkRtaM sathUtkAraM nirastaM tvarayoditam / AmeDitaM dviniruktamavaddhaM tu nirarthakam // 267 pRSThamAMsAdanaM tadyatparokSe doSakIrtanam / mithyAbhiyogo'bhyAkhyAnaM saMgataM hRdayaMgamam // 268 paruSaM niSTharaM rUkSaM vikruSTamatha ghoSaNA / uccairghaSTaM varNaneDA, stavaH stotraM stutirnutiH|| 269 zlAghA prazaMsArthavAdaH sA tu mithyA vikatthanam / janapravAdaH kaulInaM vigAnaM vacanIyatA // 270 syAdavarNa upakrozo vAdo niHparyapAtparaH / gairhaNA dhikiyA nindA kutsAkSepo jugupsanam // 271. AkrozAbhISaGgAkSepAH zApaH sa kSAraNA rte| viruddhazaMsanaM gAlirAzImaGgalazaMsanam // 272 zlokaH kIrtiryazo'bhikhyA samAjJA ruMzatI punaH / azubhA vAkzubhA kalyA carcarI carbhaTI same273 yaH saninda upAlambhastatra syAtparibhASaNam / ApRcchAlApaH saMbhASo'nulApaH syAnmuhurvacaH 274 anarthakaM tu pralApo vilApaH paridevanam / ullApaH kAkuvAganyonyoktiH saMlApasaMkathe // 275 vipralApo viruddhoktirapalApastu nihavaH / supralApaH suvacanaM saMdezavAktu vAcikam // 276 AjJA ziSTinirAGibhyo dezo niyogazAsane / avavAdo'pyathAhUya preSaNaM pratizAsanam // 2,, 277 1. kaDindikA ca. 2. yaugikatvAt asatyam, satyetarat, ityAdi. 3. tena nirvAdaH, parivAdaH, apavAdaH. 4. garhApi. 5. jugupsApi, 6. samAkhyA, 7. rizatI. 8. kAtyA ca, 9. tena nirdezaH, AdezaH, nidezaH. For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / saMvitsaMdhAsthAbhyupAyaH saMpratyAbhyaH paraH zravaH / aGgIkAro'bhyupagamaH pratijJAgUzca saMgaraH // 278 gItanRttavAdyayaM nATyaM tauryatrikaM ca tat / saMgIta prekSaNArthe'smizAstrokte nATyadharmikA // 279 gItaM gAnaM geyaM gItirgAndharvamathAnartanam / naTanaM nRtyaM nRttaM ca lAsyaM nATyaM ca tANDavam // 280 maNDalena tu yannRtyaM strINAM hallIsakaM tu tat / / pAnagoSTayAmuccatAlaM raNe vIrajayantikA // 281 sthAnaM nATyasya raGgaH syAtpUrvaraGga upakramaH / aGgahAro'GgavikSepo vyaJjako'bhinayaH samau // 282 sa caturvidha AhAryoM racito bhUSaNAdinA / vacasA vAciko'GgenAGgikaH sattvena sAttvikaH // 283 syAnnATakaM prakaraNaM bhANaH prahasanaM DimaH / vyAyogaH samavAkAro vithyalehAmRgA iti // 284 abhineyaprakArAH syurbhASAH SaTrasaMskRtAdikAH / bhAratI sAtvatI kaizikyArabhaTyau ca vRttyH||285 vAdyaM vAditramAtodyaM tUrya tUraM smaradhvajaH / tataM vINAprabhatikaM tAlaprabhRtikaM ghanam // 286 vaMzAdikaM tu zuSiramAnaddhaM murajAdikam / vINA punarghoSavatI vipaJcI kaNThakRNikA // 287 vallakI sAtha tatrIbhiH saptabhiH privaadinii| zivasya vINA nAlambI sarasvatyAstu kacchapI // 288 nAradasya tu mahatI gaNAnAM tu prabhAvatI / vizvAvasostu bRhatI tumbarostu klaavtii|| 289 cANDAlAnAM tu kaNDolavINA cANDAlikA ca sA / kAyaH kolambakastasyA upanAho nibandhanam // daNDaH punaH pravAlaH syAtkakubhastu prasevakaH / mUle vaMzazalAkA syAtkalikA kUNikApi ca // 291 kAlasya kriyayA mAnaM tAlaH sAmyaM punarlayaH / drutaM vilambitaM madhyamoghastattvaM ghanaM kramAt // 292 mRdaGgo murajaH soyAliGgayUrvaka iti tridhaa| syAdyazaHpaTaho DhakA bherI dundubhirAnakaH // 293 paTaho'tha zArikA syAtkoNo vINAdivAdanam / shRnggaarhaasykrunnaaraudrviirbhyaankaaH|| 294 vIbhatsAdbhutazAntAzca rasA bhAvAH punanidhA / sthAyisAttvikasaMcAriprabhedaiH syAdatiH punaH // 295 rAgo'nurAgo'nuratihA~sastu hasanaM hasaH / ghargharo hAsikA hAsyaM tatrAdRSTarade smitam // 296 vakroSTikAtha hasitaM kiMcidRSTaradAGkure / kiMcicchUte vihasitamaTTahAso mahIyasi // 297 atihAsasvanusyUte'pahAso'kAraNAtkRte / sotprAse khAchuritakaM hasanaM sphuradoSTake // 298 zokaH zukzocanaM khedaH krodho manyuH krudhA ruSA |krutkopH pratigho roSo ruTA cotsAhaH pragalbhatA / / abhiyogodyamau prauDhirudyogaH kiyadetikA / adhyavasAya Urjo'tha vIrya so'tizayAnvitaH / / 300 bhayaM bhIItirAtaGka AzaGkA sAdhvasaM daraH / bhiyA ca taccAhibhayaM bhUpatInAM svapakSajam // 301 adRSTaM vahnitoyAdedRSTaM svaparacakrajam / bhayaMkaraM pratibhayaM bhImaM bhISmaM bhayAnakam // 302 bhISaNaM bhairavaM ghoraM dAruNaM ca bhayAvaham / jugupsA tu ghRNAtha, syAdvismayazcitramadbhutam // ... 303 codyAzcarye zamaH zAntiH zamathopazamAvapi / tRssnnaakssyH| sthAyino'mI rasAnAM kAraNaM kmaat||304 stambho jADyaM svedo dhrmnidaaghau|pulkH punaH / romAJcaH kaNTako romavikAro romaharSaNam // 305 romodgama udghaSaNamullukasanamityapi / / svarabhedastu kallatvaM svare kampastu vepathuH // 306 vaivarNya kAlikAthAzru bAppo netrAmbu rodanam / asamastru pralayastvaceSTatetyaSTa sAttvikAH // 307 dhRtiH saMtoSa: svAsthyaM syAdAdhyAnaM smaraNaM smRtiH / matirmanISA buddhi(dhiSaNAjJapticetanAH // 308 pratibhApratipatprajJAprekSAcidupalabdhayaH / saMvittiH zemuSI dRSTiH sA medhA dhAraNakSamA // 309 paNDA tattvAnugA mokSe jJAnaM vijJAnamanyataH / zuzrUSA zravaNaM caiva grahaNaM dhAraNaM tathA // 310 1. tena saMzravaH, pratizravaH, AzravaH. For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 marmakANDaH / UhApoho'rthavijJAnaM tattvajJAnaM ca dhiigunnaaH|| brIDA lajjA mandAkSaM hIrapA saaptrpaanytH||311 jADyaM maukhyaM viSAdo'vasAdaH sAdo viSaNNatA / mado munmohasaMbhedo vyAdhistvAdhI rujAkaraH,312 nidrA pramIlA zayanaM saMvezasvApasaMlayAH / nandImukhI zvAsahetistandrA suptaM tu sAdhikA // 313 autsukyaM raNaraNakotkaNTe AyallakAratI / hallekhotkalike cAthAvahitthAkAragopanam // 314 zaGkAniSTotprekSaNaM syAcApalaM vanavasthitiH / AlasyaM tandrA kausIdyaM harSazcittaprasannatA // 315 hAdaH pramodaH pramado mutprItyAmodasaMmadAH / AnandAnandathUgarvastvahaMkAro'vilaptatA // 316 darpo'bhimAno mamatA mAnazcittonnatiH smayaH / sA mitho'hamahamikA yA tu saMbhAvanAtmani // 317 dotsAhopuruSikA syAdahaMpUrvikA punaH / ahaM pUrvamahaM pUrvamityugratvaM tu caNDatA // 318 prabodhasta vinidravaM glAnistu bldiintaa| dainyaM kArpaNyaM zramastu klamaH klezaH prishrmH|| 319 prayAsAyAsavyAyAmA unmAdazcittaviplavaH / moho mauvyaM cintA dhyAnamamarSaH krodhasaMbhavaH // 320 guNo jigISotsAhavAMstrAsastvAkasmikaM bhayam / apasmAraH syAdAvezo nirvedaH svAvamAnanam // 321 Avegastu varistuNiH saMvegaH saMbhramastvarA / vitarkaH syAdunnayanaM parAmarzo vimarzanam // 322 adhyAhArastarka ho'sayAnyaguNadUSaNam / mRtiH saMsthAH mRtyukAlau paralokagamo'tyayaH // 323 paJcatvaM nidhanaM nAzo dIrghanidrA nimIlanam / diSTAnto'staM kAladharmo'vasAnaM sA tu sarvagA // 324 marako mAritrayastriMzadamI syurvyabhicAriNaH / syuH kAraNAni kAryANi sahacArINi yAni ca // 325 ratyAdeH sthAyino loke tAni cennATyakAvyayAH / vibhAvA anubhAvAzca vyabhicAriNa eva ca // 326 vyaktaH sa taivibhAvAdyaiH sthAyI bhAvo bhavedrasaH / pAtrANi nATye'dhikRtAstattadveSastu bhUmikA // 327 zailUSo bharataH sarvakezI bharataputrakaH / dhAtrIputro raGgAjAyAjIvo raGgAvatArakaH // 328 naTaH kRzAzvI zailAlI cAraNastu kuzIlavaH / bhrabhrubhrabhUparaH kuMso naTaH strIveSadhArakaH // 329 vezyAcAryaH pIThamardaH sUtradhArastu sUcakaH / nandI tu pAThako nAndyAH pArzvasthaH paaripaashcikH||330 vAsantikaH kelikilo vaihAsiko vidUSakaH / prahAsI prItidazcAtha SiGgaH pallavako viTaH // 331 pitA vAvuka AvRttabhAvuko bhaginIpatau / bhAvo vidvAnyuvarAjaH kumAro bhartRdArakaH // 332 bAlA vAsUmaurSa AryoM devo bhaTTArako nRpaH / rASTrIyo nRpateH zyAlo duhitA bhartRdArikA // 333 devI kRtAbhiSekAnyA bhaTTinI gaNikAjjukA / nIcAceTIsakhIhUtau haNDeharohalAH kramAt // 334 abrahmaNyamavadhyoktau jyAyasI tu svasAttikA / bhartAryaputro mAtAmbA bhadantAH saugatAdayaH // 335 pUjye tatrabhavAnatrabhavAMzca bhagavAnapi / pAdA bhaTTArako devaH prayojyAH pUjyanAmataH // 336 __ityAcAryahemacandraviracitAyAmabhidhAnacintAmaNau nAmamAlAyAM devakANDo dvitIyaH / / 2 // martyaH paJcajano bhUspRkpuruSaH pUruSo naraH / manuSyo mAnuSo nA viTa manujo mAnavaH pumAn / / 337 bAlaH pAkaH zizuDimbhaH potaH zAvaH stanaMdhayaH / pRthukA ttAnazayAH kSIraMkaNThaH kumArakaH // 338 zizulaM zaizavaM bAlyaM vayasthastaruNo yuvA / tAruNyaM yauvanaM vRddhaH pravayAH sthaviro jaran // 339 jarI jIrNo yAtayAmo jIno'tha virasA jraa| vArdhakaM sthAviraM jyAyAnvarSIyAndazamItyapi // 340 1. tandrI ityapi. 2. utkaNTho'pi. 3. UhApi. 4. raGgAjIvaH, jAyAjIvaH. 5. 'kusa'zabdaH pratyeka bhrAdinAnveti. 6. mAriSo'pi. 7. yaugikatvAt stanapo'pi. 8 yaugikatvAt kSIrapo'pi, 9. yaunikApi. For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / vidvAnsudhIH kavivicakSaNalabdhavarNA jJaH praaptruupkRtikRssttybhiruupdhiiraaH| medhAvikovidvizAradasUridoSajJAH prAjJapaNDitamanISivudhaprabuddhAH // 341 vyakto vipazcitsaMkhyAvAnsanpravINe tu zikSitaH / niSNAto nipuNo dakSaH karmahastamukhAH kRtAt // kuzalazcaturo'bhijJavijJavaijJAnikAH paTuH / cheko vidagdhe prauDhastu pragalbhaH pratibhAmukhaH // 343 kuzAgrIyamatiH sUkSmadarzI tatkAladhIH punaH / pratyutpannamatirdUrAdyaH pshyeddiirghdysau,|| .. 344 hRdayAluH sahRdayazcidrUpo'pyathA saMskRte / vyutpannapratakSuNNA antarvANistu zAstravit // 345 vAgIzo vAkpatau vAgmI vAcoyuktipaTuH pravAk / samukho vAvadUko'tha vado vaktA vadAvadaH346 syAjjalpAkastu vAcAlo vAcATo bhugaavaak|| yadvado'nuttare durvAkadvade syAdathAdharaH // 347 hInavAdinyeDamUkAneDamUko tvavAkzrutau / ravaNaH zabdanastulyau kuvAdakucarau samau // 348 lohalo'sphuTavADyUko'vAgasaumyasvaro'svaraH / veditA viduro vindurvandArustvabhivAdakaH // 349 AzaMsurAzaMsitari kaiMTarastvatikutsitaH / nirAkariSNuH kSipnuH syAdvikAsI tu vikasvaraH // 350 durmukhe mukharAbaddhamukhau zalkaH priyaMvadaH / dAnazIlaH sa vadAnyo vadanyo'pyatha bAlizaH // 351 mUDho mando yathAjAto bAlo mAtRmukho jaDaH / mo'medho vivarNAjJau vaidheyo maatRshaasitH|| 352 devAnAMpriyajAlmau ca dIrghasUtrazcirakriyaH / mandaH kriyAsu kuNThaH syAkriyAvAnkarmasUdyataH / / 353 karmakSamo'laMkarmINaH karmazUrastu karmaThaH / karmazIlaH kArma AyaHzUlikastIkSNakarmakRt // 354 siMhasaMhananaH svaGgaH svatantro niravagrahaH / yathAkAmI svarucizca svacchandaH svairyapAvRtaH // 355 yahacchA svairitA khecchA nAthavAnninagRhyakau / tatrAyattavazAdhInacchandavantaH praatpre|| 356 lakSmIvAllakSmaNaH zrIla ibhya ADhyo dhniishvrH|| Rddhe vibhUtiH saMpattirlakSmIH shriiRddhisNpdH|| 357 daridro durvidho duHstho durgato niHsvakIkaTau / akiMcano'dhipastvIzo netA parivRDho'dhibhUH // 358 patIndrasvAminAthAryAH prabhurtezvaro vibhuH / Iziteno nAyakazca niyojyaH paricArakaH // 359 DiGgaraH kiMkaro bhRtyazceTo gopyaH parAcitaH / dAsaH preSyaH pariskando bhujiSyaparikarmiNau // 360 parAnnaH paripiNDAdaH parajAtaH paraidhitaH / bhatake bhUtibhugvaitanikaH karmakaro'pi ca // 14 361 sa ni tiH karmakaro bhRtiH syAnniSkrayaH paNaH / karmaNyA vetanaM mUlyaM nivezo bharaNaM vidhA / 362 bharmaNyA bharma bhRtyA ca bhogastu gaNikAbhRtiH / khalapUH syAdvahukaro bhAravAhastu bhArikaH // 363 vArtAvahe vaivadhiko bhAre vivadhavIvadhau / kAcaH zikyaM tadAlambo bhaaryssttivihnggikaa.|| 364 zUrazcArabhaTo vIro vikrAntazcAtha kAtaraH / daridrazcakito bhIto bhiirubhiirukbhiilukaaH|| 365 vihastavyAkulau vyagre kAMdizIko bhayadrute / utpiJjalasamutpiJjapiJjalAbhRzamAkule // 366 mahecche tUTodArodAttodIrNamahAzayAH / mahAmanA mahAtmA ca kRpaNastu mitaMpacaH // 367 kInAzastaddhanakSudrakadaryadRDhamuSTayaH / kiMpacAno dayAlustu kRpAluH karuNAparaH / / 368 sUrato'tha dayA zUkaH kAruNyaM karuNA dhRgA / kRpAnukampAnukrozo hiMsra zarArughAtukau // 369 __1. kavitApi. 2. yaugikatvAt dhImAn , matimAn , ityAdayaH. 3. tena kRtakarmA, kRtahastaH, kRtamukhaH; yaugikatvAt kRtakRtyaH, kRtArthaH, kRtI ca. 4. kaTara ityanye. 5. yathodgato'pi. 6. tena paratantraH, parAyattaH, paravazaH, parAdhInaH, paracchandaH, paravAn. 7. zrImAn ityapi. For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 martyakANDaH / 372 373 374 375 376 381 382 vyApAdanaM vizaraNaM pramayaH pramApaNaM nimandhanaM pramathanaM kadanaM nibarhaNam / nisUdanaM vizasanaM kSaNanaM parAsanaM projjAsanaM prazamanaM pranighAnaM vadhaH // pravAsanodrAsanaghAtanirvAsanAni saMjJaptinizumbhahiMsAH / nirvApaNAlambhanisUdanAni niryAtanonmanthasamApanAni || apAsanaM varjanamArapiJjA niSkAraNAkrAthavizAraNAni / syuH kartane kalpanavardhane ca cchedazca ghAtodyata AtatApI0 // sazIrSacchedikaH zIrSacchedyo yo vadhamarhati / pramIta upasaMpannaH paretapretasaMsthitAH // nAma lekhyayazaH zeSo vyApanno'pagato mRtaH / parAstada dAnaM tadarthamUrdhvadehikam // mRtasnAnamapasnAnaM / nivApaH pitRtarpaNam / citicityAcitAstulyA Rjustu prAJjalo'JjasaH // dakSiNe srlodaarau| zaiThastu nikRto'nRjuH / krUre nRzaMsanistriMzapApA dhUrtastu vaJcakaH // vyaMsakaH kuhako dANDAjiniko mAyijAlikau / mAyA tu zaThatA zAThyaM kusmRtirniSkRtizca sA / / 277 kapaTaM kaitavaM dambhaH kUTaM chadmorpedhizchalam / vyapadezo miSaM lakSaM nibhaM vyAjo'tha kukkuTiH // 378 kuhanA dambhacaryA ca vaJcanaM tu pratAraNam / vyalIkamatisAdhanaM sAdhau sabhyAryasajjanAH // 379 doSaikadRkpurobhAgI karNejapastu durjanaH / pizunaH sUcako nIco dvijiho matsarI khalaH / / 380 vyasanArtastUpa raktazcoraistu pratirodhakaH / / dasyuH pITavara : stenastaskara: pAripanthikaH // parimoSiparAskandhaikAgArikamalimlucAH / yaH pazyato haredarthaM sa cauraH pazyatoharaH 5 // caurya tu caurikA tailotraM tvapahRtaM dhanam / yadbhaviSyo daivaparo'thAlasyaH zItako'lasaH // 383 mandastundaparimRjo'nuSNo'dakSastu pezalaH / paTUSNoSNakasUtthAnacaturAzcAtha tatparaH // AsaktaH pravaNaH prahvaH prasitazca parAyaNaH / dAtodAraH sthUlalakSo dAnazauNDo bahuprade // // dAnamutsarjanaM tyAgaH pradezanavisarjane / vihApitaM vitaraNaM sparzanaM pratipAdanam // vizrANanaM nirvapaNamapavarjanamaMhatiH | arthavyayajJaH sukalo yAcakastu vanIpakaH || mArgaNo'rthI yAcanakastarkuko'thArthanaiSaNA | ardanA praNayo yAcyA yAcanAdhyeSaNA saniH / // 288 utpatiSNu stUtpatitAlaMkariSNuzca maNDanaH / bhaviSNurbhavitA bhUSNuH samau vartiSNuvartanau // 389 visRtva visRmaraH prasArI ca visAriNI / lajjAzIlo'patrapiSNuH sahiSNuH kSamitA kSamI 390 titikSuH sahanaH kSantA titikSA sahanaM kSamA / IrSyAluH kuhanokSAntirIrSyA krodhI tu roSaNaH // 391 amarSaNaH krodhenazca caNDastvatyantakopanaH / / bubhukSitaH syAtkSudhito jighatsurazanAyitaH // 392 bubhukSAyAmazanAyA jighatsA rocako ruciH / pipAsustRSitastRSNaktRSNA tarSo'palAsikA // 393 pipAsA tRSodanyA dhItiH pAne'tha zoSaNam || rasAdAnaM bhakSakastu ghasmaro'jhara aMzitA // 394 bhaktamannaM kUramandho bhitsA dIdivirodanaH / azanaM jIvanakaM ca yAjo vAjaH prasAdanam // 395 freeTA dagdhikA sarvarasAmyaM maNDamatra tu / dadhije mastu bhaktotthe niHsrAvAcAmamAsarAH || 396 zrANAvilepI taralA yavAgUruNikApi ca / sUpaH syAtprahitaM sUdo vyaJjanaM tu ghRtAdikam || 397 tulyau tilAnne kRsaratrisarAvatha piSTakaH / pUpo'pUpaH / pUlikA tu polikApaulipUpikAH // 22398 384 385 386 387 For Private and Personal Use Only 19 370 371 1. 'zeSa' zabdo nAmAdibhiH pratyekamanyeti 2. aurdhvadehikamapi 3. zaNThaH. 4. upadhApi 5. cauro'pi. 6. paTacoro'pi. 7. stainyamapi 8. kSAntirityapi. 9. kopano'pi 10. Aziro'pi 11. vilepyApi. Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / pUpalAtheSatpakke syurabhyUSAbhyoSapaulayaH / niSTAnaM tu temanaM syAtkarambho dadhisaktavaH // 399 ghRtapUro ghRtavaraH piSTapUrazca ghArtikaH / camasI piSTavartiH syAdbaTakastvavasekimaH // 400 bhRSTA yavAH punardhAnA dhAnAcUrNaM tu saktavaH / pRthukazcipuTastulyau lAjAH syuH punarakSatAH // 401 godhUmacUrNe samitA yavakSode tu cikasaH / guDa ikSurasaH kAthaH, zarkarA tu sitopalA // 402 sitA ca madhudhalistu khaNDastadvikRtiH punH| matsyaNDI phANitaM cApi rasAlAyAM tu mArjitA // 403 zikhariNyatha yUyUSo raso dugdhaM tu somajam / gorasaH kSIramUdhasyaM stanyaM puMsavanaM payaH // 404 payasyaM vRtadadhyAdi peSo'bhinavaM payaH / ubhe kSIrasya vikRtI kilATI kUcikApi ca // 405 pAyasaM paramAnaM ca kSIreyIkSIrajaM dadhi / gorasazca tadaghanaM drapsa patralamityapi // ghRtaM haviSyamAjyaM ca havirAghArasarpiSI / hyogodohodbhavaM haiyaMgavInaM zarajaM punaH // dadhisAraM takrasAraM navanItaM navodbhutam / daNDAhate kAlaseyagholAriSTAni gorsH|| 408 rasAyanamathArdhAmbUdazvicchetaM samodakam / tatraM punaH pAdajalaM mathitaM vArivarjitam // 409 sArpiSkaM dAdhikaM sarpirdadhibhyAM saMskRtaM kramAt / lavaNodakAbhyAnudakalAvaNikamudazviti // 410 audazvitamaudazvitkaM lavaNe syAttu lAvaNam / paiTharokhye ukhAsiddhe prayastaM tu susaMskRtam // 411 pakke rAddhaM ca siddhaM ca bhRSTaM pakkaM vinAmbunA / bhRSTAmiSaM bhaTitraM syAdbhatirbharUTakaM ca tat // 412 zalyaM zUlAkRtaM mAMsaM niSkvAtho rasakaH samau / praNItamupasaMpannaM snigdhe masRNaciMkaNe // 413 picchilaM tu vijivilaM vijjalaM vijalaM ca tat / bhAvitaM tu vAsitaM syAttulye saMmRSTazodhite 414 kAzcikaM kAJjikaM dhAnyAmlAranAle tuSodakam / kulmASAbhiSutAvantisomazuktAni kuJjalam // 415 cukaM dhAtughnamunnAhaM rakSonnaM kuNDagolakam / mahArasaM suvIrAmlaM sauvIraM mrakSaNaM punaH // 416 tailaM sneho'bhyaJjanaM ca veSavAra upaskaraH / syAttintiDIkaM tu cukaM vRkSAmlaM cAmlavetase // 417 haridrA kAJcanI pItA nizAkhyA varavaNinI / kSavaH kSutAbhijanano rAjikA rAjasarSapaH // 418 AsurI kRSNikA cAsau kustumburu tu dhAnyakam / dhanyA dhanyAkaM dhAnyAkaM marIcaM kRSNamUSaNam 419 kolakaM vellajaM dhArmapattanaM yavanapriyam / zuNThI mahauSadhI vizvA nAgaraM vizvabheSajam // 420 vaidehI pippalI kRSNopakulyA mAgadhI kaNA / tanmUlaM grandhikaM sarvagranthikaM caTakAziraH // 421 trikaTu byUSaNaM vyoSamajAjI jIrakaH kaNA / sahasravedhi vAhrIkaM jatukaM hiGgu rAmaTham // 422 nyAdaH svadanaM khAdanamazanaM nighaso valbhanamabhyavahAraH / jagdhirjakSaNabhakSaNalehAH pratyavasAnaM ghasirAhAraH / / 423 psAnAvaSvANaviSvANA bhojanaM jemenAdane / carvaNaM cUrNanaM dantajihvAsvAdastu lehanam // 424 kalpavartaH prAtarAzaH sagdhistu sahabhojanam / grAso guDerakaH piNDo gaDolaH kavako guDaH // 425 gaNDolaH kavalastRpte vAghrAtasuhitAzitAH / tRptiH sauhitymaaghraannmth| bhuktasamujjhite // 426 phelA piNDoliphelI ca svodarapUrake punaH / kuriMbharirAtmabharirudaraMbharirapyathaH // 427 AdyUnaH syAdaudariko vijigISAvivarjite / udarapizAcaH sarvAnnInaH sarvAnnabhakSakaH // 428 zASkulaH pizitAzyunmadiSNustUnmAdasaMyutaH / gRnustu gardhanastRSNaglipsulubdho'bhilASukaH // 429 1. majitApi. 2. pIyUSamityapi. 3. cikkaNamapi. 4. vijipilamityapi. 5. jamanam , javanaM ca. 6. AghrANo'pi. For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 martyakANDaH / 21 433 435 437 439 441 442 lolupo lolumo lobhastRSNA lipsA vazaH spRhA / kAGkSAzaM sAgardhavAJchAzecche hai| tRmainorathAH / / 430 historisbhidhyA tu parasvehoddhataH punaH / / avinIto vinItastu nibhRtaH prazrito'pi ca // 431 vidheye vinayasthaH syAdAzravo vacanesthitaH / vazyaH praNeyo dhRSTastu viyAto dhRSNudhRSNajau // 422 vIkSApanno vilakSo'thAdhRSTe zAlIna zAradau / zubhaMyuH zubhasaMyuktaH syAdahaMyurahaMkRtaH // kAmukaH kamitA kamro'nukaH kAmayitAbhikaH / kAmanaH kamaro'bhIkaH paJcabhadrastu viplutaH || 434 vyasanI harSamANastu pramanAhRSTamAnasaH / vikurvANo vicetAstu durantarviparo manAH // // matte shaunnddotkttkssiivaa| utkastUtsuka unmanAH / utkaNThito'bhizaste tu vAcyakSAritadUSitAH || 436 guNaiH pratIte vAhatalakSaNaH kRtalakSaNaH / nirlakSaNastu pANDurapRSTaH saMkasuko'sthire || tUSNIMzIlastu tUSNIko vivazo'niSTaduSTadhIH / / baddho nigaDito naddhaH kIlito yantritaH sitaH||438 saMdAnitaH saMyatazca syAduddAnaM tu bandhanam / manohataH pratihataH pratibaddho hatazca saH // pratikSipto'dhikSipto'vakRSTaniSkAsitau samau / Attagandhe'bhibhUto'padhvaste / nyakkRtadhikRtau // 440 nikRtastu viprakRto nyakkArastu tiraskriyA / paribhAvo viprakAraH parAparyabhito bhavaH // atyAkAro nikArazca vipralabdhastu vaJcitaH / svapnakzayAlurnidrAlughUrNite pracalAyitaH // nidrANaH zayitaH supto jAgarUkastu jAgarI / jAgaryA syAjjAgaraNaM jAgarA jAgaro'pi ca || 443 viSvagaJcati viSvaGdevAdevamaJcati / sahAJcati tu sadhyaG syAttiryaG punastiro'Jcati / / 444 saMzayAluH saMzayitA gRhayAlurgrahItari / patayAluH pAtukaH syAtsamau rociSNurocanau || 445 dakSiNArhastu dakSiNyo dakSiNIyo'tha daNDitaH / dApitaH sAdhito'ryastu pratIkSyaH pUjito'rhitaH446 namasyito namasitapacitAvaJcito'rcitaH / pUjArhaNAsaparyArcA upahAravalI samau // vivo vilaH sthUlaH pItrA pInazca pIvaraH / cakSuSyaH subhago dveSyo'kSigato'thAMsalo balI // 448 nirdigdho mAMsalazcopacito'tha, durbalaH kRzaH / kSAmaH kSINastanuzchAtastalinAmAMsapelavAH // 449 picaNDilo bRhatkukSistunditundika tundilAH / udaryudarile vikhavikhuvidyA anAsike 450 natanAsike'vanATo'vaTITo'babhraTo'pi ca / kharaNAstu kharaNaso naHkSudraH kSudranAsikaH / // khuraNAH syAtkhuraNasa unnasastUpranAsikaH / paGguH zroNaH khalatistu khalvATa aindraluptikaH // zipiviSTa ra kANa: kanana ekadRk / pRznirapatanau kuMje gaDulaH kukare kuNiH // nikharva: khaTTanaH kharvaH kharvazAkhazca vAmanaH / / akarNa eDo badhiro duzcarmA tu dvinanakaH // vaNDazca zipiviSTazca khoDakhorau tu khaJjake / vikalAGgastu pogaNDa UrdhvajurUrdhvajAnukaH // 455 UrdhvajJazcApyatha prajJaprajJau viralajAnuke / saMjJasaMjJau yutajAnau balino balibhaH samau // 456 udagradandanturaH syAtpralambANDastu muSkaraH / andho gatAkSa utpazya unmukho'dhomukhastvavAG // 457 muNDastu muNDitaH kezI kezavaH keziko'pi ca / valira : kekaro vRddhanAbhau tuNDilatuNDibhau 428 AmayAvyapaTuglano glAsnurvikRta AturaH / vyathito'bhyamito'bhyAnto dadurogI tu daguNaH || 459 paminaH kacchurastulyau sAtisAro'tisArakI / vAtakI vAtarogI syAccheSmalaH zleSmaNaH kaphI 460 447 454 For Private and Personal Use Only 451 452 453 1. Ihospi. 2. manogavI ca 3. kamano'pi 4. tena durmanAH, antarmanAH, vimanAH 5. AkSArito'pi. 6. aniSTA duSTA ca vIryasya 7 tena parAbhavaH, paribhavaH, abhibhavaH 8 jAgarito'pi 9 sAMzayiko'pi. 10. apacAyito'pi 11. khalato'pi 12. nyubjo'pi 13. rogito'pi 14. 'pAmaraH' ityeke. Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / klinna netre cillacullau pillo'thArzoyugarzasaH / mUrchite mUrtamUrchAlau sidhmalastu kilAsini // 461 pittaM mAyuH kaphaH zleSmA balAzaH snehabhUH khaTaH rogo rujA rugAtako mAnya vyaadhirpaattvm||462 Ama Amaya AkalyamupatApo gadaH samAH / kSayaH zoSo rAjayakSmA yakSmAyA, kSukSutaM kssvH|||463 kAsastu kSavathuH pAmA khasaH kacchUrvicarcikA / kaNDUH kaNDUyanaM kharju: kaNDUyAthA kSataM vrnnH||464 arurIma kSaNatuzca rUDhavaNapadaM kiNaH / zlIpadaM pAdavalmIkaH pAdasphoTo vipAdikA // 465 sphoTakaH piDako gaNDaH pRSTapranthiH punargaDuH / zvitraM syAtpANDuraM kuSTaM kezaghnaM vindrluptkm||466 sidhma kilAsaM tvakpuSpaM sidhmaM koThastu maNDalam // galagaNDe gaNDamAlA rohiNI tu galAkura 467 hikA hekA ca hRllAsaH pratizyAyastu pInasaH / zothastu zvayathuH shophe|durnaamaajhe gudAGkuraH // 468 chardai pracchardikA chardivamathurvamanaM vamiH / gulme, syAdudaragranthirudAvarto gudagrahaH // 469 gatirnADIvraNe vRddhiH kuruNDazcANDavardhane / azmarI syAnmUtrakRcche prameho bhumuutrtaa|| 470 anAhastu nibandhaH syAgrahaNI rukpravAhikA / vyAdhiprabhedA vidradhibhagaMdarajvarAdayaH // 471 doSajJastu bhiSagvaidya AyurvedI cikitsakaH / rogahAryagadaMkAro bheSajaM tatramauSadham // 472 bhaiSajyamagado jAyuzcikitsA rukapratikriyA / upacaryopacArau ca laGghanaM vapatarpaNam // 473 jAGguliko viSabhiSaksvAsthyaM vArtamanAmayam / sahyArogye paTUllAghavArtakalyAstu nIruji // 474 kusRtyA vibhavAnveSI pArzvakaH saMdhijIvakaH / satkRtyAlaMkRtAM kanyAM yo dadAti sa kuukudH|| 475 capalazcikuro nIlI rAgastu sthirasauhRdaH / tato haridrArAgo'nyaH sAndrasnigdhastu meduraH // 476 gehenardI gehezUraH piNDIzaro'stimAndhanI / svasthAnasthaH paradveSI goSThazvo'thApadi sthitaH // 477 Apanno'thApadvipattivipatsnigdhastu vatsalaH / upAdhyabhyAgArikau tu kuTumbavyApRte nri|| 478 jaivAtRkastu dIrghAyustrAsadAyI tu zaGkaraH / abhipannaH zaraNArthI kAraNikaH pairIkSakaH // 479 samadhukastu varado vrAtInAH sNghjiivinH| sabhyAH sadasyAH pArSadyAH sabhAstArAH sbhaasdH|| 480 sAmAjikAH sabhA saMsatsamAjaH pariSatsadaH / parSatsamajyAgoSTayAsthA AsthAnaM smitighNttaa||481 sAMvatsaro jyautiSiko mauhartiko nimittavit / daivajJagaNakAdezijJAnikArtAntikA api // 482 vipranikekSaNikau ca saiddhAntikastu tAtrikaH / lekhake'kSarapUrvAH syuzcaNajIvakacazcavaH // 483 vArNiko liMpikarazcAkSaranyAse lipiliviH / maSidhAnaM maSikUpI malinAmbu maMSirmasiH // 484 kulikastu kulazreSThI sabhikodyUtakArakaH / kitavo dyuutkRdbhuuto'kssdhuurtshcaakssdevini // 485 durodaraM kaitavaM syAhayUtamakSavatI pnnH|| pAzaMkaH pAsako'kSazca devanastatpaNo glahaH // 486 aSTApadaH zAriphalaM zAraH zArizca khelanI / pariNAyastu zArINAM nayanaM syAtsamantataH // 487 samAyaH prANidyUtaM vyAlagrAhyAhituNDikaH / syAnmanojavasastAtatulyaH zAstA tu dezakaH // 488 sukRtI puNyavAndhanyo mitrayumitravatsalaH / kSemaMkaro'riSTatAti: zivatAtiH zivaMkaraH // 489 zraddhAlurAstikaH zrAddho, nAstikastadviparyaye / vairaGgiko virAgArho vItadambhasvakalkanaH // 490 praNAyyo'saMmatonveSTAnupadyatha shH|kssmH / zaktaH prabhUSNurbhUtAttasvAviSTaH zithilaH zlathaH // 491 1. nAnta Abantazca. 2. visphoTApi. 3. maNDalakamapi. 4. AkSapaTaliko'pi. 5. pAriSadyA api. 6. mauharto'pi. 7. naimitta-naimittikAvapi. 8. manoramAyAM tu 'cuJcaH' ukAradvayavAn' ityuktam. 9. livikaro'pi, 10. maSI, masI. 11. zAriphalako'pi. For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 maryakANDaH / saMvAhako'GgamardaH syAnnaSTabIjastu niSkalaH / AsIna upaviSTaH syAdRrdhva UrvadamaH sthitaH // 492 adhvanIno'dhvago'dhvanyaH pAnthaH pathikadezikau / pravAsI tadgaNo hAriH pAtheyaM zambalaM sme|||493 jaGghAlo'tijavo jaGghAkariko jaangghiko|jvii / javanastvarite vege rayo raMhastaraH syadaH // 494 javo vAjaH prasarazca mandagAmI tu mnthrH|| kAmaMgAmyanugAmIno'tyantIno'tyantagAmini // 495 sahAyo'bhicaro'nozca jIvigAmicaraplavAH / sevako'thA sevA bhaktiH pricryaa| prasAdanA // 496 zuzrUSArAdhanopAstivarivasyAparISTayaH / upacAraH padAtistu pattiH padgaH padAtikaH // 497 pAdAtikaH pAdacArI padAjipadikAvapi / sara: puro'grato'grebhyaH purasto gamagAmigAH // 498 praSTo'thAvezikAgantu, praghaNo'bhyAgato'tithiH / prAghUrNike thAvezikamAtithyaM caatitheyypi||| 499 sUryoDhastu sa saMprApto yaH sUrye'staM gate tithiH / pAdArtha pAdyamarghArthamayaM vAryatha gauravam // 500 abhyutthAnaM vyathakastu syAnmarmaspRgaruMtudaH / grAmeyake tu grAmINagrAmyau loko janaH prajAH // 501 syAdAmuSyAyaNo'muSyaputraH prakhyAtavaptakaH / kulyaH kulIno'bhijAtaH kauleyakamahAkulau // 502 jAtyo gotraM tu saMtAno'nvavAyo'bhijanaH kulam / anvayo jananaM vaMzaH strI nArI vanitA vadhUH 503 vazA sImantinI vAmA vaNinI mahilAbalA / yoSA yoSidvizeSAstu kAntA bhIrunitambinI 504 pramadA sundarI rAmA ramaNI lalanAGganA / svaguNenopamAnena manojJAdipadena ca // 505 vizeSitAGgakarmA strI yathA taralalocanA / alasekSaNA mRgAkSI mattebhagamanApi ca // 506 vAmAkSI susmitAsyAH svaM mAnalIlAsmarAdayaH / lIlA vilAso vicchittirvivyokaH kilakiJcitam / / moTTAyitaM kuTTamitaM lalitaM vihRtaM tathA / vibhramazcetyalaMkArAH strINAM svAbhAvikA daza // 508 prAgalbhyaudAryamAdhuryazobhAdhIratvakAntayaH / dIptizcAyanajA bhAvahAvahelAstrayo'GgajAH // 509 sA kopanA bhAminI syAcchekA mattA ca vANinI / kanyA kanI kumArI ca gaurI tu nagnikArajAH // madhyamA tu dRSTarajAstaruNI yuvatizvarI / talunI dikarI varyA patiMvarA svayaMvarA // suvAsinI vadhUTI syAJciriNTyatha sarmiNI / patnI sahacarI pANigRhItI gRhiNI gRhAH // 512 dArAH kSetraM vadhUrbhAryA janI jAyA parigrahaH / dvitIyoDhA kalatraM ca puraMdhrI tu kuttumbinii|| 513 prajAvatI bhrAturjAyA sUnoH snuSA janI vadhUH / bhrAtRvargasya yA jAyA yAtarastAH parasparam // 514 vIrapatnI vIrabhAryA kulastrI kulabAlikA | preyasI dayitA kAntA prANezA vallabhA priyA // 515 hRdayezA prANasamA preSThA praNayaNI ca sA preyasyAdyAH puMsi patyau bhartA sektA patirvaraH // 516 vivoDhA ramaNo bhoktA rucyo varayitA dhavaH // janyAstu tasya suhRdo vivAhaH pANipIDanam // 517 pANigrahaNamudvAha upAdyAmayamAvapi / dArakarma pariNayo jAmAtA duhituH patiH // 518 upapatistu jAraH syAdbhujaGgo gaNikApatiH / jampatI dampatI bhAryApatI jAyApatI samAH // 519 yautakaM yutayordeyaM sudAyo haraNaM ca tat / kRtAbhiSekA mahiSI bhoginyo'nyA nRpastriyaH // 520 sairaMdhrI yAnyavezmasthA svatatrA zilpajIvinI / asikyantaHpuraHpreSyA dUtIsaMcArike same // 521 1. jAcAkaro'pi. 2. jIvyAdayo'noH pare jJeyAH. 3. anugo'pi. 4. paryeSaNApi. 5. puraAdibhyaH paraH saro jJeyaH 6. 'puras' ityasmAtpare gamAdayo bodhyAH 7. Atithyamapi. 8. abhijJo'pi. 9. mahelApi. 10. yoSitApi. 11. 'yuvatI' ityapi. 12. 'cariNTI' ityapi. 13. vadhUTItyapi. 14. premavatyapi. 15. upAt parau yAma-yamazabdo. For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / prAz2I prajJA prajAnantyAM prAjJA tu prajJayAnvitA / syAdAbhIrI mahAzUdrI jAtiyogayoH sme|| 522 puMyujyAcAryAcAryAnI mAtulAnI tu mAtulI / upAdhyAyAnyupAdhyAyI kSatriyyArthI ca zUdyapi // 523 svata AcAryA zUdrA ca kSatriyAkSatriyANyapi / upAdhyAyyupAdhyAyA syAdaryAryANyau punaH same // 524 didhiSUstu punarbhUDheirUDhAsyA didhiSaH patiH / sa tu dvijo'gredidhiSuryasya syAtsaiva gehinI // 525 jyeSThe'nUDhe parivettAnujo dAraparigrahI / tasya jyeSTaH parivittirjAyA tu parivedinI // 526 vRSasyantI kAmukI syAdicchAyuktA tu kAmukA / kRtasApatnikAdhyUDhAdhivinnAtha pativratA // 5272 ekapatnI sucaritrA sAdhvI satyasatItvarI / puMzcalI carSaNI bandhakyavinItA ca pAMzulA // 528 svairiNI kulaTA yAti yA priyaM saabhisaarikaa| vayasyAliH sakhI sadhrIcyazizvI tu zizu vinA 529 pativatnI jIvatpatirvizvastA vidhavA same / nirvIrA niSpatisutA jIvattokA tu jIvasUH // 530 nazyatprasUtikA nanduH sazmazrurvaramAlinI / kAtyAyinI tvardhavRddhA kASAyavasanAdhavA // 531 zravaNA bhikSukI muNDA poTA tu striinRlkssnnaa| sAdhAraNastrI gaNikA vezyA paNyapaNAGganA / / 532 bhujidhyA laJjikA rUpAjIvA vAravadhUH punaH / sA vAramukhyAtha, cundI kuTTanI zaMbhalI smaaH||533 poTA voTA ca ceTI ca dAsI ca kuTahArikA / nagnA tu koTavI vRddhA palinyatha rajasvalA // 234 puSpavatyadhirAtreyI strIdharmiNI malinyavI / udakyA RtumatI ca puSpahInA tu niSkalA // 535 rAkA tu sarajAH kanyA strIdharmaH puSpamArtavam / rajastatkAlastu RtuH surataM mohanaM ratam // 536 saMvezanaM saMprayogaH saMbhogazca raho ratiH / grAmyadharmo nidhuvanaM kAmakeliH pazukriyA // 537 vyavAyo maithunaM strIpuMsohaM mithunaM ca tat / antarvanI gurviNI syaadrbhvtyudrinnypiH|| 538 ApannasattvA gurvI ca zraddhAlurdohadAnvitA / vijAtA ca prajAtA ca jAtApatyA prasUtikA // 539 garbhastu garabho bhrUNo dohadalakSaNaM ca saH / garbhAzayo jarAyUlve kalalolve punaH same // 540 dohadaM dauhRtaM zraddhA lAlasA sUtimAsitu / vaijanano vijananaM prasavo nandanaH punH|| 541 udvaho'GgAtmajaH sUnustanayo dArakaH sutaH / putre duhitari strItve tokApatyaprasUtayaH // 542 tukprajobhayordhAtrIyo bhrAtRvyo bhrAturAtmaje / svasrIyo bhAgineyazca jAmeyaH kutapazca sH|| 543 naptA pautraH putraputro dauhitro duhituH sutaH / pratinaptA prapautraH syAttatputrastu paramparaH // 544 paitRSvaseyaH syAtpaitRSvasrIyazca pitRSvasuH / mAtRSvastrIyastugmAtRSvasurmAtRSvaseyavat // 545 vimAtRjo vaimAtreyo dvaimAturo dvimAtRjaH / satyAstu tanaye sAmAturavagAdramAturaH // 546 saubhAgineyakAnInau subhagAkanyayoH sutau / paunarbhavapAraNeyau punarbhUparastriyoH // 547 dAsyA dAseradAseyo nATerastu naTIsutaH / bandhulo bAndhakineyaH kaulaTero'satIsutaH // 548 sa tu kaulaTineyaH syAdyo bhikSukasatIsutaH / dvAvapyetau kaulaTeyau kSetrajo devarAdijaH // 549 svajAte khaurasorasyau mRte bhartari jArajaH / golako'thAmRte kuNDe bhrAtA tu syAtsahodaraH // 550 samAnodaryasodaryasagarbhasahajA api / sodarazca sa tu jyeSThaH syAtpitryaH puurvjoiiNgrjH|| 551 jaghanyaje yaviSTaH syAtkaniSTo'varajo'nujaH / sa yavIyAnkanIyAMzca pitRvyazyAlamAtulAH // 552 pituH palyAzca mAtuzca bhrAtaro devRdevarau / devA cAvaraje patyUrjAmistu bhaginI svsaa|| 553 1. avIrApi. 2. aGganAzabdasya paNyenApyanvayaH. 3. nanikApi. 4. kusumamapi. 5. pazudharmo'pi. 6. jazabdasyAlenApyanvayaH. 7. nATeyo'pi, 8. agrimo'pi. For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 mrtykaannddH| nanAndA tu svasA patyunanandA nandinItyapi / panyAstu bhaginI jyeSThA jyeSThazvazrUH kulIcasA 554 kaniSTA zyAlikA hAlI yantraNIkelikuJcikA / kelidravaH parIhAsaH krIDA lIlA ca narma ca 555 devanaM kUrdanaM khelA lalanaM varkaro'pi ca / vaptA ca janakastAto bIjI janayitA pitA // 556 pitAmahastasya pitA tatpitA prapitAmahaH / mAturmAtAmahAdyevaM mAtAmbA jananI prasUH // 557 savitrI janayitrI ca kRmilA tu bahuprasaH / dhAtrI tu syAdupamAtA vIramAtA tu vIrasUH // 558 zvazrUrmAtA patipanyoH zvazurastu tayoH pitA / pitarastu piturvazyA mAturmAtAmahA kule // 559 pitarau mAtApitarau mAtarapitarau pitA ca mAtA ca / zvazrazvazurau zvazurau putrau putrazca duhitA ca560 bhrAtA ca bhaginI cApi bhrAtarAvatha bAndhavaH / svo jJAtiH svajano bandhuH sagotrazca nijaH punH||561. AtmIyaH svaH svakIyazca sapiNDAstu sanAbhayaH / tRtIyAprakRtiH paiNDaH SaNDhaH klIbo napuMsakam 562 indriyAyatanamaGgavigrahau kSetragAtratanubhUghanAstanUH / mUrtimatkaraNakAyamUrtayo verasaMhananadehasaMcarAH // ghano bandhaH puraM piNDo vapuH pudglvrmnnii|| kalevaraM zarIre'sminnajIve kuNapaM zavaH / / 564 mRtakaM ruNDakavandhau vapazIrSe kriyAyuji / vayAMsi tu dazAH prAyAH sAmudraM dehalakSaNam // 565 ekadeze pratIkAGgAvayavApadhanA api / / uttamAjhaM ziro mUrdhA maulimastakamuNDake / / 566 varAGgaM karaNatrANaM zIrSa mastikamityapi / tajjAH kezAstIrthavAkAzcikurAH kuntalAH kacAH // 567 vAlAH syustatparAH pAzo racanA bhAra uccyH|| hastaH pakSaH kalApazca kezabhUyastvavAcakAH // 568 alakastu karkarAlaH khaMkharazcUrNakuntalaH / sa tu bhAle bhramarakaH kurulo bhramarAlakaH // 569 dhamillaH saMyatAH kezAH kezaveze kabaryathA / veNiH praveNiH zIrSaNyazirasyau vizade kace // 570 kezeSu vartma sImantaH palitaM pANDuraH kcH|cuuddaa kezI kezapAzI zikhA zikhaNDikA samAH571 sA bAlAnAM kAkapakSaH zikhaNDakazikhANDako / tuNDamAsyaM mukhaM vakra lapanaM vadanAnane // 572 bhAle godhyalikAlIkalalATAni zrutau zravaH / shbdaadhisstthaanpainyjuussmhaanaaddhvnigrhaaH|| 573 karNaH zrotraM zravaNaM ca veSTanaM karNazaSkulI / pAlistu karNalatikAzaGkho bhaalshrvo'ntre|| 574 cakSurakSIkSaNaM netraM nayanaM dRSTirambakam / locanaM darzanaM hakca tattArA tu kniinikaa|| 575 vAmaM tu nayanaM saumyaM bhAnavIyaM tu dakSiNam / asaumye'kSaNyanakSi syAdIkSaNaM tu nizAmanam / / 576 nibhAlanaM nizamanaM nidhyAnamavalokanam / darzanaM dyotanaM nirvarNanaM cAthArdhavIkSaNam // 577 apAGgadarzanaM kAkSaH kaTAkSo'kSivikRNitam / syAdunmIlanamunmeSo nimeSastu nimIlanam // 578 akSNorvAhyAntAvapADau bhrA romapaddhatiH / sakopabhrUvikAre syAdbhabhrubhrUbhUparA kuTiH // 579 kUca kUpaM dhruvormadhye pakSma syaannetrromnni| gandhajJA nAsikA nAsA ghrANaM ghoNA vikUNikA // 580 nakraM narkuTakaM zivinyoSTho'dharo radacchadaH / dantavastraM ca tatprAntau sRkvaNI asikaM tvadhaH / / 581 asikAdhastu cibukaM syAdgallaH sRkkaNaH paraH / gallAtparaH kapolazca paro gaNDaH kapolataH // 582 / tato hanuH zmazru kUrcamAsyaloma ca mAsurI / dADhikA daMSTrikA dADhA daMSTrA jambho dvijA radAH583 radanA dazanA dantA daMzavAdanamallakAH / rAjadantau tu madhyasthAvuparizreNikau kvacit // 584 rasajJA rasanA jihvA lolA tAlu tu kAkudam / sudhAsravA ghaNTikAcalambikA galazuNDikA / / 585 1. paNDurapi. 2. cihurAH. 3. zabdagrahopi. 4. vilocanamapi. 5. tArakApi, 6. tena 'bhrakuTiH' ityAdayaH, 7. drADhikApi, For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / kaMdharA dhamaniIvA zirodhizca zirodharA / sA trirekhA kambugrIvAvaTu_TA kRkATikA // 586 kRkastu kaMdharAmadhyaM kRkapAau~ tu vItanau / grIvAdhamanyau prAgnIle pazcAnmanye kalambike // 587 'galo nigaraNaH kaNThaH kAkalakastu tanmaNiH / aMso bhujaziraH skandho jatru saMdhiruroM'sagaH // 588 bhujo vAhuH praveSTo do hAtha bhujakoTaraH / dormUlaM khnnddikH| kakSA pArzva syAdetayoradhaH // 589 kaphoNistu bhujAmadhyaM kaphaNiH kUparazca saH / adhastasyA maNibandhAtprakoSTaH syAtkalAcikA // 590 pragaNDaH kUrparAsAntaH paJcazAkhaH zayaHzamaH / hastaH pANiH karasyAdau maNibandho maNizca saH // 591 karabho'smAdAkaniSThaM karazAkhAGgulI same / aGgurizcAGgulo'GguSTastarjanI tu pradezinI // 592 jyeSThA tu madhyamA madhyA sAvitrI syAdanAmikA / kanInikA tu kaniSThAvahasto hastapRSTataH // 593 kAmAzo mahArAjaH karajo nakharo nakhaH / karazUkobhujAkaNTaH punarbhavapunarnavau // 594 pradezinyAdibhiH sArdhamaGguSThe vitate sati / prAdezatAlagokarNavitastayo yathAkramam // 595 prasAritAGgulau pANau capeTaH pratalastalaH / prahastastAlikastAlaH siMhatAlastu tau yutau // 596 saMpiNDitAGguliH pANirmuSTirmusturmucuTyapi / saMgrAhazcArdhamuSTiH syAtkhaTakaH kubjitaH punaH // 597 pANiH prasRtaH pramRtistau yutAva aliH punaH / prasRte tu jalAdhAre gaNDUSazrulukazcaluH / / 0598 hastaH prAmANiko madhyemadhyamAGgulikUparam / baddhamuSTirasau rnirrtninissknisstthikH|| 599 vyAmavyAyAmanyagrodhAstiryagbAhU prasAritau / UrvIkRtabhujApANinaramAnaM tu pauruSam // 600 dannadvayasamAtrAstu jAnvAdestattadunmite / rIDhakaH pRSTavaMzaH syAtpRSThaM tu caramaM tnoH|| 601 pUrvabhAga upastho'GkaH kroDa utsaGga itypi|| kroDoro hRdayasthAnaM vakSo vatso bhujAntaram // 602 stanAntaraM hRdayaM stanau kucau payodharau / urojau ca cUcukaM tu stanAntazikhAmukhAH / / 603 tundaM tundigarbhakukSI picaNDo jaTharodare / kAlakhaNDaM kAlakhanaM kAleyaM kAlakaM yakRt // 604 dakSiNe tilakaM kloma vAme tu raktaphenajaH / puSpasaH syAdatha plIhA gulmo'traM tu purItati // 605 romAvalI romalatA nAbhiH syAttundakRpikA / nAbheradho mUtrapuTaM vastimUtrAzayo'pi ca // 606 madhyo'valagnaM vilagnaM madhyamo'tha kaTaH kaTiH / zroNiH kalatraM kaTIraMkAJcIpadaM kakudmatI // 607 nitambArohI strIkaTyAH pazcAjjadhanamagrataH / trikaM vaMzAdhastatpArzvakUpako tu kukundre|| 608 pUtau sphijau kaTiprothau varAGgaM tu cyutirbuliH / bhago'patyapatho yoniH smarAnmandirakUpike // 609 strIcihnamatha puMzcihna mehanaM zepazepasI / ziznaM mer3haH kAmalatA liGgaM ca dvayamapyadaH // 610 guhyaprajananopasthA guhyamadhyaM gulo maNiH / sIvanI tadadhaHsUtraM syA~daNDaM pelamaNDakaH // 611 muSko'NDakoSo vRSaNo'pAnaM pAyargadaM cyutiH| adhomarma zakRhAraM tribalIkavalI api // 612 viTapaM tu mahAvIjyamantarA muSkavaGkSaNam / arusaMdhirvaNaH syAtsakthyUrustasya parva tu|| 613 jAnurnalakIlo'STIvAnpazcAdbhAgo'sya mandiraH / kapolI tvagrimo jaGghA pramRtA nalakinyapi // 614 pratijaGghA tvagrajaGghA piNDikA tu picaNDikA / gulphastu caraNagranthiryuTiko ghuNTako ghuTaH // 615 caraNaH kramaNaH pAdaH padaMhi~zcalanaH kramaH / pAdamUlaM gohiraM syAtpANistu ghuTayoradhaH // 616 pAdAgraM prapadaM kSipraM tvaGguSThAGgulimadhyataH / kUrca kSiprasyopayahriskandhaH kUrcaziraH same // 617 1. kurparo'pi. 2. saMhatAla ityapi. 3. caluko'pi. 4. yaugikatvAdurasijavakSojAdayaH. 5. stanazabdasya vR ntAdibhiranvayaH. 6. tena smaramandiraM, smarapikA. 7. ANDo'pi. 8. pelako'pi. 9. aGgirapi. For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 martyakANDaH / 618 623 624 630 talahRdayaM tu talaM madhye pAdatalasya tat / tilakaH kAlakaH pillurjaDulastilakAlakaH // rasAsRGmAMsamedo'sthimajjazukrANi dhAtavaH / saptaiva daza vaikeSAM romatvaksnAyubhiH saha || 619 gsa AhAratejo'gnisaMbhavaH SaDrasAsavaH | Atreyo'sRkaro dhAturghanamUla mahAparaH || raktaM rudhiramAgneyaM visraM tejobhavaM rasAt / zoNitaM lohitamasRkvAsiSTaM prANadAsure // kSatajaM mAMsakAryasraM mAMsaM palalajAGgale / rektAttejobhave kravyaM kAzyapaM tarasAmiSe | medaskRtpizitaM kI palaM pezyastu tallatAH / vukkA hRddhRdayaM vRkA surasaM ca tadagrimam // zuSkaM vallUramuttaptaM pUryadRSye punaH same / medo'sthidvapA mAMsAttejoje gautamaM vasA / mAM sva godaM tu mastakasneho mastiSko mastuluGgakaH / asthi kulyaM bhAradvAjaM medastejazca majjakRt / / 625 mAMsapittaM vadatiM karkaro dehadhArakam / medojaM kIkasaM sAraM karoTiH ziraso'sthani // 626 kapAlakarparau tulyau pRSThasyAsthi kaizerukA / zAkhAsthani syAnnalakaM pArzvAsthi varzike // 627 zarIrAsthi karaGgaH syAtkaGkAla sthipaJjaraH / majjA tu kauzikaH zukrakaro'sthaH snehasaMbhavau ||628 zukraM reto balaM vIrya bIjaM majjasamudbhavam / AnandaprabhavaM puMstvamindriyaM kiTTavarjitam // 629 pauruSaM pradhAnadhAturloma roma tanUruham / vachavichAdanI kRttiJcarmAjinamasRgdharA || vanasA tu nasAsnAyurnADyo dhamanayaH zirAH / kaNDarA tu mahAsnAyurmalaM kiTaM tadakSiNam // 631 dUSIkA dUSikA jai kulukaM pippikA punaH / dantyaM kArNa tu piJjUSaH ziGkhANo ghrANasaMbhavam // 632 sRNIkA syandinI lAlAsyAsavaH kaphakUrcikA / mUtraM bastimalaM mehaH prasrAvo nRjalaM sravaH // 633 puSpikA tu liGgamaviSThAvarakaraH zakRt / gUthaM purISaM zamaloccArau varcaskarvarcasI / 634 veSo nepathyamAkalpaH parikarmAGgasaMskriyA / udvartanamutsAdanamaGgarAgo vilepanam // X 635 carcikyaM samAlabhanaM carcA syAnmaNDanaM punaH / prasAdhanaM pratikarma mASTiH syAnmArjanA mRjA || 636 vAsayogastu cUrNa syAtpaSTAtaH paTavAsakaH / gandhamAlyAdinA yastu saMskAraH so'dhivAsanam || 637 nirveza upabhogaH syAtsnAnaM savanamAplavaH / karpUrAgurukakolakastUrIcandanadravaiH // 13 syAdyakSakardamo mizrairvartirgAtrAnulepanI / candanAgurukastUrIkuGkumaistu catuHsamam // aru rAjA lohaM kRmijavaMzike / anAryajaM joGgikaM ca maGgalyAmalligandhi yat // kAlAguruH kAlatuNDaH zrIkhaNDo rohaNadrumaH / gandhasAro malayajazcandane haricandane // 2641 tailaparNika gozIrSau patrAGgaM raktacandanam | kucandanaM tAmrasAraM raJjanaM tilaparNikA || 642 jAtikozaM jAtiphalaM karpUro himavAlukA | banasAraH sitAbhrazca candro'tha mRganAbhijA || 6430 mRganAbhirmRgamada: kastUrI gandhadhUlyapi / kazmIrajanma ghusRNaM varNa lohitacandanam || valkaM kuGkumaM vahnizikhaM kAleyajAguDe / saMkocapizunaM raktaM dhIraM pItanadIpane // lavaGgaM devakusumaM zrIsaMjJamatha kolakam / kakolakaM kozaphalaM kolIyakaM tu jApakam // yakSadhUSo bahurUpaH sAlaveSTo'gniballabhaH / sarjamaNiH sarjaraso rAlaH sarvaraso'pi ca // 638 639 640 644 For Private and Personal Use Only } 27 620 621 622 645 646 647 1. tena ghanadhAtu:, mUladhAtuH, mahAdhAtuH 2 tena rasateja:, rasabhavam. 3. tena raktatejaH, raktabhavam. 4. tena mAMsateja:, mAMsajam. 5. kazArukA. 6. tena asthisnehaH, asthisaMbhavaH 7. nADirapi. 8. azuci ca 9. A lospi. 10. vAhnikamapi 11. saMkocaM pizunam iti nAmadvayamapi 12. kAlAnusAryamapi, Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 abhidhAnasaMgrahaH-6.abhidhAnacintAmaNiH / dhapo vRkSAtkRtimAca turuSkaH silhapiNDakau / pAyasastu vRkSadhUpaH zrIvAsaH saraladravaH // 648 sthAnAtsthAnAntaraM gacchandhUpo gandhapizAcikA / sthAsakastu hastabimbamalaMkArastu bhUSaNam // 649 pariSkArAbharaNe ca cUDAmaNiH ziromaNiH / nAyakastaralo hArAntarmaNimukuTaM punaH // 650 mauliH kirITakoTIramuSNISaM puSpadAma tu / mUni mAlyaM mAlA sraksvagarbhakaH kezamadhyagam // 651 prabhraSTakaM zikhAlambi puronyastaM laiMlAmakam / tiryagvakSasi vaikakSaM prAlambamRjulambi yat // 652 saMdarbho racanA gumphaH santhanaM granthanaM smaaH| tilake tamAlapatracitrapuNDravizeSakAH // 653 ApIDazekharottaMsAH vataMsAH zirasaH saji / uttarau karNapUre'pi patralekhA tu ptrtH|| 654 bhaGgivallIlatAGgulyaH patrapAzyA lalATikA / vAlapAzyA pAritathyAkarNikA karNabhUSaNam // 655 tADaGkastu tADapatraM kuNDalaM karNaveSTakaH / ukSiptikA tu karNAndurkhAlIkA krnnpRsstthgaa|| 656 praiveyakaM kaNThabhUSA lambamAnA lalambikA / prAlambikA kRtA henoraHsUtrikA tu mauktikaiH // 657 hAro muktAtaHprAlambasrakalApAvalIlatA / devacchandaH zataM sASTaM vindracchandaHsahasrakam // 658 tada(vijayacchando hArastvaSTottaraM zatam / ardha razmikalApo'sya dvAdaza vardhamANavaH // 659 dviAdazArdhagucchaH syAtpazca hAraphalaM latAH / ardhahArazcatuHSaSTirgucchamANavamandarAH // 660 api gostanagopucchAvardhamadhu yathottaram / iti hArAyaSTibhedAdekAvalyekayaSTikA // kaNThikApyatha nakSatramAlA tatsaMkhyamauktikaiH / / keyUramaGgadaM bAhubhUSAtha karabhUSaNam // 662 kaTako valayaM pArihAryAvApau tu kngknnm|| hastasUtraM pratisara UrmikA tvaGgulIyakam // 663 sAkSarAGgalimudrA sA kaTisUtraM tu mekhalA / kalApo razanA sA rasanaM kAJcI ca sptkii|| 664 sA zRGkhalaM puMskaTIsthA kiMkiNI kssudrghnnttikaa|| nUpuraM tu tulAkoTiH pAdataH kaTakAGgade // 665 maJjIraM haMsakaM ziJjinyaMzukaM vastramambaram / sicayo vasanaM cIrAcchAdau sikcelavAsasI // 666 paTaH proto'Jcalo'syAnto vartirvastizca taddazAH / patroNa dhautakauzeyamuSNISo mUrdhaveSTanam // 667 tatsyAdudgamanIyaM yaddhautayorvastrayoyugam / tvakphalakRmiromabhyaH saMbhavatvAccaturvidham // kSaumakArpAsakauzeyarAGkavAdivibhedataH / kSaumaM dukUlaM dugUlaM syAtkArpAsaM tu bAdaram // 669 kauzeyaM kRmikozotthaM rAGkavaM mRgaromajam / kambalaH punarurNAyurAvikaurabhrarallakAH // navaM vAso'nAhataM syAttatrakaM niSpravANi ca / pracchAdanaM prAvaraNaM saMvyAnaM cottarIyakam // 671 vaikakSe prAvArottarAsaGgau bRhatikApi ca / varAziH sthUlazATaH syAtparidhAnaM tvadhoMzukam // 672 antarIyaM nivasanamupasaMvyAnamityapi / tadgranthiruccayo nIvIvarakhyorukAMzukam // caNDAtakaM calanakaM calanI vitarastriyAH / colaH kaJcalikA kUrpAsakoGgikA ca kacuke // 674 zATI coTyatha nIzAro himavAtApahAMzuke / kacchA kacchATikA kakSA paridhAnAparAJcale // 675 kakSApaTastu kaupInaM samau naktakakarpaTau / nicola: pracchadapaTo niculazcottaracchade // 676 utsaveSu suhRdbhiryadvalAdAkRSya gRhyate / vastramAlyAdi tatpUrNapAtraM pUrNAnakaM ca tat // 677 tattu syAdAprapadInaM vyApnosyAprapadaM hi yat / cIvaraM bhikSusaMghATI jIrNavastraM paTacaram // 678 1. tena vRkSadhUpaH, kRtrimadhUpaH. 2. yAvano'pi. 3. cUDAratnaziroratne api. 4. lalAma nAntamadantaM ca. 5. citrakamapi. 6. uttaMsAvataMsau. 7. tenatpatrabhaGgiH, patravaliH, patrAGguliH; evaM patravallarI-patramaJjarItyAdayo'pi. 8. muktAzabdAtparaM prAlambAdilatAntAH. 9. parihAryamapi. 10. kaGkaNItyeke. 11. pAdakaTakam, pAdAGgadama. 670 For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 mrtykaannddH| zANI goNI chidravastre jalArdrA klinnavAsasi / paryastikAparikaraH paryazvAvasakthikA // 679 kuthe varNaparistomapraveNInavatAstarAH / apaTI kANDapaTaH syAtpratisIrA jaivanyapi // 680 tiraskariNyatholloco vitAnaM kadako'pi ca / candrodaye sthulaM dUSye keNikA paTakuTyapi // 681 guNalayanikAyAM syAtsaMstarasrastarau smau,| talpaM zayyA zayanIyaM zayanaM talinaM ca tat // 1682 maJcamazcakaparyaGkapalyaGkAH khaTyA samAH / ucchIrSakamupAddhAnavauMpAle patagrahaH // 683 pretimAhe. mukurAtmadarzAdarzAstu darpaNe / syAdvetrAsanamAsandI viSTaraH pIThAsanam // 684 kasipurbhojanAcchAdAvauziraMzayanAzane / lAkSA dumAmayo rAkSA raGgamAtA palaMkaSA // 685 jatu kSatanA kRmijA yAvAlaktau tu tadrasaH / aJjanaM kajjalaM dIpaH pradIpaH kajjaladhvajaH // 686. snehapriyo gRhamaNirdazAkarSoM dazendhanaH / vyajanaM tAlavRntaM taddhavitraM mRgacarmaNA // 687 'AlAvataM tu vastrasya kaGkataH kezamArjanam / prasAdhanazcAtha bAlakrIDanake guDo giriH // 688 giriyako giriguDaH samau kndukgendukau|| rAjA rAthivIzakramadhyalokezabhUbhRtaH // 689 mahIkSitpArthivo mUrdhAbhiSikto bhUprajAnRpaH / madhyamo maNDalAdhIzaH sa samrAT zAsti yo nRpAna 690 yaH sarvamaNDalasyezo rAjasUyaM ca yo'jayat / cakravartI sArvabhaumaste tu dvAdaza bhArate // 691 ArSabhirbharatastatra sagarastu sumitrabhUH / maghavA vaijayirathAzvasenanRpanandanaH // sanatkumAro'tha zAntiH kunthuraro jinA api / subhUmastu kArtavIrya padmaH padmottarAtmajaH // 693 hariSeNo harisuto jayo vijayanandanaH / brahmasUnurbrahmadattaH sarve'pIkSvAkuvaMzajAH // 1 ,694 prajApatyastripRSTho'tha dvipRSTho brahmasaMbhavaH / svayaMbhU rudratanayaH somabhUH puruSottamaH // 695 zaivaH puruSasiMho'tha mahAziraHsamudbhavaH / syAtpuruSapuNDarIko datto'misiMhanandanaH // 696 nArAyaNo dAzarathiH kRSNastu vasudevabhUH / vAsudevA amI kRSNA nava zuklA balAstvamI // 6979. acalo vijayo bhadraH suprabhazca sudarzanaH / Anando nandanaH padmo rAmo viSNudviSastvamI // 6986 azvagrIvastArakazca merako madhureva ca / nizumbhabalipralhAdalaGkezamagadhezvarAH // 699 jinaiH saha triSaSTiH syuH zalAkApuruSA amI / AdirAjaH pRthurvainyo mAMdhAtA yuvanAzvajaH // 700 dhundhumAraH kuvalAzvo harizcandrastrizaGkajaH / purUravA vaudha aila urvazIramaNazca sH|| 701 dauSyantirbharataH 'sevaidamaH zakuntalAtmajaH / haihayastu kArtavIryo doHshsrbhRdrjunH|| 702 kauzalyAnandano dAzarathI rAmo'sya tu priyA / vaidehI maithilI sItA jAnakI dharaNIsutA // 703 rAmaputrau kuzalavAvekayoktyA kuzIlavau / saumitrilakSmaNo vAlI vAlirindrasutazca saH / / 704 AdityasUnuH sugrIvo hanumAnvajrakaGkaTaH / mArutiH kesarisuta aanyjneyo'rjundhvjH|| 705 paulastyo rAvaNo rakSo laDdezo dezakaMdharaH / rAvaNiH zakrajinmeghanAdo mandodarIsutaH // 706 ajAtazatruH zalyAridharmaputro yudhiSTiraH / ko'jamIDho bhImastu marutputro vRkodrH|| 707 1. palyaGko'pi. 2. yamanItyapi. 3. prastaro'pi. 4. tena upadhAnam, upabarhaH. 5. pratigraho'pi. 6. patavAho'pi. 7. giriko'pi. 8. girIyako'pi. 9. geNDuko'pi. 10. mUrdhAvasikto'pi. 11. 'pa'zabdasya 'bhU'prabhRtinAnvayaH; yaugikatvAt bhUpAlaH, lokapAlaH, narapAlaH, ityAdayaH. 12. sarvadamano'pi. 13. sugrIvAgrajo'pi. 14. hanUmAnapi. 15. 'Izazabdasya rakSasApyanvayaH; yaugikatvAt rAkSasezaH, laGkApatiH. 16. dazAsya-dazazirodazakaNThA api. For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 amidhAnacintAmaNiH / kirmIrakIcakavakahiDambAnAM nisUdanaH / arjunaH phAlgunaH pArthaH savyasAcI dhanaMjayaH // 708 rAdhAvedhI kiriTyendrijiSNuH zvetahayo naraH / bRhannalo guDAkezaH subhadrezaH kapidhvajaH // 709 vIbhatsaH karNajittasya gANDIvaM gANDivaM dhanuH / pAJcAlI draupadI kRSNA sairaMdhrI nityayauvanA / / 710 vedijA yAjJasenI ca karNazcampAdhipo'GgarAT / rAdhAsuto'rkatanayaH kAlapRSThaM tu tddhnuH|| 711 zreNikastu bhaMbhAsAro hAlaH syAtsotavAhanaH / kumArapAlazcaulukyo rAjarSiH paramArhataH // 712 mRtavamoktA dharmAtmA mArivyasanavArakaH / gajabIjI rAjavaMzyo bIjavaMzyau tu vaMzaje // 713 svAmyamAtyaH suhRtkozo rASTradurgabalAni ca / rAjyAGgAni prakRtayaH paurANAM zreNayo'pi ca // 714 tanaM kharASTracintA syAdAvApastvaricintanam / parispandaH parikaraH parivAraH parigrahaH // 715 paricchadaH paribarhastatropakaraNe api / rAjazayyA mahAzayyA bhadrAsanaM nRpAsanam // 716 siMhAsanaM tu tadvaimaM chatramAtapavAraNam / cAmaraM bAlavyajanaM romagucchaH prakIrNakam // 717 sthagI tAmbUlakaraGko bhRGgAraH kanakAlukA / bhadrakumbhaH pUrNakumbhaH pAdapIThaM padAsanam // 718 amAtyaH sacivo matrI dhIsakhaH sAmavAyikaH / niyogI karmasaciva Ayukto vyApRtazca sH||719 draSTA tu vyavahArANAM prADviAko'kSadarzakaH / mahAmAtraH pradhAnAni purodhAstu purohitaH // 720 sauvastiko'tha dvArasthaH kSattA syAhArapAlakaH / dauvArikaH pratIhAro vevyutsArakadaNDinaH // 7215 rakSivarge'nIkasthaH syAdadhyakSAdhikRtau samau / paurogavaH sadAdhyakSaH sUdaskhaudaniko guNaH // 722 bhaktakAraH sUpakAraH sUpArAlikavallavAH / bhaurikaH kanakAdhyakSo rUpyAdhyakSastu naiSkikaH // 723 sthAnAdhyakSaH sthAnikaH syAcchulkAdhyakSastu shaulkikH| zulkastu ghaTTAdideyaM dharmAdhyakSastu dhArmikaH724 dharmAdhikaraNI cAtha haTTAdhyakSo'dhikarmikaH / caturaGgabalAdhyakSaH senAnIrdaNDanAyakaH // 725 sthAyuko'dhikRto grAme gopo grAmeSu bhUriSu / syAtAmantaHpurAdhyakSe'ntarvazikAvarodhikau // 726 zuddhAntaH syaadntHpurmvrodho'vrodhnm|| sauvidallA kakSukinaH sthApatyAH sauvidAzca te // 727 paNDhe varSavaraH zatrau pratipakSaH paro ripuH / zAtravaH pratyavasthAtA pratyanIkobhiyAtyarI // 728 dasyuH sapatno'sahano vipakSo dveSI dviSanvairyahito jighAMsuH / duhRtpareH panthakapanthinau dvittprtyrthymitraavbhimaatyraatii|| 729 vairaM virodho vidveSo vayasyaH savayAH suhRt / snigdhaH sahacaro mitraM sakhA sakhyaM tu sauhRdam // 730 sauhArdai sAptapadInamaitrayajaryANi saMgatam / AnandanaM lApracchanaM syAtsabhAjanamityapi // 731 viSayAnantaro gajA zatrumitramataH param / udAsInaH parataraH pANigrAhastu pRSTataH // anuvRttistvanurodho heriko gUDhapUruSaH / praNidhiryathAhavarNo'vasarpo matraviccaraH // vAyanaH spazazcAra Aptapratyayitau samau / satriNi syAgRhapatirdUta saMdezahArakaH // 734 saMdhivigrahayAnAnyAsanadvaidhAzrayA api / SaDguNAH zaktayastisraH prabhutvotsAhamabajAH // 735 sAmadAnabhedadaNDA upAyAH sAma sAntvanam / upajApaH punarbhedo daNDaH syAtsAhasaM damaH // 736 1. 'nisUdana'padasya kirIreNApyanvayaH; yaugikatvAt kirmArArityAdayo'pi. 2. bIbhatsurapi. 3. yaugikatvAt karNArirityAdayo'pi. 4. yaugikatvAt rAdheya ityAdayo'pi. 5. sAlavAhano'pi. 6. parijano'pi. 7. TaGkapatirapi. 8. AntaHpuriko'pi. 9. tena paripanthakaH; paripanthI. For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 mrtykaannddH| prAbhRtaM DhaukanaM lambotkocaH kauzalikAmiSe / upAJcAraH pradAnaM dA hAro grAhyAyane api // 737 mAyopekSendrajAlAni kSudrepAyA ime trayaH / mRgayAkSaH striyaH pAnaM vAkpAruSyArthadUSaNe // 738 daNDapAruSyamityetaddheyaM vyasanasaptakam / pauruSaM vikramaH zaurya zauTIrya ca parAkramaH // :739 yatkoSadaNDa tejaH sa prabhAvaH pratApavat / bhiyA dharmArthakAmaizca parIkSA yA tu sopadhA // 740 tanmantrAdyaSaDakSINaM yattRtIyAdyagocaraH / rahasyAlocanaM matro rahazchannamupahvaram // 741 viviktavijanaikAntaniHzalAkAni kevalam / guhye rahasyaM nyAyastu dezarUpaM samaJjasam // 742 kalyAbhreSau nayo nyAyyaM tUcitaM yuktasAMprate / labhyaM prAptaM bhajamAnAbhinItopayikAni ca // 743 prakriyA tvadhikAro'tha, maryAdA dhAraNA sthitiH / saMsthAparAdhastu mantuLalIkaM vipriyAgasI // 744 baliH karo bhAgadheyo dvipAdyo dviguNo damaH / vAhinI pRtanA senA balaM sainyamanIkinI // 745 kaTakaM dhvajinI tatraM daNDo'nIkaM patAkinI / varUthinI camUzcakraM skandhAvAro'sya tu sthitiH746 zibiraM racanA tu syAdvayUho daNDAdiko yudhi / pratyAsAro vyUhapANiH sainyapRSTe pratigrahaH // 747 ekebhaikarathA vyazvA pattiH paJcapadAtikA / senA senAmukhaM gulmo vAhinI pRtAnA camaH // 748 anikinI ca patteH syAdibhyAdyaitriguNaiH kramAt / dazAnikinye'kSauhiNI sajjanaM tUparakSaNam // 749 vaijayantI punaH ketuH paitAkA ketanaM dhvajaH / asyoJcUlAvacUlAkhyAvUrvAdhomukhakUrcakau // 750 gajo vAjI rathaH pattiH senAGgaM syAccaturvidham / yuddhArthe cakravadyAne zatAGgaH syandano rathaH // 751 sa krIDArthaH puSparatho devArthastu marudrathaH / yogyo ratho vainayiko'dhvarathaHpariyAnikaH // 752 karNIrathaH pravahaNaM DayanaM rathagarbhakaH / anastu zakaTo'tha syAdgatrIkambalibAhyakam // 753 atha kAmbalavAstrAdyAstaistaiH parivRte rathe / sa pANDukambalI yaH syAtsaMvItaH pANDukambalaiH // 754 sa tu dvaipo vaiyAghrazca yo vRto dvipicarmaNA / rathAGgaM rathapAdo'ri cakraM dhArA punaH pradhiH // 755 nemirakSAgrakIle khaNyANI nAbhistu piNDikA / yugaMdharaM kavaraM syAyugamIzAntabandhanam // 756 yugakIlakastu zamyA prAsaGgastu yugAntaram / anukarSo dArvadhaHsthaM dhurvI yAnamukhaM ca dhuH // 757 rathaguptistu varUtho rathAGgAni tvapaskarAH / zibikA yApyayAne'thA dolA prevAdikA bhavet // 758 vainItakaM parasparAvAhanaM zivikAdikam / yAnaM yugyaM patraM vAhyaM vahyaM vAhanadhoraNe // : 16.1 759 niyantA prAjitA yantA sUtaH savyeSThusArathI / dakSiNasthapracetArau kSattA rathakuTumbikaH // 760 rathArohiNi tu rathI rathike rathiro rathI azvArohe tvazvavAraH sAdI ca turagI ca saH // 76? hastyArohe sAdiyantRmahAmAtRniSAdinaH AdhoraNA hastipakagajAjIvebhapAlakAH // 762 yoddhArazca bhaTA yodhAH senArakSAstu sainikAH / senAyAM ye samavetAste sainyAH sainikA api // 763 ye sahasreNa yoddhAraste sAhasrAH sahasriNaH / chAyAkara zchatradhAraH patAkI vaijayantikaH // 764 paridhisthaH paricara AmuktaH pratimuktavat / apinaddhaH pinaddho'tha, saMnaddho vyUDhakaGkaTaH // 765 daMzito vairmitaH sajjaH saMnAho varma kaGkaTaH / jagaraH kavacaM daMzastanutraM mAThyura chadaH // 7665 nicolakaH syAtkUrpAso vAravANazca kaJcakaH / sArasanaM tvadhikAGgahRdi dhArya skckaiH|| 767 zirastrANe tu zIrSaNyaM ziraskaM zIrSakaM ca tat / nAgodamudaratrANaM jaGghAtrANaM tu matkuNam / / 768 1. tena upacAraH, upapradAnama, upadA, upahAraH, upagrAhyaH, upApanam, 2. zibiramityanye. 3. parAkApi. 4. kavacito'pi. 5. tanutrANamapi. 6. adhiyAGgamityeke; dhiyAGgamityanye. 7. kholamapi, For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 778 abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / vAhutrANaM bAhulaM syAjjAlikA tvaGgarakSaNI / jAlaprAyAyasI syAdAyudhIyaH zastrajIvini // 769 kANDapRSThAyudhikau ca tulyau prAsikakauntikau / pArazvadhikastu pArazvadhaH parazvadhAyudhaH // 770 syu3triMzikazAktIkayASTIkAstattadAyudhAH / tUNI dhenu dAnuSkaH syAtkANDIrastu kaannddvaan||771 kRtahastaH kRtapuGkhaH suprayuktazaro hi yaH / zIghravedhI laghuhasto'parAddheSustu lakSyataH // 772 cyuteSurdUravedhI tu durApAlyAyudhaM punaH / hetiH praharaNaM zastramatraM tacca caturvidham // 773 muktaM dvidhA pANiyantramuktaM zaktizarAdikam / amuktaM zastrikAdi syAdyaSTathAdyaM tu dvyaatmkm||774 dhainuzvApo'stramiSvAsaH kodaNDaM dhanva kArmukam / druNAsau lastako'syAntaragraM tvatiraTanyapi // 775 'maurvI jIvA guNo gavyA zikSA bANAsanaM druNA / ziJjinI jyA ca godhA tu talaM jyAghAtavAraNam // 776 sthAnAnyAlIDhavaizAkhaprayAlIDhAni maNDalam / samapAdaM ca vedhyaM tu lakSyaM lakSaM zaravyakam // 777 bANe pRSatkavizikhau khagagArdhapakSI kANDAzugapradarasAyakapatravAhAH / / patrISvajihmagazilImukhakaGkapatraropAH klmbshrmaargnncitrputraaH|| prakSveDanaH sarvaloho nArAca eSaNazca saH / nirastaH prahite bANe viSAkte digdhaliptakau // 779 bANamuktirvyavacchedo diipti|gsy tIvratA / kSurapratadvalArdhendutIrAmukhyAstu tadbhidaH // 780 pakSo vAjaH patraNA tannyAsaH pulastu kartarI / tUNo niSaGgastUNIra upAsaGgaH zarAzrayaH // 781 zaradhiH kalApo'pyatha candrahAsaH karavAlanistriMzakRpANakhagAH / taravArikaukSeyakamaNDalAyA asirRSTiriSTI tsarurasya muSTiH // .. 782 pratyAkAraH parIvAraH kozaH khaDgapidhAnakam / aDunaM phalakaM carma kheTakAvaraNaphaMgaH // 783 asya muSTistu saMgrAhaH kSurI churI kRpANikA / zakhyaserdhenuputryau ca patrapAlastu sAyatA // 784 daNDo yaSTizca laguDaH syAdIlI karavAlikA / bhindipAle mRgaH kunte prAso'tha drughaNo ghana:785 mudgaraH syAtkuThArastu parazuH parnuparzvadhau / parazvadhaH svadhitizca paeNrighaH parighAtanaH // .. 786 sarvalA tomare zalyaM zaGkau zUletrizIrSakam / zaktipaTTizaduHsphoTacakrAdyAH zastrajAtayaH // 787 khuralI tu zramo yogyAbhyAsastadbhUH khalUrikA / sarvAbhisAraH sarvoghaH sarvasaMhananaM samAH // 788 lohAbhisAro dazamyAM vidhirniiraajnaatprH| prasthAnaM gamanaM vrajyAbhiniryANaM prayANakam // 789 yAtrAbhiSeNanaM tu syAtsenayAbhigamo ripau / syAtsuhRdvalamAsAraH pracakraM calitaM balam / / 790 prasArastu prasaraNaM tRNakASThAdihetave / abhikramo raNe yAnamabhItasya ripUnprati // 791 abhyamiyo'bhyamitrIyo'bhyamitrINo'bhyari brajan / syAdusvAnurasila urjasvyurjasvalau samau // 792 sAMyugIno raNe sAdhurjetA jiSNuzca jitvaraH / jayyo yaH zakyate jetuM jeyo jetavyamAtrake // 793 vaitAlikA bodhakarA adhikAH saukhasuptikAH / pANTikAzcAkrikAH sUto bandI maGgalapAThakaH // 794 mAgagho magadhaH saMzaptakA yuddhAnivartinaH / nagnaH stutivratastasya grantho bhogAvalI bhavet // 795 prANaH sthAma taraH parAkramabaladyumnAni zauryojasI ____ zuSmaM zuSma ca zaktirU sahasI yuddhaM tu saMkhyaM kaliH / 3 1. niSaGgItyapi. 2. yaugikatvAt dhanurdharaH, dhanvI, dhanuSmAnityAdayaH. 3. dhanUrapi. 4. spharako'pi. 5. asidhenuH, asiputrI. 6. taravAliketyanye. 7. paligho'pi. 8. saukhazAyanika-saukhasuptikAvapi. 9. Urgapi. For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 martyakANDaH / saMgrAmAhavasaMprahArasamarA janyaM yudAyodhanaM 'saMsphoTa : kalaho mRdhaM praharaNaM saMyadraNo vigrahaH // dvandvaM samAghAtasamAhvayAbhisaMpAtasaMmarda samitpraghAtAH / AskandanAjipradhanAnyanIkamabhyAgamazca pravidAraNaM ca || Acharya Shri Kailassagarsuri Gyanmandir 33 For Private and Personal Use Only 796 797 798 799 800 802 803 804 805 samudAyaH samudayo rATiH samitisaMgarau / abhyAmarda : saMparAyaH samIkaM sAMparAyikam | AkrandaH saMyugazcAtha niyuddhaM tadbhujodbhavam / paTahADambarau tulyau tumulaM raNasaMkulam // nAsIraM tvaprayAnaM syAdavamardastu pIDanam / prapAtastvabhyavaskando dhATyabhyAsAdanaM ca saH // tadrAtrau sauptikaM vIrAzaMsanaM tvAjibhISmabhUH / niyuddhabhUrakSavATo moho mUrchA ca kazmalam // 801 vRtte bhAvini vA yuddhe pAnaM syAdvIrapANakam / palAyanamapayAnaM saMdAvadravavidravAH // apakramaH samutprebhyo drAvo'tha vijayo jayaH / parAjayo raNe bhaGgo Damare Dimbaviplavau // vairaniryAtanaM vairazuddhirvairapratikriyA / balAtkArastu prasabhaM haTho'tha skhalitaM chalam || parAparyabhito bhUto jito bhagnaH parAjitaH / palAyitastu naSTaH syAdRhItadiktirohitaH // jitAhavo jitakAzI praskannaH patitaH samau / cAraH kArA guptau vandyAM grahakaH prApato mahaH ||806 cAturvarNya dvijakSatravaizyazUdrA nRNAM bhidaH / brahmacArI gRhI vAnaprastho bhikSuriti kramAt // 807 catvAra AzramAstatra varNI syAdbrahmacAriNi / jyeSThAzramIgRhamevI gRhasthaH snAtako gRhI // 808 vaikhAnaso vAnaprastho bhikSuH sAMnyAsiko yatiH / karmandI raktavasanaH parivrAjakatApasau // 809 pArAzarI pArikAGkSI maskarI pArirakSakaH / sthANDilaH sthaNDilazAyI yaH zete sthaNDile vratAt // 810 tapaHklezasaho dAntaH zAntaH zrAnto jitendriyaH / avadAnaM karma zuddhaM brAhmaNastu trayImukhaH // 811 bhUdevo vADavo vipro vyagrAbhyAM jAtijanmajAH / varNajyeSThaH sUtrakaNThaH SaTkarmA mukhasaMbhavaH / / 812 vedagarbhaH zamIgarbhaH sAvitrI maitra eva saH / baTuH punarmANavako bhikSA syAdvAsamAtrakam // 813 upanAya stUpanayo baTUkaraNamAnayaH / agnIndhanaM tvagnikAryamagnInA cAgnikArikA // pAlAzo daNDa ASADho vrate rAmbhastu vaiNavaH / bailvaH sArasvato raucyaH pailavastvauparodhikaH // 815 Azvatthastu jitanemiraudumbara ulUkhalaH / jaTA saTA vRSI pIThaM kuNDikA tu kamaNDaluH // 816 zrotriya chAndaso yaSTAnvAdeSTA syAnmakhe vratI / yAjako yajamAnazca somayAjI tu dIkSitaH // 817 ijyAzIlo yAyajUko yajvA syAdAsutIbalaH / somapaH somapIthI syAtsthapatirgIH patISTikRt // sarvavedAstu sarvasvadakSiNaM yajJamiSTavAn / yajurvidadhvaryuRgviddhotodgAtA tu sAmavit // yajJo yAgaH savaH satraM stomo manyurmakhaH kratuH / saMstaraH saptatantuzca vitAnaM barhiradhvaraH // adhyayanaM brahmayajJaH syAddevayajJa AhutiH / homo hotraM vaSaTkAra: pitRyajJastu tarpaNam // tacchrAddhaM piNDadAnaM ca nRyajJo'tithipUjanam / bhUtayajJo baliH paJca mahAyajJA bhavantyamI // paurNamAsazca darzazca yajJau pakSAntayoH pRthak / saumikI dIkSiNIyeSTirdIkSA tu vratasaMgrahaH || 823 vRttiH sugahanA kumbA vedI bhUmiH pariSkRtA / sthaNDilaM catvaraM cAnyA yUpaH syAdyajJakIlakaH ||824 cAlo yUpakaTako yUpakarNo ghRtAvanau / yUpAgrabhAgesyAtarmAraNirnirmanthadAruNi || 825 814 1 818 819 820 821 822 1. saMspheTospi. 2. avaskando'pi. 3. drAvazabdasya samAdibhiranvayaH, nazanamapi. 4. bhUtazabdasya parAdibhiranvayaH 5. grahazabda: prAdinAnveti 5. yagrazabdau pratyekaM jAtyAdinAnveti 5 Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 34 abhidhAna saMgraha: -- 6 abhidhAnacintAmaNiH / 828 1 834 835 836 837 838 839 840 841 syurdakSiNAhavanIya gArhapatyAstrayo'gnayaH / idamagnitrayaM tretA praNItaH saMskRto'nalaH // RksAmidhenI dhAyyA ca samidAdhIyate yayA / samidindhanamedhedhmatarpaNaidhAMsi bhasma tu // syAdbhUtirbhasitaM rakSA kSAraH pAtraM svAdikam / sruvassrugadharA sopabhRjjuhUH punaruttarA // dhruvA tu sarvasaMjJArthaM yasyAmAjyaM nidhIyate / yo'bhimantraya nihanyeta sa syAtpazurupAkRtaH || 829 paramparAkaM zaMsanaM prokSaNaM ca vadho makhe / hiMsArtha karmAbhicAraH syAdyajJArha tu yajJiyam // 830 haviH sAMnAyyamamikSA zRtoSNakSIragaM dadhi / kSIrazaraH payasyA ca tanmastuni tu vAjinam ||831 havyaM surebhyo dAtavyaM pitRbhyaH kavyamodanam / Ajye tu dadhisaMyukte pRSadAjyaM pRSAtakam || 832 dadhnA tu madhusaMyuktaM madhuparka mahodaya: / havitrI tu homakuNDaM havyapAkaH punazvaruH // 833 amRtaM yajJazeSe syAdvighaso bhuktazeSake / yajJAnto'vabhRthaH pUrta vApyAdISTaM makhakriyA // iSTApUrte tadubhayaM barhirmuSTistu viSTaraH | agnihotryagniviJcAhitAgnAvathAgnirakSaNam || agnyAdhAnamagnihotraM darvI tu ghRtalekhanI / homAgnistu mahAjvAlo mahAvIraH pravavat // homadhUmastu nigaNo homabhasma tu vaiSTutam / upasparzastvAcamanaM dhArasekau tu secanam // brahmAsanaM dhyAnayogAsane'tha brahmavarcasam / vRttAdhyayanarddhi: pAThe syAdbrahmAJjaliraJjaliH // pAThe tu mukhaniHkAntA vipruSo brahmabindavaH / sAkalyavacanaM pArAyaNaM kalpe vidhikramau // mUle'GguSTasya syAdvAhAM tIrthaM kAyaM kaniSThayoH / pitryaM tarjanyaGguSThAntardevataM laGgulImukhe // brahmatvaM tu brahmabhUyaM brahmasAyujyamityapi / devabhUyAdikaM tadvadathopAkaraNaM zruteH // saMskArapUrvaM grahaNaM syAtsvAdhyAya: punarjapa: / aupavastaM tUpavAsaH kRcchraM sAMtapanAdikam // 1 prAyaH saMnyAsyanazane niyamaH puNyakaM vratam / caritraM caritAcArau cAritracaraNe api // vRttaM zIlaM ca sarvainodhvaMsijapye'ghamarSaNam / samAstu pAdagrahaNAbhivAdanopasaMgrahAH // upavItaM yajJasUtraM proddhRte dakSiNe kare / prAcInAvItamanyasminnivItaM kaNThalambitam // prAcetasastu vAlmIkirvalmIkakuzinau keviH / maitrAvaruNavAlmIkau vedavyAsastu mATharaH // dvaipAyanaH pArAzaryaH kAnIno bAdarAyaNaH / vyAso'syAmbA satyavatI vAsavI gandhakAlikA // 847 yojanagandhA dAzeyI zAlaGkAyanajA ca sA / jAmadagnyastu rAmaH syAdbhArgavo reNukAsutaH // 848 nAradastu devA pizunaH kalikArakaH / vasiSTho'rundhatIjAnirakSamAlA tvarundhatI // 849 trizaGkayAjI gAdheyo vizvAmitrazca kauzikaH / kuzAraNistu durvAsAH zatAnandastu gautamaH || 850 yAjJavalkyo brahmarAtriyoMgezo'pyatha pANinau / sAlAturIyadAkSeyau gonardIye pataJjaliH || kAtyAyano vararucirmedhAjicca punarvasuH / atha vyADirvindhyavAsI nandinItanayazca saH // sphoTAyanastu kakSIvAnpAlakAye kareNubhUH / vAtsyAyane mallanAgaH kauTalyazcaNakAtmajaH // drAmila: pakSilasvAmIviSNugupto'Ggulazca saH / kSatatrato'vakIrNI syAdrAtyaH saMskAravarjitaH || 854 zizvidAnaH kRSNakarmA brahmabandhurdvijo'dhamaH / naSTAnivarahA jAtimAtrajIvI dvijazruvaH // 855 dharmadhvajIliGgavRttirveda hIno nirAkRtiH / vArtAzI bhojanArtha yo gotrAdi vadati svakam // 856 ucchiSTabhojano devanaivedyabalibhojanaH / ajapastvasadadhyetA zAkhAraNDo'nyazAkhakaH // 842 846 851 852 853 857 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 826 827 843 844 845 1. zamanamityanye. 2. Adikavirapi. 3. maitrAvaruNirapi. 4. raiNukeyo'pi . 5. yogIzo'pi. 6. kAtyo'pi. 7. cANakyo'pi. Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 mrtykaannddH| 35 zastrAjIvaH kANDapRSTo guruhA narakIlakaH / malo devAdipUjAyAmazrAddho'tha malimlucaH // 858 paJcayajJaparibhraSTo niSiddhaikaruciH kharuH / supte yasminnudetyarko'stameti ca krameNa tau // 859 abhyuditAbhinirmuktau vIrojjho na juhoti yaH / agnihotracchalAdyAcyAparo vIropajIvikaH // 860 vIraviplAvako juhvaddhanaiH zUdrasamAhitaiH / syAdvAdavAdyArhataH syAcchUnyavAdI tu saugataH // 861 naiyAyikastvakSapAdo yogaH sAMkhyastu kApilaH / vaizeSikaH syAdaulUkyo bArhaspatyastu nAstikaH // 862 cArvAko laukAyatikazcaite SaDapi tArkikAH / kSatraM tu kSatriyo rAjA rAjanyo bAhusaMbhavaH // 863 aryA bhUmispRzo vaizyA UravyA UrajA vizaH / vANijyaM pAzupAlyaM ca karSaNaM ceti vRttyH|| 864 AjIvo jIvanaM vArtA jIvikA vRttivetane / uJcho dhAnyakaNAdAnaM kaNizAdyarjanaM zilam // 865 RtaM tahayamanRtaM kRSTima'taM tu yAcitam / ayAcitaM syAdamRtaM sevAvRttiH zvajIvikA // 866 satyAnRtaM tu vANijyaM vaNijyA vANijo vaNik / krayavikrayikapaNyAjIvApaNikanagamAH // 867 vaidehaH sArthavAhazca kAyakaH RyikaH kayI / keyade tu vipUrvAste mUlye vasnAyavakrayAH // 868 mUladravyaM paripaNo nIvI lAbho'dhikaM phalam / paridAnaM vinimayo naimeyaH parivartanam // 869 vyatihAraH parAvarto vaimeyo vimayo'pi ca / nikSepopanidhI nyAse pratidAnaM tadarpaNam // 870 kretavyamAtrake kreyaM krayyaM nyastaM krayAya yat / paNitavyaM tu vikreyaM paNyaM satyApanaM punaH // 871 satyaMkAraH satyAkRtistulyau vipaNavikrayau / gaNyaM gaNeyaM saMkhyeyaM saMkhyA tvekAdikA bhavet // 872 yathottaraM dazaguNaM bhavedeko dazAmutaH / zataM sahasramayutaM lksspryutkottyH|| arbudamabje kharva ca nikharvaM ca mahAmbujam / zaGkarvAdhirantyaM madhyaM parArdhaM ceti nAmataH // 874 asaMkhyaM dvIpavA*di puGgalAtmAdyanantakam / sAMyAtrikaH potavaNigyAnApAtraM vahinakam // 875 vohityaM vahanaM potaH potavAho niyAmakaH / niryAmaH karNadhArastu nAviko naustu maGginI // 876 tarItariNyau veDI ca droNI kASTAmvuvAhinI / naukAdaNDaH kSepaNI syAguNavRkSastu kuupkH|| 877 polindAstvantarAdaNDAH syAnmaGgo maGginIziraH / abhristu kASTakudAlaH sekapAtraM tu secnm||878 kenipAtaH koTipAtramaritre'thoDapaH plavaH / kolo bhelastaraNDazca syAttarapaNyamAtaraH // 879 vRddhyAjIvo dvaiguNiko vAdhuSikaH kusIdakaH / vAdhuSizca kusIdArthaprayogau vRddhijIvane // 880 vRddhiH kalAntaramRNaM tUddhAraH paryudaJcanam / yAccayAptaM yAcitakaM parivRttyApamityakam // 881 adhamarNo grAhakaH syAduttamarNastu dAyakaH / pratibhUlagnakaH sAkSI stheya Adhistu bandhakaH // 882 tulAdyaiH pautavaM mAnaM druvayaM kuDavAdibhiH / pAyyaM hastAdibhistatra syAdguJjAH paJca mASakaH // 883 te tu SoDaza karSo'kSa: palaM karSacatuSTayam / vistaH suvarNo heno'kSe kurubistastu tatpale // 884 tulA palazataM tAsAM viMzatyA bhAra AcitaH / zAkaTaH zAkaTInazca zalATaste dazAcitaH // 885 caturbhiH kuDavaiH prasthaH prasthai zcaturbhirADhakaH / caturbhirADhakoNaH khArI SoDazabhizca taiH // 886 caturvizatyaGgulAnAM hasto daNDazcatuSkaraH / tatsahasraM tu gavyUtaM krozastau dvau tu gorutam // 887 gavyA gavyUtagavyUtI catuSkozaM tu yojanam / pAzupAlyaM jIvavRttirgomAngomI gavIzvare // 888 gopAle godhugAbhIragopagosaMkhyaballavAH / govindo'dhikRto goSu jAbAlastvajajIvikaH // 889 1. anekAntavAdyapi. 2. jaino'pi. 3. bauddho'pi. 4. laukAvitiko'pi. 5. prApaNiko'pi. 6. gavezvaro'pi. For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / kaTambI karSakaH kSetrI halI kRSikakArSikau / kRSIvalo'pi jityA tu haliH sIrastu lAGgalam // 890 godAraNaM halamISAsIte tddnnddpddhtii| nirISe kuTakaM phAle kRSakaH kuzikaH phalam // 891 dAnaM lavitraM tanmuSTau vaNTo matyaM samIkRtau / godAraNaM tu kuddAlaH khanitraM tvavadAraNam // 892 pratodastu pravayaNaM prAjanaM totratodane / yotraM tu yokramAbaddhaH koTizo loSTabhedanaH // 893 medhirmethiH khale vAlI khale gobandhadAru yat / zUdrAntyavarNI vRSalaH padyaH pajjo jaghanyajaH // 894 te tu mUrdhAbhiSiktAdyA rathakRnmizrajAtayaH / kSatriyAyAM dvijAnmUrdhAbhiSikto viniyAM punaH // 895 ambaSTho'tha pArazavaniSAdau zUdrayoSiti / kSatrAnmAhiSyo vaizyAyAmugrastu vRSalastriyAm // 896 vaizyAttu karaNaH zUdrAttvAyogavo vizaH striyAm / kSatriyAyAM punaH kSattA cANDAlo brAhmaNastriyAm897 vaizyAttu mAgadhaH kSatryAM vaidehiko dvijastriyAm / sUtastu kSatriyAjjAta iti dvAdaza tdbhidH||898 mAhiSyeNa tu jAtaH syAtkaraNyAM rathakArakaH / kArastu kArI prakRtiH zilpI zreNistu tadgaNe // 899 zilpaM kalA vijJAnaM ca mAlAkArastu mAlikaH / puSpAjIvI puSpalAvI puSpANAmavacAyinI // 900 kalpapAlaH surAjivI zauNDiko maNDahArakaH / vArivAsaH pAnavaNigdhvajo dhvajyAsutIbalaH // 901 madyaM madiSThA madirA parinutA kazyaM paritrunmadhu kApizAyanam / gandhottamA kalpamirA pariplatA kAdambarI svAdurasA halipriyA // 15 902 zuNDAhAlA hArahUraM prasannA vAruNI surA / mArtIkaM madanA devasRSTA kApizamabdhijA // madhvAsave mAdhavako maireye zIdhurAsavaH / jagalo medako madyapaGkaH kiNvaM tu nagnahaH // 904 namahurmadyabIjaM ca madyasaMdhAnamAsutiH / Asavo'bhiSavo madyamaNDakArottamau samau // galvarkastu caSakaH syAtsarakazvAnutarSaNam / zuNDApAnaM madasthAnaM madhuvArA madhukramAH // 906 sapItiH sahapAnaM syAdApAnaM pAnagoSThikA / upadaMzastvavadaMzazcakSaNaM madyapAzanam // 907 * nADiMdhamaH svarNakAraH kalAdo muSTikazca saH / taijasAvartanI mUSA bhastrA carmaprasevikA // 908 AsphoTinI vedhanikA zANastu nikaSaH kaSaH / saMdaMzaH syAtkaGkamukho bhramaH kundaM ca ytrkm||909 vaikaTiko maNikAraH zaulvikastAmrakuTTakaH / zAGkhikaH syAtkAmbavikastunnavAyastu saucikaH // 910 kRpANI kartarI kalpanyapi sUcI tu sevanI / sUcIsUtraM pippalikaM tarkuH kartanasAdhane // 23 / 911 piJjanaM vihananaM ca tUlasphoTanakArmukam / sevanaM sIvanaM syUtistulyau syUtaprasevakau // 912 tantuvAyaH kuvindaH syAtrasaraH sUtraveSTanam / vANijyU~tirvANadaNDo vemA sUtrANi tantavaH // 913 nirgejakastu rajakaH pAdukAkRttu carmakRt / 'upAnatpAdukA pAdUH pannaddhA pAdarakSaNam // 914 prANahitAnupadInA lAbaddhAnupadaM hi yA / nadhI varSI varatrA syAdArA carmaprabhedikA // 915 kulAlaH syAtkumbhakAro daNDabhRccakrajIvakaH / zANAjIvaH zastramAjoM bhramAsakto'sidhAvakaH // 916 : dhUsarazcAkrikastailI syApiNyAkakhalau samau / rathakRtsthapatistvaSTA kASThataDtakSavardhakI // 917 grAmAyatto grAmatakSaH kauTatakSo'nadhInakaH / vRkSabhittakSaNI vAsI krakacaM karapatrakam // 918 sa udghano yatra kASThe kASThaM nikSipya takSyate / vRkSAdano vRkSabhedI TaGkaH pASANadArakaH // 919 vyokAraH karmAro lohakAraH kUTaM tvayodhanaH / vrazcanaH patraparazurISIkA tUlikeSikA // 920 bhakSyakAraH kAndavikaH kandusvedanike same / raGgAjIvastaulakikazcitrakRccAtha tUlikA // 921 1. kRSako'pi. 2. koTIzo'pi. 3. dhAvako'pi. 4. pAdatrANam api. 5. tilaMtudo'pi. 6. rathakAro'pi. For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 tiryakANDaH / 37 923 6926 927 kUcikA citramAlekhyaM palagaNDastu lepyakRt / pustaM lepyAdikarma syAnnApitazcaNDilaH kSurI // 922 kSuramardI divAkIrtirmuNDako'ntAvasAyyapi / muNDanaM bhadrAkaraNaM vapanaM parivApanam // kSauraM nArAcI tveSaNyAM devAjIvastu devalaH / mArdaGgiko maurajiko vINAvAdastu vaiNikaH // 924 veNuH syAdvaiNavikaH pANighaH pANivAdakaH / syAtprAtihAriko mAyAjIvI mAyA tu zAmbarI // 925 indrajAlaM tu kuhakaM jAlaM kusRtirityapi / kautUhalaM tu kutukaM kautukaM ca kutUhalam | vyAdho mRgavadhAjIvI lubdhako mRgayuzca saH / pAparddhirmRgayAkheTo mRgavyAcchodane api // for vAguriko vAgurA mRgajAlikA / zumbaM varATako rajjuH zulvaM tatrI vaTI guNaH // 928 dhIre dAzakaivartI baDizaM matsyavedhanam / AnAyastu matsyajAlaM kuveNI matsyabandhanI // 929 jIvAntakaH zAkuniko vaitaMsikastu saunikaH / mAMsikaH kauTika cAtha sUnA sthAnaM vadhasya yat // 930 syAdbandhanopakaraNaM vItaMso mRgapakSiNAm / pAzastu bandhanagranthiravapAtAvaTau samau // unmAthaH kUTayatraM syAdvivarNastu pRthagjanaH / itaraH prAkRto nIcaH pAmaro barbarazca saH // caiNDAle'ntAvasAyyantevAsizvapacapukkasAH / niSAdalavamAtaGgadivAkIrtijanaMgamAH // 2 pulindA nAhalA niSTAH zabarA varuTA bhaTAH / mAlA bhillAH kirAtAzca sarve'pi mlecchajAtayaH // 934 ityAcArya hemacandraviracitAyAmabhidhAnacintAmaNau nAmamAlAyAM martyakANDastRtIyaH // 3 // 931 932 933 41 937 939 942 bhUrbhUmiH pRthivI pRthvI vasudhorvI vasuMdharA / dhAtrI dharitrI dharaNI vizvA vizvabharA dharA // 935 kSitiH kSoNI kSamAnantA jyA kurvasumatI mahI / gaurgotrA bhUtadhAtrI kSmA gandhamAtAcalAvaniH // 936 sarvasahA ratnagarbhA jagatI medinI rasA / kAzyapI parvatAdhArA sthirelA ratnabIjasUH // vipulA sAgarAccAgre syurnamImekhalAmbarAH / dyAvApRthivyau tu dyAvAbhUmI dyAvAkSame api // 938 fragrant rodasyo rodasI rodasI ca te / urvarA sarvasasthA bhUririNaM punarUSaram // sthalaM sthalI marurdhanvA kSetrAdyaprahataM khilam / mRnmRttikA sA kSAroSo mRtsA mRtsnA ca sAzubhA // 940 rumA lavaNakhAniH syAtsAmudraM lavaNaM hi yat / tadakSIvaM vazirazca saindhavaM tu nadIbhavam // 949 maNimanthaM zItazivaM raumakaM tu rumAbhavam / vasukaM vastakaM tacca viDapAkye tu kRtrime // sauvarcale'kSaM rucakaM durgandhaM zUlanAzanam / kRSNe tu tatra tilakaM yavakSAro yavAgrajaH || yavanAjalaH pAkyazca pAcanakastu TaGkaNaH / mAlatItIrajo lohazleSaNo rasazodhanaH || samAstu kharjikAkSArakApota sukhavarcikAH / svarjistu kharjikA strughnI yogavAhI suvarcikA // 945 bharatAnyairAvatAni videhAzca kurUnvinA / varSANi karmabhUmyaH syuH zeSANi phalabhUmayaH // varSa varSadharAdvyaGkaM viSayastUpavartanam / dezo janapado nIvRdrASTraM nirgazca maNDalam || AryAvarto janmabhUmirjinacatrayardhacakriNAm / puNyabhUrAcAravedI madhyaM vindhyahimAgayoH // gaGgAyamunayormadhyamantarvediH samasthalI / brahmAvartaH sarakhatyA dRSadvatyAzca madhyataH // brahmavediH kurukSetre paJcarAmahUdAntaram / dharmakSetraM kurukSetraM dvAdazayojanAvadhi | himavadvindhyayormadhyaM yatprAgvinazanAdapi / pratyageva prayAgAcca madhyadezaH sa madhyamaH // 943 944 946 947 948 949 950 951 1. lepako'pi. 2. khaddviko'pi 3. cANDAlo'pi 4. sUzabdo ratnazabdenApyanveti 5. sAgarazabdasyAgre nemyAdInAmanvayaH; yaugikatvAt - samudrarazanA, samudramekhalA, samudravasanA, ityAdayaH 6. mANibandhaM mANimantaM ca. For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 abhidhAnasaMgrahaH - 6 abhidhAnacintAmaNiH / 954 955 957 dezaH prAgdakSiNaH prAcyo nadIM yAvaccharAvatIm / pazcimottarastUdIcyaH pratyanto mlecchamaNDalam 952 pANDUdakRSNato bhUmiH pANDUdakRSNamRttike / jeGgalo nirjalo'nUpo'mbumAnkacchastu tadvidhaH || 953 kumudvAnkumudAvAso vetasvAnbhUrivetasaH / naDaprAyo naDakIyo navAMzca naDulazca saH // zAdvala: zAdaharite dezo nadyambujIvanaH / syAnnadImAtRko devamAtRko vRSTijIvanaH // prAgjyotiSAH kAmarUpA mAlavA: syuravantayaH / traipurAstu DAhalAH syuzcaidyAste cedayazca te / / 956 vaGgAstu harikelIyA aGgAzvampopalakSitAH / sAlvAstu kArakukSIyA maravastu dazerakAH // jAlaMdharAstrigartAH syustAyikAstarjikAbhidhAH / kAzmIrAstu mAdhumatAH sArakhatA vikarNikAH // 958 vAhIkASTakanAmAno vAlhIkA valhikAhvayAH / turuSkAstu sAkhayaH syuH kArUSAstu vRhadgRhAH // 959 lampAkastu muraNDAH syuH sauvIrAstu kumAlakAH / pratyagrathAstvahicchatrAH kIkaTA magadhAhvayAH // 960 oDrAH keralaparyAyAH kuntalA upahAlako: / grAmastu vaisathaH saMnipratiparyupataH paraH // 961 paTakastu tadardhe syAdAghATastu ghaTosvadhiH / anto'vasAnaM sImA ca maryAdApi ca sImani grAmasImA tUpazalyaM mAlaM grAmAntarATavI / paryantabhUH parisaraH syAtkarmAntastu karmabhUH // gosthAnaM goSThametattu gauSThInaM bhUtapUrvakam / tadAzitaMgavInaM sthAgAvo yatrAzitAH purA // kSetre tu vapraH kedAraH setau pAlyAlisaMbarA: / kSetraM tu zAkasya zAkazAkaTaM zAkazAkinam // 965 yaM zAleyaM SaSTikyaM kaudravINamaudgIne / vrIhyAdInAM kSetre'NavyaM syAdANavInamaNoH // // 962 963 964 973 966 bhaGgayaM bhAGgInamaumInamumyaM yavyaM yavakyavat / tilyaM tailInaM mASINaM mAdhyaM bhaGgAdisaMbhavam // 967 sItyaM halyaM trilyaM tu trisItyaM triguNAkRtam / tRtIyAkRtaM dvihalyAdyevaM zambAkRtaM ca tat // 968 bIjAkRtaM tRptakRSTaM drauNikADhakipAdayaH / syurdroNADhakavApAdau khaladhAnaM punaH khalam // 969 cUrNe kSodo'tha rajasi syudhUlIpAMsureNavaH / loSTe lopTurdalirleSTurvalmIka : kRmiparvataH // vamrIkUTaM vAmalUro nAkuH zakrazirazca saH / / nagarI pU: pUrI draGgaH paMttanaM puTabhedanam // nivezanamadhiSThAnaM sthAnIyaM nigamo'pi ca / zAkhApuraM tUpapuraM kheTaH purArdhavistaraH || skandhAvAro rAjadhAnI koTTadurge punaH same / gayA pUrgayarAjarSeH kAnyakubjaM mahodayam // kanyAkubjaM gAdhipuraM kauzaM kuzasthalaM ca tat / kAzirvarANasI vArANasI zivapurI ca sA // 974 sAketa kozalAyodhyA videhA mithilA same / tripurI cedinagarI kauzAmbI vatsapattanam // 975 ujjayinI syAdvizAlAvantIpuSyakaraNDinI / pATaliputraM kusumapuraM campA tu mAlinI // 976 lomapAdakarNayoH pU~rdevIkoTa umAvanam | koTIvarSe bANapuraM syAcchoNitapuraM ca tat // madhurA tu madhUpanaM madhurAtha gaMjAhvayam / syAddhAstinapuraM hastinIpuraM hastinApuram // tAmaliptaM dAmaliptaM tAmaliptI tamAlinI / stambapUrviSNugrahaM ca syAdvidarbhA tu kuNDinam // 979 dvAravatI dvArikA syAnniSadhA nalasya pUH / prAkAro varaNaH sAle cayo vapro'sya pIThabhUH // 980 977 978 For Private and Personal Use Only 970 971 972 1. bhUmazabda: pANDrAdibhiranveti; evaM mRttikazabdo'pi. 2. jAGgalo'pi 3. atra prAgjyotiSa - mAlava- cedivaGga aGga-magadhAH prAcyA, maravaH sAlvAzca pratIcyAH, jAlaMdhara - tAyika-kazmIra- vAhIka bAlhIka- turuSka- kArUSa-lampAka-sauvIra- pratyagrathA udIcyAH, oDrAH kuntalAca apAcyAH iti 4. 'vasatha' zabdasya samAditaH paraprayogaH . 5. pavanamapi. 6. 'pura'zabdasya lomapAda - karNAbhyAmanvayaH 7, gajapuraM nAganagaram . 8. kuNDinapuram ; kuNDinApuram. Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 tiryakkANDaH / 39 989 1 993 994 prAkArAyaM kapizIrSa kSaumATTATTAlakAH samAH / pUre gopuraM rathyApratolIvizikhAH samAH // 981 parikUTaM hastinakho nagaradvArakUTake / mukhaM niHsaraNe vATe prAcInAveSTako vRtiH // 982 padavyekapadI padyA paddhatirva vartanI / ayanaM saraNirmArgo'dhvA pandhA nigamaH sRtiH // 983 satpathe svatitaH panthA apanthA apathaM same / vyadho duradhvaH kadadhvA vipathaM kApathaM tu saH // 984 prAntaraM dUrazUnyo'dhvA kAntAro vartma durgamam / suraGgA tu saMdhilA syAdrUDhamArgo bhuvo'ntare ||985 catuSpathe tu saMsthAne catuSkaM tripathe trikam / dvipathaM tu cArupatho gajAdyadhvA tvasaMkulaH // 986 ghaNTApathaH saMsaraNaM zrIpatho rAjavartma ca / upaniSkramaNaM copaniSkaraM ca mahApathaH || 22 987 vipaNistu vaNigmArgaH sthAnaM tu padamAspadam / zleSastrimArgya zRGgATaM bahumArgI tu catvaram // 988 smazAnaM karavIraH syAtpitRpretAdvainaM gRham / gehabhUrvAstu gehe tu gRhaM vezma niketanam // mandiraM sadanaM sadma nikAyyo bhuvanaM kuTaH / Alayo nilayaH zAlA sabhodavasitaM kulam / / 990 dhiSNyamAvasathaM sthAnaM paratyaM saMstyAya AzrayaH / oko nivAsa AvAso vasatiH zaraNaM kSayaH // 991 dhAmAgAraM nizAntaM ca kuTTimaM tvasya baddhabhUH / catuHzAlaM saMjavanaM saudhaM tu nRpamandiram || 992 upakArikokAryA siMhadvAraM pravezanam / prAsAdo devabhUpAnAM harmya tu dhaninAM gRham // maThAva sadhyAvasathAH syuchAtratrativezmani / parNazAloTajazcaityavihAro jinasadmani // garbhAgAre'pavarako vAsauH zayanAspadam / bhANDAgAraM tu kozaH syAccandrazAlA zirogRham // 995 kupyazAlA tu saMdhAnI kAyamAnaM tRNaukasi / hotrIyaM tu havirgehaM prAgvaMzaH prAgghavirgRhAt // 996 AtharvaNaM zAntigRhamAsthAnagRhamindrakam / tailizAlAya tragRhamariSTaM sUtikAgRham // 2997 'sUdazAlA rasavatI pAkasthAnaM mahAnasam / hastizAlA tu caturaM vAjizAlA tu mandurA // saMdAninI tu gozAlA citrazAlA tu jAlinI / kumbhazAlA pAkapuTI tantuzAlA tu gartikA // 999 nApitazAlA vapanI zilpA kharakuTI ca sA / AvezanaM zilpizAlA satrazAlA pratizrayaH || 1000 Azramastu munisthAnamupannastvantikAzrayaH / / prapA pAnIyazAlA sthAgaJjA tu madirAgRham // 1001 pakkaNaH zavarAvAso ghoSastvAbhIrapallikA / puNyazAlA niSadyATTo haTTo vipaNirApaNaH // vezyAzrayaH puraM vezo maNDapastu janAzrayaH / kuDyaM bhittistadeDUkamantarnihita kIkasam // devI vitardirajiraM prAGgaNaM catvarAGgane / valajaM pratihAro dvAdvare'tha parigho'rgalA || sAlpA tvargalikA sUciH kucikAyAM tu kUrcikA / sAdhAraNyaGkaTacAsau dvArayatraM tu tAlakam ||1005 asyodghATanayantraM tu tAlyapi pratitAtyapi / tiryagdvArordhvadArUttaraGgaM syAdararaM punaH // 981006 kaMpATosrariH kuvATaH pakSadvAraM tu peMkSakaH / pracchannamantardvAraH syAdvahirdvAraM tu toraNam // 1007 toraNordhve tu mAGgalyaM dAma vandanamAlikA | stambhAdeH syAdadhodArau zilA nAsordhvadAruNi||1008 gopAsanI tu valabhIchAdane vaRdAruNi / gRhAvagrahaNI dehalyumbarodumbaromburAH // prANaH praghaNolindo bahirdvAraprakoSTake / kapotapAlI viTaGkaH paTalachadiSI same // nIvraM valIkaM tatprAnta indrakozastamaGgakaH / valabhIchadirAdhAro nAgadantAstu dantakAH // 1011 mattAlambo'pAzrayaH syAtpragrIvo mattavAraNe / vAtAyano gavAkSazca jAlako'thAnnakoSTakaH || 1012 998 il 1004 1009 1010 jAya For Private and Personal Use Only 1002 1003 1. 'pathi'zabdaH svatibhyAM paraH 2. vana- gRhazabdau pitR-pretazabdAbhyAM pratyekamanveti 3. dhAmamapi 4. upakapi. 5. prasAdano'pi 6. zAntIgRhamapi 7 aGganamapi 8. kavATamapi. 9. khaTakkikApi Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 40 www.kobatirth.org abhidhAna saMgraha: - 6 abhidhAnacintAmaNiH | Acharya Shri Kailassagarsuri Gyanmandir zii kulossristu koNoNi: koTiH pAlyatra ityapi / ArohaNaM tu sopAnaM niHzreNistvadhirohaNI ||1013 sthUNA stambhaH zAlabhaJjI pAJcAlikA ca putrikA / kASTAdighaTitA lepyamayI tvaJjalikArikA / / 1014 nandyAvartaprabhRtayo vicchindA AnyavezmanAm / samudraH saMpuTa: peTA syAnmaJjUSAtha zodhanI / / 1015 saMmArjanI bahukarI vardhanI ca samUhanI / saMkarAvakarau tulyAvudUkhalamulUkhalam || 1016 prasphoTanaM tu pavanamavaghAtastu kaNDanam / kaTaH kilijo musalo' yo kaNDolakaH piTam ||1017 cAlanI tita: zUrpa prasphoTanamathAntikA / cullayazmantakamuddhAnaM syAdadhizrayaNI ca sA || 1018 sthAyukhA piTharaM kuNDaM caruH kumbhI ghaTaH punaH / kuTaH kumbhaH karIrazca kalazaH kalaso nipaH || 1019 hasanyaGgArAcchakaTIdhAnIpAtryo hasantikA / bhrASTro'mbarISa RcIpamRjISaM piSTapAkabhRt // 1020 kambirdarviH khajAkAtha syAttardUrdAruhastakaH / vArdhAnyAM tu galantyAlU: karkarI karako'tha saH / / 1021 nAlikerajaH karaGkastulyau kaTAhakarparau / maNiko'liMjaro gargarIkalasyau tu manthanI || 1022 vaizAkhaH khajako manthA mandhAno manthadaNDakaH / manthaH kSubdho'sya viSkambho maJjIraH kuTaro'pi ca // zAlAjiro vardhamAnaH zarAvaH kauzikA punaH / mallikA caSakaH kaMsaH pArI syAtpAnabhAjanam ||1024 kutazvarmasnehapAtraM kutupaM tu tadalpakam / dRtiH khallaJcarmamayI vAlUH karakapAtrikA | 1025 sarvamAvapanaM bhANDaM pAtrAmatre tu bhAjanam / tadvizAlaM punaH sthAlaM syAtpidhAnamudazcanam || 1026 zailo'driH zikharI ziloccayagirI gotro'calaH sAnumA nyAvaH parvatabhUbhrabhUdharadharAhAryA naMgo'thodayaH / pUrvAdrizcaramAdrirasta udagadristvadrirANmenakA prANezo himavAnhimAlaya himaprasthau bhavAnIguruH // 1027 hiraNyanAbho mainAkaH sunAbhazca tadAtmajaH / rajatAdristu kailAso'STApadaH sphaTikAcalaH || 1028 kauzvaH kruJco'tha malaya ASADho dakSiNAcalaH / syAnmAlyavAnprasravaNo vindhyastu jlbaalkH|| 1029 zatruMjayo vimalAdririndrakIlastu mandaraH / suvelaH syAtrimukuTastrikUTastrikakuJca saH // 1030 ujjayanto raivatakaH sudAruH pAriyAtrikaH / lokAlokacakravAlo'tha meruH karNikAcalaH // 1031 ratnasAnuH sumeruH svaH svargikAJcanato giriH / zRGgaM tu zikharaM kUTaM prapAtastvataTo bhRguH // 1032 mekhalA madhyabhAgo'drernitambaH kaTakazca saH / darI syAtkandaro'khAtabile tu gahvare guhA / / 1033 droNI tu zailayoH saMdhiH pAdAH paryantaparvatAH / dantakAstu vahistiryakpradezAnnirgatA gireH || 1034 adhityakordhvabhUmiH syAdadhobhUmirupatyakA / snuH prasthaH sAnurazmA tu pASANaH prastaro dRSat // 1035 grAvA zilopalo gaNDazailAH sthUlopalAzcayutAH / syAdAkaraH khaniH khAnirga A dhAtustu gairikam / / 1036 - zukladhAtau pAkazuklA kaThinI khaTinI khaTI | lohaM kAlAyasaM zastraM piNDaM pArazavaM ghanam // / 1037 girisAraM zilAsAraM tIkSNakRSNAmiSe ayaH / siMhAna dhUrtamaNDUrasaraNAnyasya kiTTake // 1038 sarvaM ca taijasaM lohaM vikArasvayasaH kuzI / tAmraM mlecchamukhaM zulvaM raktaM vyaSTamudumbaram || 1039 mlecchazAvarabhedAkhyaM markaTAsyaM kanIyasam / brahmavardhanaM variSThaM sIsaM tu sIsapatrakam // nAgaM gaNDUpadabhavaM va sindUrakAraNam / va svarNAriyogeSTe yavaneSTaM suvarNakam // Ne 1040 1041 1. kuzUlospi. 2. pavanyapi 3. ayonirapi 4 aGgArazabdaH zakaTyAdinAnveti 5 ago'pi. 6. 'giri'zabdaH svarAdinAnveti For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 tirykaannddH| vaGgaM trapuH svarNajanAgajIvane mRdvaGgaraGge gurupatrapiJcaTe / syAJcakrasaMjJaM tamaraM ca nAgajaM kastIramAlInakasiMhale api // 1042 syAdrUpyaM kaladhautatArarajatazvetAni durvarNakaM. ___kharaM ca himAMzuhaMsakumudAbhikhyaM suvarNa punaH / svarNa hemahiraNyahATakavasUnyaSTApadaM kAJcanaM kalyANaM kanakaM mahArajataraigAGgeyarukmANyapi // 1043 kaladhautalohottamavahnivIjAnyapi gAruDaM gairikajAtarUpe / tapanIyacAmIkaracandrabharmArjunaniSkakArtavarakarburANi // 1044 jAmbUnadaM zAtakumbhaM rajataM bhUri bhUttamam / hiraNyakozAkupyAni hemni rUpye kRtAkRteH // 1.045 kuSyaM tu tahayAdanyahUpyaM tadyamAhatam / alaMkArasuvarNaM tu zRGgI kanakamAyudham // 1046 rajataM ca suvarNa ca saMzliSTe ghanagolakaH / pittalAre'dhArakUTaH kapilohaM suvarNakam // .., 1047 rirI rIrI ca rItizca pItalohaM sulohakam / brAhmI tu rAjJI kapilA brahmarItirmahezvarI // 1048 kAMsye vidyutpriyaM ghoSaM prakAzaM vaGgazulvajam / ghaNTAzabdamasurAhaM ravaNaM lohaja malam // 1049 saurASTra ke pazcalohaM vartalohaM tu vartakam / pAradaH pArataH sUto harabIjaM rasazcalaH // 1050 abhrakaM svacchapatraM khaM meghAkhyaM girijAmale / srotoJjanaM tu kApotaM sauvIraM kRSNayAmune // 1051 atha tutthaM zikhigrIvaM tutthAJjanamayUrake / mUSAtutthaM kAMsyanIlaM hematAraM vitunnakam // 1052 syAttu karparikAtutthamamRtAsaGgamaJjanam / rasagarbha tAryazailaM tutthe dArisodbhave // 1053 puSpAJjanaM rItipuSpaM pauSpakaM puSpaketu ca | mAkSikaM tu kadambaH syAcakranAmAjenAmake // 1054 tApye nadInaH kAmAristArAriviTamAkSikaH / saurASTrI pArvatI kAkSI kAlikA parpaTI stii||1055 ADhakI tubarI kaMsodbhavA kAkSI mRdAhvayA / kAsIsaM dhAtukAsIsaM khecaraM dhAtuzekharam // 1056 dvitIyaM puSpakAsIsaM kaMsakaM nayanauSadham / gandhAzmA zulvapAmAkuSTaoNrirgandhikagandhakau // 1057 saugandhikaH zUkapuccho haritAlaM tu piJjaram / viDAlakaM visragandhi khajUraM vaMzapatrakam // 1058 AlapItanatAlAni goda'ntaM naTamaNDanam / vnggaarilomhRccaath manoguptA manaHzilA // 1059 karavIrA nAgamAtA rocanI rasanetrikA | nepAlI kunaTI golA manobA nAgajivikA // 1060 sindUraM nAga nAgaM raktaM zRGgArabhUSaNam / cInapiSTaM haMsapAdakuruvinde tu hiGgulaH / / 1061 zilAjatu syAgirijamarthya gairaiyamazmajam / kSAraH kAcaH kulAlI tu syAccakSuSyA kulsthikaa||1062 bolo gandharasaH prANaH piNDo goparasa: zazaH / ratnaM vasu maNistatra vaidUrya bAlavAyajam // 1063 marakataM tvamagarbha gArutmataM harinmaNiH / padmarAge lohitakalakSmIpuSpAruNopelAH // 1064 nIlamaNistvindranIlaH sUcImukhaM tu hIrakaH / varArakaM ratnamukhyaM vaparyAyanAma ca // 1065 virATajo rAjapaTTo rAjAvarto'tha vidrumaH / raktAGko raktakandazca pravAlaM hemakandalaH // 1066 sUryakAntaH sUryamaNiH sUryAimA dahanopalaH / candrakAntazcandramaNizcAndrazcandropalazca saH // 1067 1. capalo'pi. 2. vaiSNavo'pi. 3. arizabdaH zulvAdibhiranveti. 4. gopittamapi. 5. nepAlyapi. 6. zRGgAramapi. 7. hiGgalurapi. 8. gopo raso'pi. 9. zoNaratnamapi. For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / kSIratailasphaTikAbhyAmanyau khasphaTikAvimau / zuktijaM mauktikaM muktA muktAphalaM rasodbhavam // 1.068 iti pRthvIkAyaH / nIraM vAri jalaM dakaM kamudakaM pAnIyamambhaH kuzaM toyaM jIvanajIvanIyasalilArNAsyambu vAH zaMbaram / kSIraM puSkarameghapuSpakamalAnyApaH payaHpAthasI kIlAlaM bhuvanaM vanaM ghanaraso yAdonivAso'mRtam // kulInasaM kaMbandhaM ca prANadaM sarvatomukham / asthAthAsthAgamastAghamagAdhaM cAtalasmRzi // 1070 nimnaM gabhIraM gambhIramuttAnaM tadvilakSaNam / acchaM prasanne'nacchaM syAdAvilaM kaluSaM ca tat / / 1071 avazyAyastu tuhinaM prAleyaM mihikA himam / syAnnIhArastuSArazca himAnI tu mahaddhimam // 1072 pArAvAraH sAgaro'vArapAro'kUpArodadhyarNavA viicimaalii| / yAdaH srotovAnaMdIzaH sarakhAnsindhUdanvantau mitadruH samudraH // Akaro makarAdranAjjelAnnidhidhirAzayaH / dvIpAntarA asaMkhyAste sappaiveti tu laukikAH // 1074 lvnnkssiirddhyaajysurekssusvaavaaryH| taraGge bhaGgavIcyUryutkalikA mahati tviha // 1075 laharyullolakallolA AvartaH payasAM bhramaH / tAlUro volakazcAsau belA syAdvRddhirambhasaH // 1076 DiNDIro'bdhikaphaH pheno buddhadasthAsako samau / maryAdA kUlabhUH kUlaM prapAtaH kaccharodhasI // 1077 taTaM tIraM pratIraM ca pulinaM tajjalojjhitam / saikataM cAntarIpaM tu dvIpamantarjale taTam // 1078 tatparaM pAramavAraM tvakpAtraM tadantaram / / nadI hiraNyavarNA syAdrodhovakrA taraGgiNI // 1079 sindhuH zaivalinI vahA ca hradinI srotasvinI nimnagA __ sroto nirjhariNI saricca taTinI kUlaMkaSA vAhinI / ka--IpavatI samudradayitAdhunyau sravantIsarasvatyau parvatajApagA jaladhigA kulyA ca jambAlinI // 1080 gaNAtripathagA bhAgIrathI tridazadIrghikA / trisrotA jAhnavI mandAkinI bhISmakumArarsaH // 1081 saridvarA viSNupadI siddhasvaHsvargikhApagA / RSikulyA haimavatI svarvApI harazekharA / / 1082 yamunA yamabhaginI kAlindI sUryajA ymii| revendujA pUrvagaGgA narmadA mekalAdrijA // 1083 godA godAvarI tApI tapanI tapanAtmajA / zutudristu zatadruH syAtkAverI tvardhajAhnavI // 1084 karatoyA sadAnIrA candrabhAgA tu candrakA / vAsiSThI gomatI tulye brahmaputrI sarasvatI // 1085 vipAvipAzArjunI tu bAhudA saitavAhinI / vaitaraNI narakasthA srotombhaHsaraNaM svataH / / ... 1086 pravAhaH punarodhaH syAdveNI dhArA rayazca saH / ghaTTastIrthAvatAre'mbuvRddhau pUraH plavazca saH // 1087 puTabhedAstu vakrANi bhramAstu jalanirgamAH / parIvAhA jalocchAsAH kUpakAstu vidArakAH / / 1088 ___ 1. kaM bandham iti dve nAmanI ityeke. 2. dhUmamahiSI, dhUmikAdhUmayo'pi. 3. IzapadaM yAda:prabhRtibhiranveti, yaugikatvAt-yAdaHpatirityAdayaH. 4. Akarazabdo ratnAntAbhyAmanveti, yaugikatvAt-makarAlayo ratnarAzirapi. 5. jalazabdo nidhyAdibhiranveti, yaugikatvAt-vArinidhiH vArirAzirityAdayaH. 6. sUpadaM bhISmeNApyanveti. 7. ApagApadaM siddhapadenApyanveti. 8. kalindatanayApi. 9. cAndrabhAgA ca. 10. cakrANi ca. For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '4 tiryakkANDaH / 43 praNAlI jalamArgo'tha pAnaM kulyA ca sAraNiH / sikatA vAlukA vindau pRSatpRSataviSaH / / 1089 jambAlecikilo paGkaH kardamazca niSadvaraH / / zAdo hiraNyabAhustu zoNo nade punarvahaH || 1090 abhidya udhyaH sarasvAMzca draho'gAdhajalo hradaH / / kUpaH syAdudapAno'ndhuH prArhirnemI tu tatrikA || 1099 nAndImukho nAndIpaTo vInAho mukhabandhane / AhAvastu nipAnaM syAdupakUpe'tha dIrghikA // 1093 vApI syAtkSudrakUpe tu cUrI cUNDI ca cUtakaH / udghATakaM ghaTIya pAdAvarto'raghaTTakaH || 1093 akhAtaM tu devakhAtaM puSkariNyAM tu khAtakam / padmAkarastaDAgaH syAtkAsAraH sarasI saraH || 1094 vezanta: palvaloslpaM tatparikhA kheyakhAtake / syAdAlavAlamAvAlamAvApaH sthAnakaM ca saH // 1095 AdhArastvambhasAM bandho nirjharastu jharaH sariH / utsaH sravaH prasravaNaM jalAdhArA jalAzayAH / / 1096 iti jalakAyaH / vahnirbRhadbhAnuhiraNyaretasau dhanaMjayo havyahavirhutAzanaH / kRpITayonirdamunA virocanAzuzukSaNI chAgarathastanUnapAt // kRzAnuvaizvAnaravItihotrA vRSAkapiH pAvakacitrabhAnU / appittadhUmadhvajakRSNavartmArciSmacchamIgarbhatamonnazukrAH // zociSkezaH zucihutavahoSarbudhAH saptamantra - jvAlAjihvA jvalanazikhinau jAgRvirjAtavedAH / rvairhiH zuSmAnilasakhavasU rohitAzvAzrayAza barhijrjyotirdahanabahulau havyavAho'nalo'gniH // 1099 vibhAvasuH saptodaciH svAhAgneyI priyAsya ca / aurvaH saMvartako'bdhyagnirvADavo vddvaamukhH|| 1100 vo dAnavavihnariraMmadaH / chAgaNastu karISAgniH kukUlastu tuSAnalaH // 2 1101 saMtApaH saMjvaro vASpa USmA jihvAH syuraciSaH / hetiH kIlA zikhA jvAlAcirjhalakA mahatyapi // sphuliGgo'gnikaNo lAjvAlolkAlAtamulmukam / dhUmaH syAdvAyuvAho'gnivAho dahanaketanam ||1103 ambhaH sUH karamAlazca starIrjImUtavAhyapi / taDidairAvatI vidyuccalAzampAciraprabhA || 1104 AkAlikI zatahradA caJcalA capalAzaniH / saudAmanIkSaNikA ca hAdinI jalabAlikA | 1105 ityanikAyaH / 1097 For Private and Personal Use Only 1098 vAyuH samIrasamirau pavanAzugau nabhaHzvAso nabhasvadanalazvasanAH samIraNaH / vAto'hikAntapavamAnamarutprakampanAH kampAGkarnityagatirgandhavahaprabhaJjanAH // 1106 mAtarizvA jagatprANaH pRSadazvo mahAbalaH / mArutaH sparzano daityadevo jhaJjhA sa vRSTiyuk // 1107 prANo nAsAgrannAbhipAdAGguSThAntagocaraH / apAnapavano manyApRSThapRSTAntapANigaH // samAnaH saMdhinnAbhiSUdAno hRcchirontare / sarvakhagvRttiko vyAna ityaGge paJca vAyavaH // 1109 iti vAyukAyaH / padA 1108 1. cirakallo'pi. 2. udghATanamapi, udghAtanamapi 3. talamapi azanazabdo havyAdyairanveti, yaugikatvAthavyabhuk ityAdayaH. 4. damUnA api 5. jihvazabdaH saptAdibhiranveti 6. vyastaM samastaM ca 7 kSaNaprabhA ca. 8. sadAgatirapi 9. gandhavAho'pi. Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / araNyamaTavI satraM vAH ca gahanaM jhaSaH / kAntAraM vipinaM kakSaH syAtSaNDaM kAnanaM vanam // 1.11.0 davo dAvaH prastArastu tRNATavyAM jhaSo'pi ca / apopAbhyAM vanaM belamArAmaH kRtrime vane // 1111 niSkuTastu gRhArAmo vAhyArAmastu paurakaH / AkrIDaH punarudyAnaM rAjJAM tvantaHpurocitam // 1112 tadeva pramadavanamamAtyAdestu niSkuTe / vATI puSpAdRkSAccAsau kSudrArAmaH prasIdikA // 1113 vRkSo'gaH zikharI ca zAkhiphaladAvadriha ridurdumo jIrNo drurviTapI kuThaH kSitiruhaH kAraskaro viSTaraH / nandyAvartakarAliko taruvasU parNI pulAyajhipaH sAlAnokahagacchapAdapanagA rUkSAgamau puSpadaH // kuJjanikuakuDaGgAH sthAne vRkSairvRtAntare / puSpaistu phalavAnvRkSo vAnaspatyo vinA tu taiH // 1115 phalavAnvanaspatiH syAtphalAvandhyaH phalegrahiH / phalavandhyastvavakezI phalavAnphalinaH phalI // 1116 auSadhiH syAdoSadhistu phalapAkAvasAnikA / kSupo dvasvaziphAzAkhaH pratativratatirlatA / / 8 / 1117 vallayasyAM tu pratAninyAM gulminyupalavIrudhaH / syAtpraroho'Gkaro'Gkaro rohazca sa tu parvaNaH // 1118 samutthitaH syAdvalizaM zikhAzAkhAlatAH samAH / sAlA zAlA skandhazAkhA skandhaH prkaannddmstke|| mUlAcchAkhAvadhiNDiH prakANDo'tha jaTAziphA | prakANDarahite stambo viTapo gulma ityapi 1.120 zironAmAgraM zikharaM mUlaM vughnoMhinAma ca / sAro majjJi veci cchallI cocaM valkaM ca vlklm||1121 sthANau tu dhruvakaH zaGkaH kASThe dalikadAruNI / niSkuhaH koTaro mAmaJjarivallarizca saa|| 1122 patraM palAzaM chadanaM barha parNa chadaM dalam / nave tasminkisalayaM kisalaM pallavo'tra tu||||| 1123 nave pravAlo'sya kozI zuGgA mADhidalanasA / vistAraviTapau tulyau prasUnaM kusumaM sumam // 1124 puSpaM sUnaM sumanasaH prasavazca maNIvakam / jAlakakSArako tulyau kalikAyAM tu korakaH // 1125 kuGmale mukulaM gumche gucchastabakagutsakAH / gulucho'tha rajaH pauSpaM parAgo'tha raso madhu // 1126 makarando marandazca vRntaM prasavabandhanam / prabuddhojjambhaphullAni vyAkozaM vikacaM smitam // 1127 unmiSitaM vikasitaM dalitaM sphuTitaM sphuTam / praphullotphullasaMphullocchasitAni vijRmbhitam // 1128 smeraM vinidramunnidravimudrahasitAni ca / saMkucitaM tu nidrANaM mIlitaM mudritaM ca tat // 1129 phalaM tu sasyaM tacchuSkaM vAnamAma zalATu ca / granthiH parva parurbIjakozI zimbA zamI zimiH 1130 shimbishc| pippalo'zvatthaH zrIvRkSaH kuJjarAzanaH / kRSNAvAso bodhitaruH plakSastu parkaTI jttii||1131 nyagrodhastu bahupAtsyAdvaTo vaizravaNAlayaH / udumbaro jantuphalo mazakI hemadugdhakaHH // 1132 kAkondubarikA phlgumlyurjghnephlaa| AmracUtaH sahakAraH saptaparNastvayukchadaH // 1133 zigruH zobhAJjanokSIvatIkSNagandhakamocakAH / zvete'tra zvetamaricaH puMnAgaH suraparNikA // 1134 bakulaH kesaro'zokaH kaMkelliH kakubho'rjunaH / mAlUraH zrIphalo bilvaH kiMkirAtaH kuraNTakaH1135 tripatrakaH palAzaH syAkiMzuko brahmapAdapaH / tRNarAjastalastAlo rambhA mocA kadalyapi / / 1136 karavIro hayamAraH kuTajo girimallikA / vidulo vetasaH zIto vAnIro vaJjulo rathaH // 1137 karkandhuH kuvalI kolibaMdaryatha halipriyaH / nIpaH kadambaH sAlastu soMriSTastu phenilaH // 1138 1. vanazabdaH apopAbhyAmanveti. 2. vATIzabdaH puSpavRkSAbhyAmanveti. 3. yaugiktvaat-kujmhiiruhaady:| 4. caraNapo'pi. 5. tvacApi, 6. mAkando'pi. 7. kuruNTako'pi kuruNDaka ityanye, 8. kakandharapi. For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 tiryakANDaH / 45 1140 1141 1942 1151 1152 1153 nimtro'riSTaH picumandaH samau piculajhAvukau / karpAsastu bAdaraH syAtpicavyastUlakaM picuH // 1139 AragvadhaH kRtamAle vRSo vAsATarUSake / karaastu naktamAla: snuhirvo mahAtaruH || mahAkAlastu kiMpA ke mandAra: pAribhadrake / madhUkastu madhuSTIlo guDapuSpo madhudrumaH // pIluH sino guDaphalo guggulastu palaMkaSaH / rAjAdana: piyAlaH syAttinizastu rathadrumaH || nAgaraGgastu nAraGga iGgudI tApasadrumaH / kAzmIrI bhadraparNI zrIparNyamlikA tu tintiDI // 1143 zeluH zleSmAntakaH pItasAlastu priyako'sanaH / pATaliH pATalA bhUrjI bahutvakko mRducchdH|| 1.144 mola: karNikAre nicule hijjale'jjalau / dhAtrI zivA cAmalakI kalirakSo vibhItakaH / 1945 harItakyabhayA pathyA triphalA tatphalatrayam / tapiMchastu tamAlaH syAccampako hemapuSpakaH || 1946 nirguNDI sinduvAre'timuktake mAdhavIlatA / vAsantI cauDrapuSpaM tu jaipA jAtistu mAlatI || 1947 mallikA syAdvicakilaH saptalA navamAlikA / mAgadhI yUthikA sA tu pItA syAdvemapuSpikA / / 1148 priyaGguH phalinI zyAmA bandhUko bandhujIvakaH / karuNe mallikApuSpo jambIre jambhajambhalau / / 1149 mAtuluGgo bIjapUraH karIrakrakarau samau / paJcAGgulaH syAderaNDe dhAtakyAM dhAtupuSpikA || 1150 kapikacchUrAtmaguptA dhattUra: kanakAhvayaH / kapitthastu dadhiphalo nAlikerastu lAGgalI // AmAko varSA takaH krakacacchadaH / kovidAre yugapatraH zallakI tu gajapriyA / / vaMza veNurya va phalastvaci sArastRNadhvajaH / maskaraH zataparvA ca svanavAnsa tu kIcakaH // tukAkSIrI vaMzakSIrI tvakkSIrI vaMzarocanA / pUge kramukagUvAkau tasyodvegaM / punaH phalam // 1154 tAmbUlavallI tAmbUlI nAgaparyAyavalayapi / tumbyalAbU, kRSNalA tu guJjA drAkSA tu gostanI // 1155 mRdvIkA hArahUrA ca gokSurastu trikaNTakaH / zvadaMSTrA sthalazRGgATo girikarNyaparAjitA // 1156 vyAghrI nirdigdhikA kaNTakArikA syAdathAmRtA / vatsAdanI guDUcI ca vizAlA tvindravAruNI 1157 uzIraM vIraNImUle hrIvere vAlakaM jalam / prapunnAstveDagajo dadrunazcakramardakaH // ladvAyAM mahArajanaM kusumbhaM kamalottaram / lodhre tu gAlavo roghratitvazAvaramArjanAH 0 // mRNAlinI puTakinI nalinI paGkajinyapi / kamalaM nalinaM padmamaravindaM kuzezayam // paraM zatasahasrAbhyAM patraM rAjIvapuSkare / visaprasUnaM nAMlIkaM tAmarasaM mahotpalam || tajjalAtsarasaH paGkAtpare ruDuhajanmajAH / puNDarIkaM sitAmbhojamatha raktasaroruhe // raktotpalaM kokanadaM kairaviNyAM kumudvatI / utpalaM syAtkuvalayaM kuvelaM kuvalaM kuvam // zvete tu tatra kumudaM kairavaM gardabhAhvayam | nIle tu syAdindIvaraM halakaM raktasaMdhyake || 1164 'saugandhikaM tu kahAraM bIjakozo virATakaH / karNikA padmanAlaM tu mRNAlaM tantulaM bisam / / 1165kiMjalkaM kesaraM saMvartikA tu syAnnavaM dalam / karahATaH ziphA ca syAtkande salilajanmanAm || 1966 utpalAnAM tu zAlUkaM nIlyAM zaivAlazevale / zevAlaM zaivalaM zepAla jailAcchUkanIlike / / 1167 dhAnyaM tu sasyaM sItyaM ca vrIhiH stambakarizca tat / AzuH syAtpATalo vrIhirgarbhapAkI tu SaSThikaH / / zAlayaH kalamAdyAH syuH kalamastu kalAmakaH / lohito raktazAliH syAnmahAzAliH sugandhikaH 1169 1158 1159 1160 1161 1162 1163 1. vAzA ca 2. aTarUSo'pi 3. priyAlo'pi 4. nAryaGgo'pi 5. vibhedakospi 6. tApicchospi. 7. javApi 8. ruTprabhRtayo jalAdibhyo'nuyanti, yaugikatvAt - vArijasarasIruhAdayaH 9. kumudinyapi. 10. kumut api 11. jalazabdasya zUkAdinAnvayaH. For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / yavo hayapriyastIkSNazUkastokmastvasau harit / maGgalyako masUraH syAtkalAyastu satInakaH // 1170 hareNuH khaNDikazcAtha caNako hrimnthkH|| mASastu madano nandI vRSyo bIjavaro balI // 1171 mudgastu praghano lobhyo valATo harito harit / pIte'sminvasukhaNDIrapravelajayazAradAH // 1172 kRSNe pravaravAsantaharimanyajazimbikAH / vanamudde tuvarakanigUDhakakulInakAH // 1173 khaNDI ca rAjamudne tu makuSTakamayuSThako / godhUme sumano valle niSpAvaH sitazimbikaH // 1174 kulatthastu kAlavRntastAmravRntA kulasthikA / ADhakI tuvarI varNA syAtkulmASastu yaavkH||1175 nIvArastu vanavrIhiH zAmAkazyAmako samau / kaGgustu kaGgunI kvaGguH priyaGguH pItataNDulA / / 1176 sA kRSNA madhukA raktA zaudhikA muzaTI sitaa| pItA mAdhavyathodAlaH kodravaH korduusskH||1177 cInakastu kAkakaoNryavanAlastu yo'nalaH / jUrNAhayo devadhAnyaM jonnAlA bIjapuSpikA // 1178 zaNaM bhaGgA mAtulAnI syAdumA tu kSumAtasI / gavedhukA gavedhuH syAjjatilo'raNyajastilaH // 1179 SaNDatile tilapiJjastilapejo'tha sarSapaH / kadambakastantubho'tha siddhArthaH zvetasarSapaH // 1180 mASAdayaH zamIdhAnyaM zUkadhAnyaM yavAdayaH / syAtsasyazUkaM kiMzAruH kaiNizaM ssyshiirsskm||1181 stambastu guccho dhAnyAdernAlaM kANDo'phalastu saH / palaH palAlo dhAnyatvaktuSo buse kaDaMgaraH // dhAnyamAvasitaM riddhaM tatpUtaM nirvasIkRtam / mUlapatrakarIrAgraphalakANDAvirUDhakAH // 1183 vakpuSpaM kavakaM zAkaM dazadhA zikaM ca tat / taNDulIyastaNDulero meghanAdo'lpamAriSaH // 1184 vimbI raktaphalA pIlupI syAttuNDikerikA / jIvantI jIvanI jIvA jIvanIyA mdhusrvaa||1185 vAstukaM tu kSArapatraM pAlaGkayAM madhusUdanI / rasono lasuno'riSTo mlecchakando mahauSadham // 1186 mahAkando rasono'nyo gRJjano dIrghapatrakaH / bhRGgarAjo bhRGgarajo mArkavaH kezaraJjanaH // 1187 kAkamAcI vAyasI syAtkArivellaH kaThillakaH / kUSmANDakastu karkAruH kozAtakI paTolikA1188 cirbhaTI karkaTI vAlukyervArukhapusI ca sA / arzonnaH sUraNaH kandaH zRGgaverakamArdakam // 1189 karkoTakaH kilAsannastiktapatraH sugandhakaH / mUlakaM tu hariparNa sekima hastidantakam // 1190 tRNaM naDAdi nIvArAdi ca zaSpaM tu tannavam / saugandhikaM devajagdhaM pauraM kattRNarohiSe // 1191 darbhaH kuzaH kutho barhiH pavitramatha tejanaH / gundro muJjaH zaro dUrvA vanantA zataparvikA // 1192 haritAlI ruhA poTagalastu dhamano naDaH / kuruvindo meghanAmA mustA gundrA tu sottamA // 1193 valvajA ulapo'thekSuH syAdrasAlo'sipatrakaH / bhedAH kAntArapuNDAdyAstasya mUlaM tu moraTam // 1194 kAzastviSIkA ghAsastu yavasaM tRNamarjunam / viSaH zveDo rasastIkSNaM garalo'tha hailaahlH||1195 vatsanAbhaH kAlakuTo brahmaputraH pradIpanaH / saurASTikaH zaulkikeyaH kAkolo dArado'pi c||1196 ahicchatro meSazRGgakuSTavAlakanandanAH / kairATako haimavato markaTaH karavIrakaH // 1197 sarSapo mUlako gaurAIkaH saktukakardamau / aGkollasAraH kAliGgaH zRGgiko madhusikthakaH // 1198 indro lAGgaliko visphuliGgapiGgalagautamAH / mustako dAlavazceti sthAvarA viSajAtayaH // 1199 kuraNTyAdyA agrabIjA mUlajAstUtpalAdayaH / parvayo'naya ikSvAdyAH skandhajAH sllkiimukhaaH||1200 zAlyAdayo vIjaruhAH saMmUrchajAstRNAdayaH / syurvanaspatikAyasya SaDete mUlajAtayaH // 1201 iti vnsptikaayH| AAAAAmandakin 1. sAtIno'pi. 2. kanizamapi. 3, hAlAhalaH, hAlahalaH api. For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 tiryakANDaH / nIlaGguH kRmirantarjaH kSudraH kITo bahirbhavaH / pUlakAstUmaye'pi syuH kIkasA kRmayo'NavaH // 1202 kASThakITo ghuNo gaNDUpadaH kiMculakaH kusUH / bhUlatA gaNDUpadI tu zilyasrapA jalaukasaH // 1203 jalAlokA jalUkA ca jalaukA jalasarpiNI / muktAsphoTAbdhimaNDUkI zuktiH kambustu vArijaH // trirekhaH SoDazAvartaH zaGkho'tha kSudrakambavaH / zaGkhanakAH kSullakAzca zambUkAstrambumAtrajAH // 1205 kapardastu hiraNyaH syAtpaNAsthikavarATakau / durnAmA tu dIrghakozI pipIlakastu pIlakaH // 1206 pipIlikA tu hInAGgI brAhmaNI sthUlazISikA / ghRtalI piGgakapizAthopajihvopadehikA // 1207 kacyupadIkA likSA tu rikSA yUkA ca SaTpadI / gopAlikA mahAbhIrugomayotthA tu gardabhI // 1208 matkuNastu kolakuNa udaMzaH kiTibhotkuNau / indragopastvagnirajo vairATastitibho'gnikaH // 1209 UrNanAbhastantuvAyo jAliko jAlakArakaH / kRmirmarkaTako lUtAlAlAsrAvoSTapAca sH|| 1210 karNajalaukA tu karNakITA zatapadI ca sA / vRzciko druNa AlyAliralaM tatpucchakaNTakaH // 1211 bhramaro madhukaddhaGgazcaJcarIkaH zilImukhaH / indindiro'lI rolambo dvirepho'sya SaDaGgyaH // 1212 bhojyaM tu puSpamadhunI khadyoto jyotiriGgaNaH / pataGgaH zalabhaH kSudrA saraghA madhumakSikA // 1213 mAkSikAdi madhu kSaudraM madhUcchiSTaM tu sikthakam / varvaNA makSikA nIlA puttikA tu pataGgikA1214 vanamakSikA tu daMzo daMzI tajjAtiralpikA / tailATI varaTA gandholI syAcIrI tu ciirukaa||1215 jhillIkA jhillikA varSakarI bhRGgArikA ca saa| pazustiyaGcarihiMsre'sminvyAlaH zvApado'pi ca1212 hastI mataGgajagajadvipakaryanekapA mAtaGgavAraNamahAmRgasAmayonayaH / / stambaramadviradasindhuranAgadantino dantAvala: karaTikuJjarakumbhipIlavaH // 1217 ibhaH kareNurgo'sya strI dhenukA vazApi ca / bhadro mandro mRgo mizrazcatasro gajajAtayaH // 1218, kAle'pyajAtadantazca svalpAGgazcApi matkuNaH / paJcavarSo gajo bAlaH syAtpoto dazavArSikaH // 1219 viko viMzativarSaH syAtkalabhastriMzadabdakaH / yUdhanAtho yUthapatimatte prabhinnagajitau // 1220 madotkaTe madakalaH samAvudvAntanirmadau / sajjitaH kalpitastiryagghAtI pariNato gajaH // 1221 vyAlo duSTagajo gambhIravedyavamatAGkuzaH / rAjabAhyastUpabAhyaH saMnAhyaH samarocitaH // 1222 udagradannISAdanto bahUnAM ghaTanA ghaTA / mado dAnaM pravRttizca vamathuH karazIkaraH // 1223 hastinAsA karaH zuNDA hasto'syAgraM tu puSkaram / aGguliH karNikA dantau viSANau skandha Asanam karNamUlaM cUlikA syAdISikA bakSikUTakam / apAGgadezo niryANaM gaNDastu karaTaH kaTaH // 1225 avagraho lalATaM syAdArakSaH kumbhayoradhaH / kumbhau tu zirasaH piNDau kumbhayorantaraM viduH // 1226 vAtakumbhastu tasyAdho vAhitthaM tu tato'pyadhaH / vAhitthAdhaH pratimAnaM pucchamUlaM tu pecakaH // 12279 dantabhAgaH purobhAgaH pakSabhAgastu pArzvakaH / pUrvastu jaGghAdidezo gAtraM syAtpazcimo'parA // 1228 bindujAlaM punaH padmaM zRGkhalo nigaDo'ndukaH / hijIrazca pAdapAzo vAristu gajabandhabhUH // 1229? tripadI gAtrayorbandha ekasminnavare'pi ca / totraM veNukamAlAnaM bandhastambho'GkuzaH zRNiH // 1230 apaSThaM baGkuzasyAgraM yAtamaGkuzavAraNam / niSAdinAM pAdakarma yataM vItaM tu tahayam // 1231 1. kiMculuko'pi. 2. krimirapi. 3. druto'pi. 4. ikArAnto nakArAnto vA. 5. tena ghaTpadaH, SaDaMhiH, SaTcaraNaH, ityAdayaH. 6. tena puSpaliTa , puSpaMdhayaH, madhuvrataH, madhuliT, madhupaH, iti siddham. 7. UpavAhyo'pi. 8. avarApi. 9. nigalo'pi. For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 48 abhidhAna saMgraha: - 6 abhidhAnacintAmaNiH / 1236 1237 1238 1239 kakSyA dRSyA varatrA syAtkaNThabandhaH kalApakaH / ghoTakasturagastArkSyasturaMgo'zvasturaMgamaH || 1232 gandharvo'rvA saptivItI vAho vAjI hayo hariH / vaDavAzvA prasUrvAmI kizoro'lpavayA hyH|| 1233 javAdhikastu javano rathyo voDhA rathasya yaH | AjAneyaH kulInaH syAttattadezAstu saindhavA || 1234 vanAyujAH pArazIkAH kAmbojA bAlhikAdayaH / vinItastu sAdhuvAhI durvinItastu zukalaH / / 1235 kazyaH kazArho hRdvAvartI zrIvRkSakI hayaH / paJcabhadrastu hRtpRSThamukhapArzveSu puSpitaH // pucchoraH khura ke zAsyaiH sitaiH syAdaSTamaGgalaH / zvete tu karkakokAhaukhoGgAhaH zvetapiGgale // pIyUSavarNe serAhaH pIte tu hariyo haye / kRSNavarNe tu khuGgAhaH kiyAho lohito hayaH // AnIlastu nIlakosr triyUhaH kapilo hayaH / vollAhastvayameva syApANDukesarabAladhiH || urAhastu manAkpANDuH kRSNajaGgho bhavedyadi / surUhako gardabhAbho vorukhAnastu pATalaH // 1240 kulAhastu manApItaH kRSNaH syAdyadi jAnuni / ukanAhaH pItaraktacchAyaH sa eva tu kvacita 1241 kRSNaraktacchaviH proktaH zoNaH kokanadacchaviH / haritaH pItaharitacchAyaH sa eva hAlakaH / / 1242 paGgulaH sitakAcAbho halAhazcitrito hayaH / yayurazvo'zvamedhIya: prothamazvasya nAsikA || 1243 madhyaM kazyaM nigAlastu galloddezaH khurAH zaphAH / atha pucchaM bAlahasto lAGgUlaM lUma vAladhiH 1244 apAvRttaparAvRttaluThitAni tu vetei / dhoritaM valgitaM plutyuttejitotteritAni ca // 1245 gatayaH paJca dhArAkhyAsturaMgANAM kramAdimAH / tatra dhauritakaM dhaurya dhoraNaM dhoritaM ca tat / / 12462 babhrukaGgazikhikoDagativadvalgitaM punaH / agrakAyasamullAsAtkuJcitAsyaM natatrikam // 1247 1248 1253 1254 1255 1253 taM tu laGghanaM pakSimRgagatyanuhArakam / uttejitaM recitaM syAnmadhyavegena yA gatiH // utteritamupakaNThamAskanditakamityapi / utplutyotplutya gamanaM kopAdivAkhilaiH padaiH // 1249 AzvIno'dhvA sa yo'zvena dinenaikena gamyate / kavI khalInaM kavikA kaviyaM mukhayantraNam || 1250 pAGgI paTTe tu talikA talasArakam / dAmAJcanaM pAdapAzaH prakSaraprakharau samau // 1251 'carmadaNDe kazA razmau vailgAvakSepaNI kuzA / paryANaM tu palyayanaM vItaM phalgu hayadvipam' / / 1252 vesaro'zvataro vegasarazcAdha kramelakaH / kulanAzaH zizunAmA zalo bholirmarupriyaH // meyo mahAGgo vAsanto dvikakuddurgalaGghanaH / bhUtanna uSTro dAzero ravaNaH kaNTakAsanaH || dIrghagrIvaH kelikIrNaH karabhastu trihAyaNaH / sa tu zRGkhalako dArumayaiH syAtpAdabandhanaiH // gardabhastu ciramehI vAyo rAsabhaH kharaH / cakrIvAJzaGkukarNo'tha RSabho vRSabho vRSaH || vADaveyaH saurabheyo bhadraH zakarazAkarau / ukSAnavAnkakudmAngaurbalIvardazva zAMkaraH // ukSA tu jAto jAtokSaH skandhakaH skandhavAhakaH / mahokSaH syAdukSataro vRddhAkSastu jaradbhavaH 1258 SaNDhatocita ArSabhyaH kUTo bhaviSANakaH / idUrogopatiH SaNDho gIvRSo madako halaH / 1259 vatsaH zakRtkaristarNo damyavatsatarau samau / nasyoto nastitaH SaSTavAT tu syAdyugapArzvagaH || 1260 yugAdInAM tu voDhAro yugyaMprAsaGgayazAkaTAH / sa tu sarvadhurINaH syAtsarvo vahati yo dhuram // 1261 ekadhurINaikadhurAvubhAvekadhurAvahe / dhurINadhuryadhaureyadhaureyakadhuraMdharAH // dhUrva'tha galirduSTavRSaH zakto'pyadhUrvahaH / sthaiaurISpRSTayaH pRSThavAhyo dvidanSodviSadau / 1263 vahaH skandhoM'sakUTaM tu kakudaM naicikaM ziraH / viSANaM kUNikA zRGgaM sAsnA tu galakambala: 1264 1. valgavAge api 2. mayurityeke. 3. itvara ityeke. 1257 1262 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 tirykaannddH| gauH saurabheyI mAheyI mAhA surabhirarjunI / usAcyA rohiNI sRGgiNyanaDDAhyanaDuASA // 1265 tampA nilimpikA tambA sA tu varNairanekadhA / praSThauhI garbhiNI vandhyA vazA vehaDaSopagA // 1266 avatokA sravadgI vRSAkrAntA tu saMdhinI / prauDhavatsA baSkayiNI dhenustu navasUtikA // 1267 pareSTurbahusUtiH syAdRSTiH sakRtprasUtikA / prajane kAlyopasaryA sukhadohyA tu suvratA // 1268 duHkhadohyA tu karaTA bahudugdhA tu vaJjalA / droNadugdhA droNadughA pInonnI pIvarastanI // 1269 pItadugdhA tu dhenuSyA saMsthitA dugdhabandhakaiH / naicikI tUttamA goSu paliknI bAlagarbhiNI // 1270 samAMsamInA tu sA yA prativarSa prajAyate / syAdacaNDI tu sukarA vatsakAmA tu vatsalA // 1271 catusrAyaNI byekAddhAyanyekAdivarSikA / ApInamUdho goviT tu gomayaM bhUmilepanam // 1272 tatra zuSka tu gogranthiH karISachagaNe api|| gavAM sarvaM gavyaM vraje gokulaM godhanaM dhanam // 1273 . prajane syAdupasaraH kIla: puSpalakaH zivaH / bandhanaM dAma saMdAnaM pazurajjustu dAmanI // 1274 ajaH syAcchagala chAga chago bastaH stabhaH pazuH / ajA tu cchAgikA maJjA sarvabhakSA galastanI / / yavAjo varkaro'vau tu meSorNAyuhaDoraNAH / urabhro meNDhako vRSNireDako romazo huDuH // 1276 saMphAlaH zRGgiNo bheDo meSI tu kurarI rujA / jAlakinyavilA veNyatheDikaH shishuvaahkH||1277 pRSTazRGgo vanAjaH syAdavidugdhe tvaveH param / soDhaM dUsaM marIsaM ca kukkuro vakravAladhiH // 1278 asthibhumbheSaNaH sArameyaH kauleyakaH zunaH / zuniH zvAno gRhamRgaH kurkuro rAtrijAgaraH // 1279 rasanAli taparAH kIlazAyivraNAndukAH / zAlAvRko mRgadaMzaH zvAlarkastu sa rogitaH // 1280 vizvakadrustu kuzalo mRgavye saramA zunI / viT caraH zUkaro grAmye mahiSo yamavAhanaH // 1281 rajaskhalo vAharipurjulAyaH sairibho mahaH / dhIraskandhaH kRSNazRGgo jaranto daMzabhIrukaH // 1282 raktAkSaH kAsaro haMsakAlItanayalAliko / araNyaje'smingavalaH siMhaH kaNThIravo hariH // 1283 haryakSaH kesarIbhAriH paJcAsyo nakharAyudhaH / mahAnAdaH paJcazikhaH pArIndraH patyarI mRgAt // 1284 zvetapiGgo'pyatha vyAghro dvIpI zArdUlacitrako / citrakAyaH puNDarIkastarakSustu mRgAdanaH // 1285 zarabhaH kuJjarArAtirutpAdako'STapAdapi / gavayaH syAdvanagavo gosadRkSo'zvavAraNaH // 1286 khaDgI vAdhrINasaH khaDgo gaNDako'tha kiraH kiriH / bhUdAraH sUkaraH kolo varAhaHkroDapotriNau 1287 ghoNI ghaSTiH stabdharomA daMSTI kiTyAsyalAGgalau / AkhanikaH ziromarmA sthUlanAso bhuprjH||1288 bhAllUkabhAlUkaAcchabhallabhallukabhallukAH / sRgAlo jambukaH pheruH pheraNDa: pheravaH zivA // 1289 ghoravAzI bhUrimAyo gomAyugadhUrtakaH / hUravo bharujaH kroSTA zivAbhede'lpake kikhiH // 1290 pRthau gRNDibalopAko kokastvIhAmRgo vRkaH / araNyazvA markaTastu kapiH kIzaH plavaMgamaH // 1291 plavaMgaH plavagaH zAkhAmRgo harirvalImukhaH / vanaukA vAnaro'thAsau golAGgalo'sitAnanaH // 1292 mRgaH kuraGgaH sAraGgo vAtAyuhariNAvapi / mRgabhedA rurunyaGkuraGgokarNazambarAH // 1293 camUrucInacamarAH samaraiNaryarauhiSAH / kadalI kandalI kRSNasAraH pRSatarohitau // 1294 dakSiNermA tu sa mRgo vyAdhairyo dakSiNe kSataH / vAtapramItimRgaH zazastu mRdulomakaH // 1295 // zUliko lomakarNo'tha zalye zalalazalyako / zvAvicca tacchalAkAyAM zalalaM zalamityapi // 1296 1. tena avimarIsamityantA bodhyA:. 2. bhaSako'pi. 3. tena ratakIlaH, ratazAyI, ratatraNaH, ratAndukaH. 4. mRgazabdaH patyaribhyAM saMbadhyate. 5. aSTApado'pi. For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 abhidhAna saMgraha: - 6 abhidhAnacintAmaNiH / 1300 atar feraritaritarau duSTatatsute / gaudheyo'nyatra musalI godhikAgolike gRhAt || 1297 mANikyA bhittikA pallI kuDyamatsyo gRholikA / syAdaJjanAdhikA hAlinyaJjanikA halAhalaH 1298 sthUlAJjanAdhikAyAM tu brAhmaNI raktapucchakA / kRkalAsastu saraTaH pretisUryaH zayAnakaH // 1299 mUSiko mUSako vajradazanaH khanakondurau | undururvRSa Akhuzca sUcyAsyo vRSalocane || chuchundarIgandhamUSyAM girikA bAlamUSikA / biDAla oturmArjAro hIkuzca vRSadaMzakaH // 1301 jAhako gAtrasaMkocI maNDalI nakulaH punaH / piGgalaH sarpahA babhruH sarpo'hiH pavanAzanaH // 1302 bhogI bhujaMgabhujagAvarago dvijihvavyAlA bhujaMgamamarIsRpadIrghajihvAH / kAkodaro viSadharaH phaNabhRtpradA kukarNa kuNDalibilezaya dandazUkAH || darvIkaraH kaJcukicakrigUDhapAtpannagA jihmagalelihAnau / ' kumbhInasAzIviSadIrghapRSThAH syAdrAjasarpastu bhujaMgabhojI || 1311 1304 cakramaNDalyajagaraH pArIndro vAhasaH zayuH / alagardo jalavyAlaH samau rAjilaDuNDubhau / / 1305 bhavettilitso gonAso gonaso ghoNaso'pi ca / kukuTAhiH kukuTAbho varNena ca raveNa ca // 1306 nAgAH punaH kAdraveyAsteSAM bhogAvatI purI / zeSo nAgAdhipo'nanto dvisahasrAkSa AlukaH || 1207 sa ca zyAmo'thavA zuklaH sitapaGkajalAJchanaH / vAsukistu sarparAjaH zveto niilsrojvaan||1308 takSakastu lohitAGgaH svastikAGkitamastakaH / mahApadmastvatizuklo dazavindukamastakaH // 1309 zaGkhastu zveto vibhrANo rekhAmindusitAM gale / kulikorddhacandramaulilAdhUmasamaprabhaH // 1310 atha kambalAzvataradhRtarASTrabalAhakAH / ityAdayo'pare nAgAstattatkulasamudbhavAH // nirmukto muktanirmokaH saviSA nirviSAzca te / nAgAH syuddegviSA lUnaviSAstu vRzcikAdayaH // 1312 yAtrAdayo lomaviSA nakhaviSA narAdayaH / lAlAviSAstu lUtAdyAH kAlAntaraviSAH punaH / / 1313 mUSikAdyA dUSIviSaM tvavIryamoSadhAdibhiH / kRtrimaM tu viSaM cAraM garazcopaviSaM ca tat // 1314 bhogo'hikAyo daMSTrAzIrdarvI bhoga: phaTa: sphaTa: | phaNo'hikoze tu nirvvayanI nirmokakakSukAH // vihago vihaMgamakhagau patago vihaMgaH zakuniH zakuntazakunau vivayaH zakuntAH / nabhasaMgamo vikirapatrarathau vihAyo dvijapakSiviSkirapatatripatatpataGgAH // 1316 pitsannIDANDajogaukAzcakSuzcaJca sRpATikA / troTizca patraM patatraM picchaM vAjastanUruham // 1317 pakSo garucchadazcApi pakSamUlaM tu pakSatiH / praDInoDDInasaMDInaDayanAni nabhogatau // 1318 pezI kozo'NDe kulAyo nIDe kekI tu sarpabhuk / mayUrabarhiNau nIlakaNTho meghasuhRcchikhI // 1319 zuklApAGgo'sya vAkekA picchaM barhe zikhaNDakaH / pracalAkaH kalApaJca mecakazcandrakaH samau // 1320 vanapriyaH parabhRtastAmrAkSaH kokilaH pikaH / kalakaNThaH kAkapuSTaH kAko'riSTaH sakRtprajaH / / 1321 AtmaghoSazcirajIvI ghUkAriH / karaTo dvikaH / ekadRgbalibhugdhvAGkSo maukulirvAyaso'nyabhRt // 1322 vRddhadroNadagdhakRSNaparvatebhyastvasau paraH / vanAzrayazca kAkolo madustu jalavAyasaH // 1323 ghUke nizATaH kAkAriH kauzikolUkapecakAH / divAndho'tha nizAvedI kukkuTazcaraNAyudhaH // 1324 kRkavAkustAmracUDo vivRtAkSaH zikhaNDikaH / haMsAJcakrAGgavAGgamAnasaukaH sitacchadAH || 1325 For Private and Personal Use Only 1303 1. tena gRhagodhikA, gRhagolikA. 2. 'pratisUryazayAnakaH' ityekaM nAmApi 3. ekakuNDalo'pi. 4. nirlayanItyapi. 5. jazabdo nIDenApyanveti 6. tena vRddhakAka ityAdayaH. Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 tirykaannddH| rAjahaMsAstvamI cacacaraNairatilohitaiH / mallikAkSAstu malinairdhArtarASTrAH sitetaraiH // 1326 kAdambAstu kalahaMsAH pakSaiH syaadtidhuusraiH|| vAralA varalA haMsI vAraTA varaTA ca sA // 1327 dAghATaH zatapatraH khaJjarITastu khaJjanaH / sArasastu lakSmaNaH syAtpuSkarAkhyaH kuraMkaraH // 1328 sArasI lakSmaNAtha krukrauJce cASe kiNkiidiviH| cAtakaH stokako vappIhaH sAraGgo nabhombupaH1329 cakravAko rathAGgAhvaH koko dvandvacaro'pi ca / TiTTibhastu kaTukkANa utpAdazayanazca saH // 1330 caTako gRhabalibhukkalaviGkaH kuviGkakaH / tasya yoSittu caTakA ruyapatye caTakA tayoH // 1331 pumapaye cATakairo dAtyUhe kAlakaNTakaH / jalaraGkarjalaraJjo, bake kaho bakoTavat // 1332 balAhakaH syAdvalAko balAkA bisknntthikaa| bhRGgaH kaliGgo dhUmyATaH kaGkastu kmncchdH||1333 lohapRSTo dIrghapAdaH karkaTaH skandhamallakaH / cillaH zakunirAtApI zyenaH patrI zazAdanaH // 1334 dAkSAyyo dUradRggRdhro'thokrozo matsyanAzanaH / kuraraH kIrastu zuko raktapAdaH phlaadnH|| 1335 zArikA tu pItapAdA gorATI gokirATikA / syAcarmacaTakAyAM tu jatukA jinapatrikA // 1336 valgulikA mukhaviSTA paroSNI tailaMpAyikA / karkareTuH kareTutsyAtkaraTuH karkarATukaH // 1337 AtirATiH zarAriH syAtkRkaNakrakarau samau / bhAse zakuntaH koyaSTau zikharI jlkukubhH||1338 pArAvata: kalaravaH kapoto raktalocanaH / jyotsnApriye clcnycckorvisssuuckaaH|| 1339 jIvaMjIvastu gundrAlo viSadarzanamRtyukaH / vyAghrATastu bharadvAjaH plavastu gAtrasaMplavaH // 1340 tittiristu kharakoNo hArItastu mRdaGkuraH / kAraNDavastu marulaH sugRhazcakSusUcikaH // 1341 kumbhakArakukuTastu kukubhaH kuhakasvanaH / pakSiNA yena gRhyante pakSiNo'nye sa dIpakaH // 1342 chekA gRhyAzca te gehAsattA ye mRgpkssinnH| matsyo mInaH pRthuromA jhaSo vaisaarinno'nnddjH||1343 saMghacArI sthirajihva AtmAzI svakulakSayaH / visAraH zakalI zalkI zaMbaro'nimiSastimiH // 1344 sahasradaMSTe vAdAlaH pAThIne citravallikaH / zakule syAtkalako'tha gaDakaH zakulArbhakaH // 1345 ulUpI zizuke proSThI zapharaH zvetakolake / nalamInazcilicimo matsyarAjastu rohitaH // 1346 madgurastu rAjazRGgaH zRGgI tu madgurapriyA / kSudrANDamatsyajAtaM tu potAdhAnaM jalANDakam // 1347 mahAmatsyAstu cIrallitimiMgilagilAdayaH / atha yAdAMsi nakAdyA hiMsakA jalajantavaH // 1348 nakraH kumbhIra AlAsyaH kumbhI mahAmukho'pi ca / tAlujihvaH zaGkhamukho gomukho jalasUkaraH 1349 zizumArastvambakUrma uSNavIryo mahAvasaH / udrastu jalamArjAraH pAnIyanakulo vasI // 1350 prAhe tantustantunAgo'vahAro nAgatantuNau / anye'pi yAdobhedAH syubahavo makarAdayaH // 1351 kulIraH karkaTaH piGgacakSuH pArthodarapriyaH / dvidhAgatiH SoDazAMbhiH kuracillo bahizcaraH // 1352 kacchapaH kamaThaH kUrmaH kroDapAdazcaturgatiH / paJcAGgaguptadauleyau jIvathaH kacchapI dulI // 1353 maNDUke harizAlUraplavabhekaplavaMgamAH / varSAbhUH plavaga: zAlurajihvavyaGgadardurAH // 1354 sthale narAdayo ye tu te jale jalapUrvakAH / aNDajAH pakSisarpAdyAH potajAH kuJjarAdayaH / / 1355 rasajA madyakITAdyA nRgavAdyA jarAyujAH / yUkAdyAH svedajA matsyAdayaH saMmUrcchanodbhavAH // 1356 1. lakSmaNItyapi. 2. kikI, diviH iti dve nAmanI api / kikidivirapi. 3. TITibha ityeke. 4. dAtyoho'pi. 5. vakerukApi. 6. nizATanyapi. 7. cilIcImo'pi. 8. zaGkamukho'pi. 9. varuNapAzo'pi. For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / udbhidaH khaJjanAzvopapAdukA devanArakAH / rasayonaya ityaSTAvudbhidudbhijjamudbhidam // 1357 ityAcAryahemacandraviracitAyAmabhidhAnacintAmaNau nAmamAlAyAM tiryakANDazcaturthaH // 4 // syurnArakAstu paretapretayAtyAtivAhikAH / AjUviSTiryAtanA tu kAraNA tIvradevanA // narakastu nArakaH syAnnirayo durgatizca saH / ghanodadhidhanavAtatanuvAtanabhaHsthitAH // 1359 rtnshrkraavaalukaapngkdhuumtmHprbhaaH| mahAtamaHprabhA cetyadhodho narakabhUmayaH // 1360 kramAtpRthutarAH saptAtha triMzatpaJcaviMzatiH / paJca paJcadaza trINi lakSANyUnaM ca paJcabhiH // 1361 lakSaM paJcaiva narakAvAsAH sImantakAdayaH / etAsu syuH krameNAtha pAtAlaM vaDavAmukham // 1362 balivezmAdhobhuvanaM nAgaloko rasAtalam / randhaM vilaM niyaMthanaM kuharaM zuSiraM zuSiH // 1363 chidraM ropaM vivaraM ca nimnaM rokaM vapAntaram / gartazvabhrAvaTAgAdhadarAstu vivare bhuvaH // 1364 __ityAcAryahemacandraviracitAyAmabhidhAnacintAmaNau nAmamAlAyAM narakakANDaH paJcamaH // 5 // syAlloko viSTapaM vizvaM bhuvanaM jagatI jagat / jIvAjIvAdhArakSetraM loko'lokastato'nyathA // 1365 kSetrajJa AtmA puruSazcetanaH sa punarbhavI / jIvaH syAdasumAnsatvaM dehebhRjjanyujantavaH // 1366 utpattirjanmajanuSI jananaM janirudbhavaH / jIve'sujIvitaprANA jIvAturjIvanauSadham // 1367 zvAsastu zvasitaM so'ntarmukha ucchAsa AharaH / Ano bahirmukhastu syAnniHzvAsaH pAna etnH||1368 AyurjIvitakAlo'ntaHkaraNaM mAnasaM manaH / hRcceto hRdayaM cittaM svAntaM gUDhapathoccale // 1369 manasaH karma saMkalpaH syAdatho,zarmanirvRtiH / sAtaM saukhyaM sukhaM duHkhaM khasukhaM vedanA vythaa||1370 pIDA bAdhAtirAbhIlaM kRcchaM kaSTaM prasUtijam / AmanasyaM pragADhaM syAdAdhiH syAnmAnasI vythaa||1371 sapatrAkRtiniSpatrAkRtI tvatyantapIDane / bhujjATharAgnijA pIDA vyApAdo drohacintanam // 1372 upajJA jJAnamAdyaM syAcarcA saMkhyA vicAraNA / vAsanA bhAvanA saMskAro'nubhUtAdyavismRtiH // 1373 nirNayo nizcayo'ntaH saMpradhAraNA samarthanam / avidyAhaMmatyajJAne bhrAntirmithyAmatirdhamaH // 1374 saMdehadvAparArekA vicikitsA tu saMzayaH / parabhAgo guNotkarSoM doSe tvAdInavAzravau // 1375 khAdrUpaM lakSaNaM bhAvazcAtmaprakRtirItayaH / sahajo rUpatattvaM ca dharmaH sargo nisargavat // 1376 zIlaM satattvaM saMsiddhiravasthA ta dazA sthitiH / snehaH prItiH prema hArdai dAkSiNyaM tvnukuultaa||1377 vipretisAro'nuzayaH pazcAttApo'nutApazca / avadhAnasamAdhAnapraNidhAnAni tu samAdhau syuH // 1378 dharmaH puNyaM vRSaH zreyaH sukRte niyatau vidhiH / daivaM bhAgyaM bhAgadheyaM diSTaM cAyastu tacchubham // 1379 alakSmInitiH kAlakarNikA syAdathAzubham / duSkRtaM duritaM pApamenaH pApmA ca pAtakam // 1380 kilbiSaM kaluSaM kiNvaM kalmaSaM vRjinaM tamaH / aMhaH kalkamadhaM paGka upAdhirdharmacintanam // 1381 trivargA dharmakAmArthAzcaturvargaH samokSakAH / balatUryAzcaturbhadraM pramAdo'navadhAnatA // 1382 chando'bhiprAya AkRtaM matabhAvAzayA api / hRSIkamakSaM karaNaM srotaH khaM viSayIndriyam // 1383 buddhIndriyaM sparzanAdi pANyAdi tu kriyendriyam / sparzAdayastvindriyArthI viSayA gocarA api // 1384 1. yaugikatvAt-nArakika-nairayika-nArakIyAdayaH. 2. prabhAzabdaH pratyekaM ratAdibhiranvayaH. 3. dantyAdirityeke. 4. jIvo'pi. 5. yaugikatvAt-dehabhAk zarIrItyAdayaH 6. adanto'pi. 7. jIvAturapi. 8. anindriyamapi. 9. vikalpo'pi. 10. zarmamapi. 11. svazabdo rUpAdibhiranveti. 12. vipratIsAro'pi. 11. arthA api. For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 saamaanykaannddH| zIte tuSAra: ziziraH suzImaH zItalo jaDaH / himo'thoSme tigmastIkSNastItrazcaNDaH kharaH paTuH // koSNaH kavoSNaH kaduSNo mandoSNazveSaduSNavat |nisstthurH kaskhaTaH krUraH paruSaH karkazaH khrH||1386 dRDhaH kaThoraH kaTino jaraThaH komalaH punaH / mRdulo mRdusomAlasukumArA akarkazaH // 1387 madhurastu rasajyeSTho gulyaH svaadumdhuulkH|| amlastu pAcano dantazaTho'tha lavaNaM saraH // 1388 sarvaraso'tha kaTuH syAdoSaNo mukhazodhanaH / vakrabhedI tu tikto'thA kaSAyastuvaro rasAH // 1389 gandho janamanohArI surabhirghANatarpaNaH / samAkarSI tu nirhArI sa Amodo viduurgH|| 1390 vimardotthaH parimalo'thAmodI mukhavAsanaH / iSTagandhaH sugandhizca durgandhaH pUtigandhikaH // 1391 Amagandhi tu visra syAdvarNAH zvetAdikA amI / zvetaH zyataH sitaH zuklo hariNo vizadaH shuciH|| avadAtagaurazubhravalakSadhavalArjunAH / pANDuraH pANDaraH pANDurISatpANDustu dhuusrH|| 1393 kApotastu kapotAbhaH pItastu sitaraJjanaH / hAridraH pItalo gauraH piite| nIlaH punarharit // 1394 pAlAzo haritastAlakAbho raktastu rohitaH / mAJjiSTo lohitaH zoNaH zvetaraktastu pATalaH / / 1395 aruNo bAlasaMdhyAbhaH pItaraktastu piJjaraH / kapila: piGgalaH zyAvaH pizaGgaH kapizo hriH||1396 babhruH kadruH kaDArazca piGge kRSNastu mecakaH / syAdrAmaH zyAmalaH zyAmaH kAlo nIlo'sitaH shitiH|| raktazyAme punadhUmradhUmalAvatha karburaH / kirmIra etaH zabalazcitrakalmASacitralAH // 1398 zabdo ninAdo nirghoSaH svAno dhvAnaH svaro dhvaniH / nirhAdo ninado hAdo nisvAno nisvanaH svnH|| ravo nAdaH svanirghoSa: saMvyAGbhyo rAva AravaH / kaNanaM nikkaNaH kvANo nikkANazca kaNo raNaH // SaDja RSabhagAndhArA madhyamaH paJcamastathA / dhaivato niSadhaH sapta tatrIkaNThodbhavAH svarAH // 1401 te mandramadhyatArAH syururaHkaNThazirodbhavAH / / ruditaM RnditaM kuSTaM tadapuSTaM tu gahvaram // .. 1402 zabdo guNAnugagotthaH praNAdaH sItkRtaM nRNAm / pardanaM gudaje zabde kardanaM kukSisaMbhave // 1403 kSveDA tu siMhanAdo'tha krandanaM subhaTadhvaniH / kolAhalaH kalakalastumulo vyAkulo ravaH // 1404 marmaro varapatrAderbhUSaNAnAM tu ziJjitam / heSA heSA turaMgANAM gajAnAM garjavRMhite // 1405 visphAro dhanuSAM haMbhArambhe gorjaladasya ca / stanitaM garjitaM garjiH svanitaM rasitAdi ca // 1406 kUjitaM syAdvihaMgAnAM tirazcAM rutavAzite / vRkasya reSaNaM reSA bukanaM bhaSaNaM zunaH // 1407 pIDitAnAM tu kaNitaM maNitaM ratakUjitam / prakANaH prakkaNastavyA mardalasya tu gundalaH // 1408 kSIjanaM tu kIcakAnAM bheryA nAdastu darduraH / tAro'tyuccairdhvanimandro gambhIro madhuraH kalaH // 1409 kAkalI tu kala: sUkSma ekatAlo layAnugaH / kAkurdhvanivikAraH syAtpratizruttu pratidhvaniH // 1410 saMghAte prakaraughavAranikaravyUhAH samUhazcayaH __saMdohaH samudAyarAzivisaratrAtAH kalApo brajaH / kUTaM maNDalacakravAlapaTalastomA gaNaH peTakaM vRndaM cakrakadambake samudayaH puJjotkarau saMhatiH // 1411 samavAyo nikurambaM jAlaM nivahasaMcayau / jAtaM tirazcAM tathaM, saMghasArthau tu dehinAm // 1412 kulaM teSAM sajAtInAM nikAyastu sarmiNAm / vargastu sadRzAM skandho narakuJjaravAjinAm // 1413 1. suSImo'pi. 2. rAvazabda: samAdibhiranveti. 3. garjApi. 4. madro'pi. 5. kAkalirapi. 6. Akaro'pi. For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / grAmo viSayazabdAstrabhUtendriyaguNAdraje | samajastu pazUnAM syAtsamAjastvanyadehinAm // 1414 zukAdInAM gaNe zaukamAyUrataittirAdayaH / bhikSAdebhaikSasAhasragAbhiNayauvatAdayaH // 1415 gotrArthapratyayAntAnAM syuraupagavikAdayaH / ukSAderaukSakaM mAnuSyakaM vArddhakamauSTrakam // 1416 syAdrAjaputrakaM rAjanyakaM rAjakamAjakam / vAtsakaurabhrake kAvacikaM kavacinAmapi // 1417 hAstikaM tu hastinAM syAdApUpikAdyacetasAm / dhenUnAM dhainukaM dhenvantAnAM gaudhenukAdayaH // 1418 kedArakaM kaidArakaM kaidAryamapi tadgaNe / brAhmaNAdebrAhmaNyaM mANavyaM vADavyamityapi // 1419 gaNikAnAM tu gANikyaM kezAnAM kaizyakaizike / azvAnAmAzvamazvIyaM pazUnAM pArzvamapyatha // 1420 vAtUlavAtye vAtAnAM gavyAgotre punargavAm / pAzyAkhalyAdi pAzAdeH khalAdeH khliniinibhaaH||1421 janatA bandhutA grAmatA gajatA sahAyatA / janAdInAM rathAnAM tu syAdrathyA rathakaTyayA // 1422 rAjirlekhA tatI vIthI mAlAlyAvalipaGktayaH / dhoraNIzreNyubhau tu dvau yugalaM dvitayaM dvayam // 1423 yugaM dvaitaM yamaM dvandvaM yugmaM yamalayAmale / pazubhyo goyugaM yugmaparaM SaTve tu SaD gavam / / 1424 parazzatAdyAste yeSAM parA saMkhyA zatAdikAt / prAjyaM prabhUtaM pracuraM bahulaM bahu puSkale // 1425 bhUyiSThaM puruhaM bhUyo bhUryadabhraM puru sphirm|| stokaM kSullaM tucchamalpaM dabhrANutalinAni ca // 1426 tanu kSudraM kRzaM sUkSmaM punaH zlakSNaM ca pelavam / truTau mAtrA lavo lezaH kaNo dvasvaM punarlaghu // 1427 atyalpe'lpiSThamalpIyaH kaNIyo'NIya itypi,| dIrghAyate same tuGgamuccamunnatamuduram // 1428 prAMzUcchitamudagraM ca nyaGnIcaM isvamanthare / kharva kubjaM vAmanaM ca 'vizAlaM tu vizaGkaTam // 1429 pRthUra pRthulaM vyUDhaM vikaTaM vipulaM bRhat / sphAraM variSThaM vistIrNa tataM bahu mhdguruH|| 1430 dairghyamAyAma AnAha Arohastu samucchrayaH / utsedha udayocchAyau pariNAho vizAlatA // 1431 prapaJcAbhogavistAravyAmAH zabde sa vistaraH / samAsastu samAhAraH saMkSepaH saMgraho'pi ca / / 1432 sarva samastamanyUnaM samagraM sakalaM samam / vizvAzeSAkhaNDakRtsnanyakSANi nikhilAkhile // 1433 khaNDe'rdhazakale bhittaM nemazalkadalAni ca / aMzo bhAgazca vaNTaraH syAtpAdastu turIyakaH // 1434 malinaM kaccaraM mlAnaM kazmalaM ca malImasam / pavitraM pAvanaM pUtaM puNyaM medhyamathojjvalam // 1435 vimalaM vizadaM vIbhramavadAtamanAvilam / vizuddhaM zuci cokSaM tu niHzodhyamanavaskaram // 1436 niNiktaM zodhitaM mRSTaM dhautaM kSAlitamityapi / saMmukhInamabhimukhaM parAcInaM parAGmukham // 1437 mukhyaM prakRSTaM pramukhaM prabaha vayaM vareNyaM pravaraM purogam / anuttaraM prAgraharaM pravekaM pradhAnamagresaramuttamAye // 1438 prAmaNyagraNyagrimajAtyAgryAnuttamAnyanavarArdhyavare / / preSTaparArthyaparANi zreyasi tu zreSThasattame puSkalavat // : 1439 syuruttarapade vyAghrapuMgavarSabhakuJjarAH / siMhazArdUlanAgAdyAstallajazca matallikA // 1440 macarcikA prakANDodvau prazasyArthaprakAzakAH / guNopasarjanopAgryANyapradhAne'dharma punaH // 1441 nikRSTamaNakaM ga mavadyaM kANDakutsite / apakRSTaM pratikRSTaM yApyaM repho'vamaM bruvam // 1442 kheTaM pApamapazadaM kupUrva celamarva ca / tadAsecanakaM yasya darzanAdRgna tRpyati // 1443 1. grAmazabdo guNAntairanveti. 2. vigraho'pi. 3. niHzeSamapi. 4. khaNDanamapi. 5. kalmaSamapi. 6. yAvyamapi. 7. repo'pi. For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 sAmAnyakANDaH / 1444 1445 cAru hAri ruciraM manoharaM valgu kAntamabhirAmabandhure | vAmarucya suSamANi zobhanaM maJjumaJjulamanoramANi ca // sAdhuramyamanojJAni pezalaM hRdyasundare / kAmyaM ka kamanIyaM saumyaM ca madhuraM priyam // vyuSTiH phalamasAraM tu phalgu zUnyaM tu riktakam / zunyaM tucchaM vazikaM ca nibiDaM tu nirantaram / / 1446 nivirIsaM ghanaM sAndraM nIrandhaM bahalaM dRDham / gADhamaviralaM cAtha, viralaM tanu pelavam // navaM navInaM sadyaskaM pratyayaM nUnanUtane / navyaM cAbhinave jIrNe purAtanaM ciraMtanam || purANaM pratanaM pratnaM jaranmUrta tu mUrtimat / uccAvacaM naikabhedamatiriktAdhike same || pArzvasamIpaM savidhaM samIpAbhyAzaMsavezAntikasaMnikarSaH / sadezamabhyagrasanIDasaMnidhAnAnyupAntaM nikaTopakaNThe // 1447 1448 1449 - Acharya Shri Kailassagarsuri Gyanmandir 55 1455 1 1456 1457 1458 1459 saMnikRSTasamaryAdAbhyarNAnyAsannasaMnidhI | avyavahite'nantaraM saMsaktamapaTAntaram || nediSThamantikatamaM viprakRSTapare punaH / dUre'tidUre daviSTaM davIyo'tha sanAtanam || zAzvatazvare nityaM dhruvaM stheyastvatisthiram / sthAsnu stheSTaM tatkUTasthaM kAlavyApyekarUpataH // sthAvaraM tu jaGgamAnyajjaGgamaM tu saM caram / carAcaraM jagadiGgaM cariSNuzcAtha caJcalam || taralaM kampanaM kampaM pariplavacalAcale / caTulaM capalaM lolaM calaM pAritavAsthire // RjAvajihmapraguNAvavAgre 'vanatAnate / kuJcitaM natamAviddhaM kuTile va vellite || vRjinaM bhaGguraM bhugnamarAlaM jihmamUrmimat / anuge'nupadAnvakSAnvaJcayekAkyeka ekakaH // ekAttAnAyanasargAprANyaikAgraM ca tadgatam / ananyavRtyaikAyatanagataM cAthAdyamAdimam // paurastyaM prathamaM pUrvamAdirapramathAntimam / jaghanyamantyaM caramamantapAzcAtyapazcime / madhyamaM mAdhyamaM madhyamIyaM mAdhyaMdinaM ca tt| abhyantaramantarAlaM vicAle madhyamAntare // tulyaH samAnaH sadRkSaH sarUpaH sadRzaH samaH / sAdhAraNasadharmANau savarNaH saMnibhaH sadRk // syuruttarapade prakhyaH prakAraH pratimo nibhaH / bhUtarUpopamAH kAzaH saMnIprapratItaH paraH // aupamyamanukAro'nuhAraH sAmyaM tulopamA / kakSopamAnamarcA tu pratarmAyAtanA nidhiH || chAyA chandaH kAyo rUpaM vimbaM mAnakRtI api / sUrmI sthUNAyaH pratimA hariNI syAddhiraNmayI || 1464 pratikUlaM tu vilomamapasavyamapaSThuram / vAmaM prasavyaM pratIpaM pratilomamapaSTu ca // vAmaM zarIre'GgaM savyamapasavyaM tu dakSiNam / avAdhocchRGkhaloddAmA niyantritamanargalam // niraGkuze sphuTe spaSTaM prakAzaM prakaTolbaNe / vyaktaM vartulaM tu vRttaM nistalaM parimaNDalam || bandhuraM tUnnatAnataM sthapuTaM viSamonnatam | anyadanyataradbhinnaM tvamekamitaraca tat // karamba: kabaro mizraH saMpRktaH khacitaH samAH / vividhastu bahuvidho nAnArUpaH pRthagvidhaH || 1469 1460 1461 1462 1463 1465 1468 tvaritaM satvaraM tUrNa zIghraM kSipraM dutaM laghu / capalAvilambite ca jhampA saMpAtapATavam // | anArataM tvaritaM saMsaktaM satatAnize / nityAnavaratAjasrAsaktAzrAntAni saMtatam // sAdhAraNaM tu sAmAnyaM dRDhasaMdhi tu saMhatam / kalilaM gahane saMkIrNe tu saMkulamAkulam // 1472 1470 1471 2 For Private and Personal Use Only 1450 1451 1452 1453 1454 1466 1467 1. ramaNIyamapi 2. laDaho'pi 3 zAzvatikamapi 4 avagaNo'pi 5. ekazabdasya tAnAdibhiranvaya:. 6. madhyaMdinamapi. 7. kAzazabdaH samAdibhyaH paro yojyaH. 8. prateH paratra kRtiparyantA yojyAH 9. nirargalamapi. 10. bahurUpa- pRthagrUpa - nAnAvidhA api. Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / kIrNamAkIrNa ca pUrNe tvAcitaM channapUrite / bharitaM nicitaM vyAptaM pratyAkhyAte nirAkRtam // 1473 pratyAdiSTaM pratikSiptamapaviddhaM nirastavat / parikSipte valayitaM nivRttaM pariveSTitam // 1474 pariskRtaM parItaM ca tyaktaM tUtsRSTamujjhitam / dhUtaM hInaM vidhUtaM ca vinnaM vittaM vicArite // 1475 avakIrNe tvavadhvastaM saMvItaM ruddhamAvRtam / saMvRtaM pihitaM channaM sthagitaM cApavAritam // 1476 antarhitaM tirohitamantardhistvapavAraNam / chadanaM vyavadhAntardhApidhAnasthaganAni ca / / 1477 vyavadhAnaM tirodhAnaM darzitaM tu prakAzitam / AviSkRtaM prakaTitamuccaNDaM vavalambitam // 1478 anAhatamaivAjjJAtaM mAnitaM gaNitaM matam / rIDhavijJAvahelAnyasUkSaNaM cApyanAdare // 1479 unmUlitamAvahitaM syaadutpaattitmuddhRtm|| preDholitaM taralitaM lulitaM preGkitaM dhutam // 1480 calitaM kampitaM dhUtaM vellitAndolite apiH| dolAprekholanaM prekhA phANTaM kRtamayatnataH // 1481 adhaHkSiptaM nyazcitaM syAdUrdhvakSiptamudaJcitam / nunnanuttAstaniSTayUtAnyAviddhaM kSiptamIritam // 1482 same digdhalipte rugNabhugne rUSitaguNDite / gUDhagupte ca muSitamUSite guNitAhate // 1483 syAnnizAtaM zitaM zAtaM nizitaM tejitaM kSNutam / vRtte tu vRttavAvRttau hrItahINau tu ljjite||1484 saMgUDhaH syAtsaMkalite saMyojita upAhite / pakke pariNataM pAke kSIrAjyahaviSAM zRtam // 1485 niSpakaM kathite pluSTapuSTadagdheSitAH samAH / tanUkRte khaSTataSTau viddhe chidritavedhitau // 1486 siddhe nirvRttaniSpannau vilIne vidrtdrutau|| utaM prote syUtamUtamutaM ca tantusaMtate // 1487 pATitaM dAritaM bhinne vidaraH sphuTanaM bhidA / aGgIkRtaM pratijJAtamUrIkRtorarIkRte // 1488 saMzrutamabhyupagatamurarIkRtamAzrutam / / saMgIrNa pratizrutaM ca chinne lUnaM chitaM ditam // 1489 cheditaM khaNDitaM vRNaM kRttaM prAptaM tu bhAvitam / labdhamAsAditaM bhUtaM 'patite galitaM cytm||1490 srastaM bhraSTaM skannapanne saMzitaM tu sunishcitm|| mRgitaM mAgitAnviSTAnveSitAni gaveSite // 1491 timite stimitaklinnasAAAktAH samunnavat / prasthApitaM pratiziSTaM pratihatapreSite api // 1492 khyAte pratItaprajJAtavittaprathitavizrutAH / tapte saMtApito dUno dhUpAyitazca dhUpitaH // 1493 zIne styAnamupanatastUpasanna upasthitaH / nirvAtastu gate vAte nirvANaH pAvakAdiSu // 1494 pravRddhamedhitaM prauDhaM vismitAntargate same / udvAntamudgate gUnaM hanne mIDhaM tu mUtrite // 1495 viditaM budhitaM buddha jJAtaM sitagate avAt / manitaM pratipannaM ca syanne rINaM trutaM snutam // 1496 gaptagopAyitatrAtAvitatrANAni rakSite / karma kriyA vidhA hetuzUnyA vAsyA vilakSaNam // 1497 kArmaNaM mUlakarmAtha saMvananaM vazakriyA / pratibandhe pratiSTambhaH syAdAsyA vAsanA sthitiH||1498 parasparaM syAdanyonyamitaretaramityapi / AvezATopau saMrambhe nivezo racanA sthitau // 1499 nirbandho'bhinivezaH syAtpravezo'ntarvigAhanam / gatau vIGkhA vihAreryAparisarpaparikramAH // 1500 vrajyATATyA paryaTanaM caryA vIryA pathasthitiH / vyatyAsastu viparyAso vaiparItyaM viparyayaH // 1501 vyatyaye'tha sphAtivRddhau prINane'vanatarpaNau / paritrANaM tu paryAptihastadhAraNamityapi // 1502 praNatiH praNipAto'nunaye'tha zayane kramAt / vizaya upazAyazca paryAyo'nukramaH krame // 1503 paripATyAnupUAtRdatipAtastvatikramaH / upAtyayaH paryayazca samau saMbAdhasaMkaTau // 1504 1. avazabdasya jJAtAdibhiranvayaH. 2. avamAnanAvagaNane api. 3. asUkSaNamapi. 4. Andolanamapi. 5. coditamapi. 6. vittamapi. 7. avazabdAtsitagate bodhye. 8. aTATApi, aTyApi. For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 sAmAnyakANDaH / 1505 1506 1507 1508 1509 1 kAmaM prakAmaM paryAptaM nikAmeSThe yathepsitam / atyarthe gADhamudgADhaM vADhaM tIvraM bhRzaM dRDham // atimAtrAtimaryAdanitAntotkarSanirbharAH / bharaikAntAtivelAtizayA jRmbhA tu jRmbhaNam // AliGganaM pariSvaGgaH saMzleSa upagUhanam / aGkapAlI parIrambhaH koDIkRtirathotsave || mahaH kSaNoddhavoddharSA melake saGgasaGgamau / anugraho'bhyupapattiH samau nirodhanigrahau || vighne'ntarAyapratyUhavyavAyAH samaye kSaNaH / velA vArAvavasaraH prastAvaH prakramAntaram // abhyAdAnamupoddhAta ArambhaH proSataH kramaH / pratyutkramaH prayogaH syAdArohaNaM tvabhikramaH || 1510 Akrame'dhikramakrAntI vyutkramastUtkramAkramau / vipralambho viprayogo viyogo virahaH samAH 1511 AbhA rADhA vibhUSA zrIrabhikhyAkAntivibhramAH / lakSmIzchAyA ca zobhAyAM suSamA sAtizAyinI 1612 saMstavaH syAtparicaya AkArastviGga iGgitam / nimitte kAraNaM heturbIjaM yonirnibandhanam // 1513 nidAnamatha kArya syAdarthaH kRtyaM prayojanam / niSThAnirvahaNe tulye pravAho gamanaM bahiH || 1514 jAtiH sAmAnyaM vyaktistu vizeSaH pRthagAtmikA / tiryaksAciH saMharSastu spardhAdrohatvapakriyA 1515 vandhye moghAphalamudhA antargaDurnirarthakam / saMsthAnaM saMnivezaH syAdarthasyApagame vyayaH // 1516 saMmUrcchanaM tvabhivyAptirbheSo bhraMzo yathocitAt / abhAvo nAze saMkrAmasaMkramau durgasaMcare // 1517 nIvAkastu prayAmaH syAdavekSA pratijAgaraH / samau visrambhavizvAsau pariNAmastu vikriyA / / 1518 1 cakrAvarto bhramo bhrAntirbhUmighUrNizca cUrNane / vipralambho visaMvAdo vilambhastvatisarjanam // 1519 upalambhastvanubhavaH pratilambhastu lambhanam / niyoge vidhisaMpreSau viniyogo'rpaNaM phale // 1520 lavo'bhilAvo lavanaM niSpAvaH pavanaM pavaH / niSThevaSTIvanaSTataSThevanAni tu bhUtkRte // nivRttiH syAduparamo vyapopAbhyaH parA retiH / vidhUnanaM vidhuvanaM riGkhaNaM skhalanaM same // 1522 rakSNastrANe ho grAhe vyadho vedhe kSaye kSiyA / spharaNaM sphuraNe jyAnijIrNAvatha varo vRtau // 1523 samuccayaH samAhAro'pahArApacayau samau / pratyAhAra upAdAnaM buddhizaktistu niSkramaH // 1524 ityAdayaH kriyAzabdA lakSyA dhAtuSu lakSaNam / athAvyayAni vakSyante svaH svarge bhU rasAtale // 1525 yat farer vyanadyAvAbhUmyostu rodasI / upariSTAduparyUrdhvaM syAdadhastAdadho'pyavAk / / 1526 varjane vantareNa hirugnAnA pRthagvinA / sAkaM sattA samaM sArdhamamA saha kRtaM valam // 1527 bhavatvastu ca kiM tulyAH pretyAmutra bhavAntare / tUSNIM tUSNIkAM joSaM ca maunaM diSTayA tu saMmade || 1528 paritaH sarvato viSvaksamantAcca samantataH / puraH purastAtpurato'grataH prAyastu bhUmani // sAMpratamadhunedAnIM saMpratyetarhyathAJjasA / drAkkhAgaraM jhaTityAzu maGkSvahnAya ca satvaram // sadA sanAnizaM zazvadbhUyo'bhIkSNaM punaH punaH / asakRnmuhuH sAyaM tu dinAnte divase divA || 1531 sahasaikapade sadyo'kasmAtsapadi tatkSaNe / cirAya cirarAtrAya cirasya ca cirAciram || cireNa dIrghakAlArthe kadAcijjAtu karhicit / doSA naktamuSA rAtrau prage prAtaraharmukhe // tiryagarthe tiraH sAci niSphale tu vRthA sudhA / mRSA midhyAnRte'bhyarNe samayA nikaSA hiruk // zaM sukhe balavatsuSThu kimutAtIva nirbhare / prAkpurA prathame saMvadvarSe parasparaM mithaH // uSA nizAnte'lpe kiMcinmanAgISacca kiMcana / Aho utAho kimuta vitarke kiM kimUta ca || 1536 itiha syAtsaMpradAye hetau yattadyatastataH / saMbodhane'Gga bhoH pAT pyAT hai hai haMho're re'pi ca / / 1537 1521 1529 1530 1535 1. kramazabda: propAbhyAM paro yojyaH 2. ratizabdaH vyAdibhiranveti . Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 57 1532 1533 1534 Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-6 abhidhAnacintAmaNiH / zrauSaTvauSaTvaSaTsvAhA svadhA devahavirhatau / rahasyupAMzu madhye'ntarantareNAntare'ntarA // 1538 prAdurAviH prakAze syAdabhAve va na no nahi / haThe prasahyamA mAsma varaNe'stamadarzane // 1539 akAmAnugatau kAmaM syAdomAM paramaM mate / kaccidiSTapariprazne'vazyaM nUnaM ca nizcaye // 1540 bahirbahirbhave hyaH syAdatIte'hni zva eSyati / nIcairalpe mahatyuJcaiH sattve'sti duSTu nindane / / 1541 nanuca syAdvirodhoktau pakSAntare tu cedyadi / zanairmande'vare tvagroiSoktAvaM natau namaH // 1542 ityAcAryahemacandraviracitAyAmabhidhAnacintAmaNo nAmamAlAyAM sAmAnyakANDaH SaSTaH // 6 // iti zrIhemacandrAcAryaviracito'bhidhAnacintAmaNiH samAptaH / For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // shriiH|| abhidhaansNgrhH| zrIhemacandrAcAryaviracitaH abhidhAnacintAmaNipariziSTaH / nirvANe syAcchItIbhAvaH zAnti zcintyamantikaH / ziSye chAtrobhadre bhavyaM kAmyaM sukRtasUnRte // ? ityAcAryahemacandraviracite'bhidhAnacintAmaNipariziSTe devAdhidevakANDaH prathamaH // 1 // phalodayo merupRSThaM vAsavAvAsasairiko / didivirdIdividyuzca divaM ca svargavAcakAH // ... 2 nilimpAH kAmarUpAzca sAdhyAH zobhAzcirAyuSaH / pUjitA martyamahitAH subAlA vAyubhAH surAH // 3. dvAdazArkA vasavo'STau vizvedevAstrayodaza / SaTtriMzattuSitAzcaiva, SaSTirAbhAsvarA api || SaTtriMzadadhike mAhArAjikAzca zate ubhe / ruMdrA ekAdazaikonapaJcAzadvAyavo'pi ca // 5 caturdaza tu vaikuNThAH suzarmANaH punardaza / sAdhyAzca dvAdazetyAdyA vijJeyA gaNadevatAH // sUrye vAjI lokabandhurbhAnemirbhAnukesaraH / sahasrAGko divApuSTaH kAlabhRdrAtrinAzanaH // papIH sadAgatiH pItuH sAMvatsararathaH kapiH / dRzAnaH puSkaro brahmA bahurUpazca karNasUH / / vedodayaH khatilakaH pratyUSANDaM surAvRtaH / lokaprakAzanaH pItho jagaddIpo'mbutaskaraH // 9 aruNe vipulaskandho mahAsArathirAzmanaH / candrastu mAstaporAjau zubhAMzuH zvetavAhanaH // 10 jarNaH sRpro rAjarAjo yajataH kRttikAbhavaH / yakSarADauSadhIgarbhastapasaH zayato budhaH // 11 syandaH khasindhuH sindhUtthaH zraviSTAramaNastapA / AkAzacamasaH pItuH kleduH parvariciklidau // 12 parijvA yuvano nemizvandiraH sneharekabhUH / bhaume vyomolmukaikAGgau gI:patistu mahAmatiH // 13 prakhyAH pracakSAH vAgvAggmI gauro dIdivigIrathau / zukre bhRguH zanau paGguH zrutakarmA mahAgrahaH // 14 zrutazravo'nujaH kAlo brahmaNyazca yamaH sthiraH / krUrAtmA cAtha rAhau syAduparAga upaplavaH // 15 ketAvUkaco jyotIrathagrahAzrayo dhruve / agastye vindhyakUTaH syAdakSiNAzAratirmuniH // 16 satyAgnirvAruNiH kAthistapanaH klsiisutH|| vyuSTe nishaatyy(nt)gosrgau| nizA cakrabhedinI // 17 niSadvarI nizIthyA niT ghorA vAsarakanyakA / zatAkSI rAkSasI yAmyA ghRtArcistAmasI tamiH / / 18 zArvarIkSaNinInattApaizAcIvAsurA uzA / dinAtyayaH pradoSe syAhAnte vRtro rajovalam // 19 1. 'pUjilAH' kha. 2. 'vayunAH' kha. 3. 'bhadrAH' kha. 4. 'yakSarAjo' kha. 5. 'stathA' kha. 6. 'snedurekabhUH' kha, 7. 'gIpatiH' kha.8. 'nizi' kha. 9. 'umA' kha. For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-7 abhidhAnacintAmaNipariziSTaH / rAtrirAgo nIlapaGko dinANDaM dinakesaraH / khaparAgo nizAvarma viyatidigambaraH // 20 pakSaH kRSNaH sito dvedhA kRSNo nishaaiyo'prH| zuklo dinAdvayaH pUrvo mAse varSAMzako bhvet||21 varSakozo dinamala: phAlgunAlastu phaalgune|| caitre mauhanikaH kAmasakhazca phAlgunAnujaH // 22 vaizAkhe tUtsaro, jyeSThamAse tu kharakomalaH / jyeSThAmUlIya iti c| kArtike sairikaumudau|| 23 himAgamastu hemante, vasante pikavAndhavaH / puSpasAdhAraNazcApi grISme tUSmAyaNo mataH // 24 Akhorapadmau varSe tu RtuvRttiyugAMzakaH / kAlagranthirmAsamalaH saMvatsarvartuzAradau // vatsa idvatsara iDAvatsaraH paravANivat / nakSatravartmani punargrahaneminabhoTavI / / chAyApathazcA meghe tu vyomadhUmo nabhodhvajaH / gaDayitnurgadeyitnurvArmasirvArivAhanaH // khatamAlo'pyathAsAre dhArAsaMpAta ityapi / karake'mbudhano meghakapho meghAsthi mikSikA // vIjodakaM toyaDimbho varSAvIjamirAvaram / yathottaretarApAcI tathApAcItarottarA // 29 indre tu khidiro nerI yastriMzapatirjayaH / gaurAvaskandI bandIko varANo devadundubhiH // 30 kiNAlAtazca harimAnyAmanemirasanmahAH / zApI vimihiro vajradakSiNo vayuno'pi ca // 31 syAtpaulomyAM tu zakrANI cArurAvA zatAvarI / mahendrANI paripUrNasahasracandravatyapi // 1.4 32 jayante yAgasaMtAno vRSaNazvo harerhaye / mAtalau hayaMkaSaH syAdairAvaNe madAmbaraH // 33 sadAdAno bhadrareNuH pure tvaindre sudarzanam / nAsikyayostu nAsatyadasrau pravaravAhanau // 34 gadAntakau yajJavAhI yame tu yamunAprajaH / mahAsatyaH purANAnta: kAlakUTo'tha rAkSase // 35 palapriyaH kaikhAputraH karvaro naraviSvaNaH / Aziro hanuSaH zaGkurviSuro jalalohitaH // udvaraH stabdhasaMbhAro raktagrIvaH pravAhikaH / saMdhyAbalo rAtribalastrizirAH samitIpadaH // .. 27 varuNe tu pratIcIzo dundubhyuddAmasaMvRtAH / dhanade nidhanAkSaH syAnmahAsattvaH pramoditaH / / ratnagarbha uttarAzAdhipatiH satyasaMgaraH / dhanakeli: suprasannaH parividdho'lakA punaH // vasuprabhA vsusaaraa| zaMkare nandivardhanaH / bahurUpaH suprasAdo mihirANo'parAjitaH // kaTIko guhya gururbhaganetrAntakaH kharuH / pariNAho dazabAhuH subhago'NvekalocanaH // gopAlo varavRddho'hiparyaGkaH pAMsucandanaH / kUTakRnmandaramaNirnavazaktirmahaoNmbakaH // koNavAdI zailadhanvA vizAlAkSo'kSatasvanaH / unmattaveSaH zavaraH sitAGgo dharmavAhanaH // mahAkAnto vahninetraH strIdehA? nRveSTanaH / mahAnAdo narAdhAro bharireko dazottamaH / / "yauTI yauTIGgo'rdhakUTaH samiro dhUmrayoginau / ulando yataH kAlo jaTAdharadazAvyayau // 45 saMdhyAnATI rerihANaH zaGkuzca kapilAJjanaH / jagahorirdhakAlo dizAMpriyatamo'talaH // 46 jagatsraSTA kaTATakaH kaTaprUhIrahRtkarAH / gautamI kauzikI kRSNA tAmasI bAbhravI jayA // 47 kAlarAtrimahAmAyA bhrAmarI yAdavI varA / bahidhvajA zUladharA paramabrahmacAriNI // 48 amoghA vindhyanilayA SaSTI kAntAravAsinI / jAGgulI badarIvAsA varadA kRSNapiGgalA // 49 1. 'divAlayaH' kha. 2. 'saira' kha. 3. 'nabhovaTI' kha. 4. 'nabhadhvajaH' ka. 5. 'gardayitnu' ka. 6. 'puJjikA' kha. 7. 'jIvodakam' kha. 8. 'bAya' ka-kha. 9. 'zapIvi' kha. 10. 'viyuno' kha. 11. 'yajJavahau' kha. 12. 'khaSAputraH' kha. 13. 'vidhuraH' kha. 14. 'mekalocana:' ka. 15. 'mahAvukaH' kha. 16. 'joTI joTiko' kha. 17. 'yajataH' kha. 18. 'ardhakalo' kha. 36 For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 devkaannddH| haSadvatIndrabhaginI pragalbhA revatI tathA / mahAvidyA sinIvAlI raktadanyekapATalA // ekaparNA bahubhujA nandaputrI mahAjayA / bhadrakAlI mahAkAlI yoginI gaNanAyikA // 51 hAsA bhImA prakUSmANDI gadinI vAruNI himA / anantA vijayA kSemA mAnastokA kuhAvatI // 52 cAraNA ca pitRgaNA skandamAtA ghanAJjanI / gAndharvI karvarI gArgI sAvitrI brahmacAriNI // 53 koTizrIrmandarAvAsA kezI malayavAsinI / kAlAyanI vizAlAkSI kirAtI gokulodbhavA // 54 ekAnasI nArAyaNI zailA zAkaMbharIzvarI / prakIrNakezI kuNDA ca nIlavastrogracAriNI // 55 aSTAdazabhujA pautrI zivadUtI yamasvasA / sunandA vikacA lambA jayantI nakulAkulA // 56 vilaGkA nandinI nandA nandayantI niraJjanA / kAlaMjarI zatamukhI vikarAlI karAlikA // 57 virajAH puralA jArI bahuputrI kulezvarI / kaiTabhI kAladamanI dardurA kuladevatA // 58 raudrI kundrA mahAraudrI kAlaMgamA mahAnizA / baladevasvasA putrI hIrI kSemaMkarI prabhA // 59 mArI haimavatI cApi golA shikhrvaasinii|| cAmuNDAyAM mahAcaNDI caNDamuNDAyathAkhuge // 60 pRznigarbhaH prabhizRGgo dvizarIrastridhAtukaH / hastimallo viSANAntaH skande tu karavIrakaH // 61 siddhaseno vaijayanto bAlacaryo digambaraH / bhRGgI tu carmI brahmA tu kSetrajJaH puruSaH sanat // 62 nArAyaNe tIrthapAdaH puNyazloko valiMdamaH / urukramorugAyau ca tamonnaH zravaNo'pi ca // 63 udArathilatAparNaH samudraH pAMsujAlikaH / caturgraho navavyUho navazaktiH paMgaNDajit // 64 dvAdazamUlaH zatako dazAvatAra ekahak / hiraNyakezaH somo'histridhAmA trikakutripAt // 65 mAnaMjaraH parAviddhaH pRznigarbho'parAjitaH / hiraNyanAbhaH zrIgarbho vRSotsAhaH sahasrajit / / UrdhvakarmA yajJadharo dharmanemirasaMyutaH / puruSo yoganidrAluH khaNDAsyaH zalakAjitau // kAlakuNTho varArohaH zrIkaro vAyuvAhanaH / vardhamAnazcaturdaSTro nRsiMhavapuravyayaH / / kapilo bhadrakapilaH suSeNaH samitiMjayaH / RtudhAmA vAsubhadro bahurUpo mahAkramaH // 69 vidhAtAdhAra ekAGgo vRSAkSaH suvRSo'kSajaH / rantidevaH sindhuvRSo jitamanyurvRkodaraH // bahuzRGgo ratnabAhuH puSpahAso mahAtapAH / lokanAbhaH sUkSmanAbho dharmanAbhaH parAkramaH // padmahAso mahAhaMsaH padmagarbhaH surottamaH / zatavIro mahAmAyo brahmanAbhaH sarIsRpaH // 72 vRndAko'dhomukho dhanvI sudhanvA vizvabhuksthiraH / zatAnandazcairuzcApi yavanAripramardanaH // 73 yajJanemirlohitAkSa ekapAhipadaH kapiH / ekazRGgo yamakIla AsandaH zivakIrtanaH // 74 zadrurvazaH zrIvarAhaH sadAyogI suyAmunaH / balabhadre tu bhadrAGgaH phAlo guptavaro balI // .. 75 pralApI bhadracalanaH pauraH zeSAhinAmabhRt / lakSmyAM tu bharbharI viSNuzaktiH kSIrAbdhimAnuSI // 76 kAme tu yauvanodbhedaH zikhimRtyurmahotsavaH / zamAntakaH sarvadhanvI rA~garajjupravartakaH // 77 manodAhI mathanazca garuDastu viSApahaH / pakSisiMho mahApakSo mahAvego vizAlakaH // 78 unnatIzaH zvamukhasUH zilAnIho'hibhukca sH|| vuddhe tu bhagavAnyogI budho vijJAnadezanaH // 79 mahAsattvo lokanAtho bodhirahansunizcitaH / guNAbdhirvigatadvandvo vacane syAttu jalpitam // 80 1. 'gaNDinI' kha. 2. 'kirAmI' kha. 3. 'ekAmasA' kha. 4. 'sumandA' kha. 5. 'mandinI mandA mandayantI' kha. 6. 'cikasalA' kha. 7. 'karavArakaH' kha. 8. 'ghaDaGgajit' kha. 9. 'RtadhAnA' kha. 10. 'vRSodaraH' ka. 11. 'saruthApi' kha. 12. 'yavanAri:' kha. 13. 'adakSanemiH' kha. 14. 'rAgarajja: prakarSaka:' kha. 15. 'ulUtIzaH' kha. For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 81 abhidhAna saMgraha: - 7 abhidhAnacintAmaNipariziSTaH / lapitoditabhaNitAbhidhAnagaditAni ca / hUtau hakArakArau ca caNDAlAnAM tu vallakI // kANDavINA kuvINA ca DakkArI kiMnarI tathA / sArikA khuDaNI cAtha dardare kalasImukhaH || 82 sUtrakoNo DamarukaM samau paNavarkikaNau / zRGgavAdye zRGgamukhaM huDukastAlamardalaH // kAhalA tu kuhAlA syAccaiNDako lAhalA ca sA / saMvezapratibodhArthI dragaDakAvubhau | devatArcanatUrye tu dhUmalo valirityapi / kSullakaM mRtayAtrAyAM maGgale priyavAdikA // raNodya vardhatUro vAdyabhedAstathApare / DiNDimo jharjharo mastimilA kirikiJcikA / TaiTTarI veyA kalApUrAdayo'pi ca / bhayaMkare tu DamaramAbhIlaM bhAsuraM tathA // phulakaM moho vIkSyo lotastu dRgjale / nidrAyAM tAmasI supte suSvApaH sukhasuptikA // 88 AkAragUhane cAvakaTikAvakuThArikA / gRhajAlikAtha sUtradhAre syAddIrghadarzakaH // pUjye bhairaTako bhaTTaH prayojyaH pUjyanAmataH // 89 90 ityAcAryahemacandraviracite'bhidhAnacintAmaNipariziSTe devakANDo dvitIyaH // 2 // Acharya Shri Kailassagarsuri Gyanmandir chekAlacchekilau cheke/kAhalo'sphuTabhASiNi / mUke jaDakaDo mUrkhe khaneDo nAmavarjitaH / / paratantre vazAyattAvadhIno'pyatha durgate / kSudro hInazca dInaca bhATistu gaNikAbhRtau // // * For Private and Personal Use Only 83 84 85 86 62 91 92 94 95 tu cakSudraprakhalau khale / core tu coraDo rAtricaro yAcyA tu bhikSaNA || 93 abhiSastirmArgaNA ca bubhukSAyAM kSudhAkSudhau / bhaktamaNDe tu prasrAvaprasravAcchodanAsavAH // apUpe pArizAlo'tha karambo dadhisaktuSu / iNDerikA tu vaTikA zaSkulI vardhaloTikA // parpaTAstu marmarAlA ghRtANDI tu ghRtauSaNI / samitA khaNDAjyakRtau modako laDDukaJca saH // elAmaricAdiyutaH sa punaH siMhakesaraH / lAjeSu bharuDodbhUSarkhedikAparivArakAH / / dugdhe yogyaM baoNlasAtmyaM jIvanIyaM rasottamam / saraM gavyaM madhujyeSThaM dhAroSNaM tu payo'mRtam // 98 zrImaGgata kaTurasAyaNe / arzoghnaM paramarasa: kulmASAbhiSute punaH // 96 97 99 100 jagala gRhAmbu madhurA cAtha syAtkustumbururallukA / / marice tu dvAravRttaM marIcaM valitaM tathA // pippalyAmoSeNA zauNDI capalA tIkSNataNDulA / U~SaNA taNDulafalA kAlA ca kRSNataNDulA // 101 jIre jIraNajaraNau hiGgau tu bhUtanAzanam | agUDhagandhamatyugraM / lipsau lAlasalampaTau // 102 lolo lipsA tu dhanAyA rucirIpsA ca kAmanA / pUjA tvapacitirathA cipiTo namranAsike // 103 paGgulastu pIThasarpI kilItastvalpavarSmaNi / sarve hrasvo'neDamUkastvandhe nyujastvadhomukhe pitte palAgniH palalajvaraH syAdagnirecakaH / kaphe siMhAnakaH kheTaH syAtkUkude tu kUpadaH // pAramito'tha kAyasthaH karaNo'kSarajIvini / kSame samartho'laMbhUSNuH pAdAtapadagau samau // jAmbUlamAlikodvA/ varayAtrA tu daundubhI / gopAlI varNake zAntiyAtrA varanimantraNe // syAdindrANImahe helirUlulurmaGgaladhvaniH / syAttu svastyayanaM pUrNakalase maGgalAhnikam // zAntike maGgalasnAnaM vAripallavavAriNA / hastalepe tu karaNaM hastabandhe tu pIDanam // 1141 204 105 106 107 108 109 1. 'RkiNau' kha. 2. 'candra' kha. 3. 'kSuNNakam' ka. 4. 'luJcikA' kha. 5. 'DhaDDUrI' kha. 6. 'vIkSa: ' kha. 7. 'bhaTaraka' iti pratibhAti 'bhaTTAraka' iti kha. pustake pATha : 8 'dInazca nIcazca' kha. 9. 'astu' ka. 10. 'ardhamoTikA' kha. 11 ' dhRtotpraNI' kha. 12 'khaTikA' ka 13 'balasAtmyam' ka 14 'USaNA' ka. 15 'uSaNA' kha 16 'jIreNa' ka. 17 'kirAtaH ' ka. Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 mrtykaannddH| tacchede samayabhraMzo dhUlibhakte tu vArtikam / kulaTAyAM tu duHzRGgI bandhudA kalakaNikA // 110 dharSaNI lAJchanI khaNDazIlA madananAlikA / trilocanA manohArI pAliH sshmshruyossiti|| 111 zramaNAyAM bhikSuNI syAdvezyAyAM tu khagAlikA / vAravANiH kAmalekhA kssudraa| ceTyAM gnnerukaa||112 vaDavA kumbhadAsI ca. puDhe tu kuladhArakaH / sadAyAdo dvitIyazca putryAM dhIdA samadhukA // 113 dehasaMcAriNI cApyapatye sNtaansNttii| naptA tu duhituH putre syAtkaniSThe tu knysH|| 114 jyeSThabhaginyAM tu vIrabhavantI syAttu narmaNi / sukhotsavo rAgaraso vinodo'pi kilo'pi c||215 vappo janitro retodhAstAte: jAnI tu mAtari / dehe sinaM prajanukazcatuHzAkhaM SaDaGgakam // 6- 116 vyAdhisthAnaM ca dehaikadeze gAtraM kace punaH / vRjino vellitAmo'sro dhammille maulijuuttkau-|| 117 karparI tu kabaryA syAtpralobhyo vizade kce| mukhe daintAlayaM syonaM ghanaM caraM dhanottamam // 118 karNaprAntastu dhArA syAtkarNamUlaM tu zIlakam / akSNi rUpagraho devadIpo nAsA tu gandhahRt // 119 nasA gandhavahA nasyA nAsikyaM gndhnaalikaa| oSThe tu dazanocchiSTo rasAlepI ca vAgdalam 120 zmazruNi vyaJjanaM koTo dante mukhakhuraH kharuH / dAlujihvA tu rasikA rasnA ca rasamAtRkA / / 121 rasA kAkurlalanA cA vakradalaM tu tAluni / avaTau tu ziraHpIThaM kaphaNau ranipRSTakam // 122 bApabAhusaMdhizca haste bhujadalaH salaH / atha vyAme viyAmaH syAdvAhucAparatanUtalaH // 123 hRdyasahaM marmavaraM guNAdhiSTAnakaM trasam / stanau tu dharaNAvagre tayoH pipplmeckau|| 124 jaThare maluko romalatAdhAro'tha klomani / syAttANDyaM klapuSa klommth| nAbhau pu~tArikA // 125 zirAmUlaM kaTIkUpau tUcaliGgau ratAvuke / zizne tu laGgulaM zaGku laangglN| zephazephasI // 126 rakte tu shodhykiilaale| mAMse tUdvaH samAraTam / lepanaM ca romaNi tu tvagmalaM vaalputrkH|| 127 kUpajo mAMsaniryAsaH paritrANamatha snasA / tatrInakhArunAvAnaH saMdhibandhanamityapi // 128 agarau pravaraM zRGgaM zIrSakaM mRdulaM laghu // varadrumaH paramadaH prakaraM gandhadAru ca // 2 129 candane punarekAGgaM bhadrazrIH phalakItyapi / jAtIphale somanasaM puTakaM madazauNDakam // 130 kozaphalaM kuGkume tu karaTaM vAsanIyakam / priyaGgu pItakAberaM ghoraM puSparajo varam // 131 kusumbhaM ca javApuSpaM kusumAntaM ca gauravam / vRkSadhUpe tu zrIveSTo ddhikssiirghRtaadvyH|| 132 racanAyAM parispandaH pratiyatno'tha kuNDale / karNAdoM mekhalA tu lAlinI kaTimAlikA // 133 atha kiGkiNyAM dhardharI vidyA vidyaamnnistthaa|| nUpure tu pAdazIlI mandIraM pAdanAlikA // 134 pAdAGgulIyake pAdapAlikA pAdakIlikA / vastre nivasanaM vastraM satraM karpaTamityapi // 135 dazAsu vastrapezyo'tha himavAtApahAMzuke / dvikhaNDako varakazca ckrvrtinydhiishvrH|| 136 arjune vijayazcitrayodhI citraanggsuudnH|| yogI dhanvI kRSNapakSo nandighoSastu tadrathaH // 137 pranthikastu sahadevo nakulastantipAlakaH / mAdreyAvimau kaunteyA bhiimaarjunyudhisstthiraaH|| 138 dvaye'pi pANDaveyAH syuH pANDavAH pANDavAyanAH / rAjacchatre nRpalakSma camaraH syAttu caamre|| 139 syAnyAyadraSTari stheyo dvAHsthe dvAHsthitidarzakaH / kSudropakaraNAnAM syAdadhyakSaH pArikarmikaH // 140 1. 'zinaM' kha. 2. 'staH' kha. 3. 'dantAlayastere' kha. 4. 'varaM' kha. 5. 'zIlakaH' kha. 6. 'tanUnalaH' kha. 7. 'marmacaram' ka. 8. 'punArikA' kha. 9. 'kSirAmUlaM' ka. 10. 'prakAraM' ka. 11. 'alaMkArazekharazca' iti pustadvaye'pyadhikamupalabhyate. 12 'dvAHsthitadarzaka:' kha. For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-7 abhidhAnacintAmaNipariziSTaH / purAdhyakSe koTTapatiH pauriko dANDapAzikaH / vedhyaM nimittaM bANe tu lakSyahA mrmbhednH|| 141 vIrazca vIrazaGkuzva kdmbo'pytrknnttkH|| nArAco lohanAlo'strasAyako'sistu sAyakaH // 142 zrIgarbho vijayaH zAstA vyavahAraH prajAkaraH / dharmapracAro dhArAGgo dhArAdharakarAlikau // 143 candrabhAsazca zastro'thA kSuryastrI kozazAyikA / patraM ca dhenukA patrapAle tu hulamAtRkA // 144 kuTTantI patraphalAtha zaktiH kAsUrmahAphalA / aSTatAlAyatA sA ca paTTisastu khuropamaH // 145 lohadaNDastIkSNadhAro duHsphoTArAphalau smau|| cakraM tu valayaprAyamarasaMcitamityapi // 146 zataghnI tu catustAlA lohakaNTakasaMcitA / ayaHkaNTakasaMchannAzatanne ca mahAzilA // 147 "bhuSuNDI syAhArumayI vRttaayHkiilsNcitaa| kaNayo lohamAtro'tha cirikA tu hulAgrakA // 148 varAhakarNako'nvarthaH phelapatrAgrake hulam / munayo'strazekharaM ca, zarAbhyAsa upAsanam // 149 jiSNau tu vijayI jaitrH| syAcchRgAlI tu viplave / karamadhye saumya tIrthamatha syAnniyame tpH||150 satyavatyAM gandhavatI matsyodaryatha vakraye / bhATako'thAsAkSiNi syAnmadhyasthaH praashniko'pyth|| 151 kUTasAkSI mRSAsAkSI sUcI syAdRSTasAkSiNi / pAdukAyAM pAdarathI pAdajaGguH padatvarA // 152 pAdavIthI ca pezI ca pAdapIThI padAyatA / nApite grAmaNIbhaNDivAhakSaurikabhANDikAH // 153 ___ityAcAryahemacandraviracite'bhidhAnacintAmaNipariziSTe martyakANDastRtIyaH // 3 // atha pRthvI mahAkAntA kSAntA mervadrikarNikA / gotrakIlA ghanazreNI madhyalokA jagadvahA // 154 dehinI kelinI maulimhaasthlymbrsthlii| girau prapAtI kuTTAra urvaGgaH kNdraakrH|| 155 kailAse dhanadAvAso harAdrihimavadvasaH / mlyshcndngiriH| syAlohe dhInadhIvare // 156 tAne pavitraM kAMsyaM ca sIsake tu mahAvalam / cInapiSTaM samelUkaM kRSNaM ca trapubandhakam // 157 puNi zvetarUpyaM syAtsarTa salavaNaM rjH|| parAsaM madhukaM jyeSTaM dhanaM ca mukhabhUSaNam // 158 rajate trApuSaM vaGgajIvanaM vasu bhIrukam / svabhraM saumyaM ca zodhyaM ca rUpaM bhIru javIyasam // 159 suvarNe lobhanaM zukraM tArajIvanamaujasam / dAkSAyaNaM raktavarNa zrImatkumbhaM zilodbhavam // 160 vaiNavaM tu karNikAracchAyaM veNutaTIbhavam // 161 iti pRthviikaayH| jale divyamirA sevyaM kRpITaM ghRtamaGkuraH / viSaM pippalapAtAlamalilAni ca kambalam // 162 pAvanaM SaDrasaM cApi pallUraM tu sitaM payaH / kiTTimaM tadatikSAraM zAlUkaM paGkagandhikam // 163 andhaM tu kaluSaM toyamatisvacchaM tu kAcimam // samudre tu mahAkaccho dAgdo dharaNIplavaH // 164 mahIprAvAra urvaGgastimikozo mahAzayaH / muraMdarA tu muralA suravelA tu nandinI / / carmaNvatI rantinadI saMbhedaH sindhusaMgamaH / nIkA tu sAraNau iti jalakAyaH / __ agnau camirdIpraH samantabhuk // 166 parparIkaH pavirghAsiH pRthurghagharirAziraH / juhurANaH pRdAkuzca juSAkurhavano haviH // 167 1. 'vArazca' kha. 2. 'kalapatrAtrake' kha.3. 'samolUkam' kha.4. 'zvabhraM' kha. 5. 'sAdhya' kha. 6. 'malinAni' ka. 7. 'vamiH' kha. 8. 'karparIkaH' kha. 9. 'ghasurirAziraH' ka. 10. 'kuSAkuH' kha. For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 tirykaannddH| 16 ghRtAcirnAciketazca praSTo vazcatiraJcatiH / bhujirbharathapIthau ca svaniH pavanavAhanaH // itygnikaayH| vAyau surAlayaH prANaH saMbhRto jalabhUSaNaH / zucirvahAlo neghaTaH pazcimottaradikpatiH // 169 aGkatiH kSipaNurmarko dhvajapraharaNazcalaH / zItalo jalakAntAro meghAriH sRmaro'pi ca // 170 iti vAyukAyaH / vRkSe tvArohakaH skandhI sImiko haritacchadaH / UrjanturvahnibhUzca iti vanaspatikAyaH / syAttu zvetaH kaparda ke // 171 khadyote tu kITamaNijyotirmAlI tamomaNiH / pagado nimeSadyut dhvAntacitro'thA kuJjare // 172 pecakI puSkarI padmI pecila: sUcikAdharaH / vilolajihvo'ntaHsvedo mahAkAyo mahAmadaH // 173 zUrpakarNo jalAkAko jaTI ca SaSTihAyanaH / asuro dIrghapavanaH zuNDAlaH kpiritypi|| 174 vazAyAM vAzitA karNadhAriNI gaNikApi ca / azve tu kramaNaH kuNDI prothI heSI prkiirnnkH||175 pAkala: parula: kiNvI kuTara: siMhavikramaH / mASAzI kesarI haMso mudgabhuggUMDhabhojanaH // 176 vAsudevaH zAlihotro lakSmIputro marudrathaH / cAmaryakazo'pi syAdavAyAM punararvatI // 177 mallikAkSaH sitairnetraiH syAdvAjIndrAyudho'sitaiH / kakudI kakudAvarto nirmuSkavindravRddhika // 178 zuni krodhI rasApAyI zivAriH sUcako ruruH / vanaMtapaH svajAtidvikRtajJo bhallahazca saH / / 179 dIrghanAdaH purogAmI syAdindramahakAmukaH / maNDalaH kapilo grAmamRgazcendramaho'pi ca // 180 mahiSe kaluSaH piGgaH kaTAho gadgadasvaraH / heramvaH skandhazRGgazcA siMhe tu syAtpalaMkaSaH // 181 zaigATo vanarAjazca nabhaHkAnto gaNezvaraH / zRGgoSNISo raktajihvo vyAdIrNAsyaH sugndhikH||182 sUkare kumukhaH kAmarUpI ca salilapriyaH / talekSaNo vakradaMSTraH paGkakrIDanako'pi ca // .. 183 mRge tvajinayoniH syAdatho bhujagabhogini / ahIraNI dvimukhazca bhavetpakSiNi caJcamAn // 184 kaNThAgniH kIkasamukho lomakI rasanAradaH / vaarngginaaddiicrnnau| mayUre citrapiGgalaH // 185 nRtyapriyaH sthiramadaH khilakhillo garavrataH / mArjArakaNTho maruko meghanAdAnulAsakaH // 186 mayuko bahulagrIvo nagAvAsazca cndrkii| kokile tu madollApI kAkajAto ratodvahaH // 187 madhughoSo madhukaNThaH sudhAkaNThaH kuhramukhaH / ghoSayitnuH poSayitnuH kAmavAlaH kunaalikH|| 188 - kukkuTe tu dIrghanAdazcarmacUDo nakhAyudhaH / mayUracaTakaH zauNDo raNecchuzca kalAdhikaH // 189 AraNI viSkiro bodhirnandIkaH puSTivardhanaH / citravAjo mahAyogI svastiko mnniknntthkH||190 uSAkIlo vizokazca brAjastu grAmakukkuTaH / haMseSu tu marAlAH syuH sArase diirghjaanukH|| 191 gonardo maithunI kAmI zyenAkSo raktamastakaH / gRdhre tu puruSavyAghraH kAmAyuH kUNitekSaNaH // 192 sudarzanaH zakunyAjau. zuke tu priyadarzanaH / shriimaanmedhaatithigrimii| matsye tu jlpippikH|| 193 mUko jalAzayaH zevaH pAThIne mRdupAThakaH // . 194 ityAcAryahemacandraviracite'bhidhAnacintAmaNipariziSTe tiryakANDazcaturthaH // 4 // 1. 'pRSTho' ka. 2. 'laghaMTa:' ka; 'laghaTaH' kha. 3. 'uruH' kha. 4. 'grahabhojanaH' kha, 5. 'mayUko' kha. For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-7 abhidhAnacintAmaNipariziSTaH / atha ratnaprabhA dharmA vaMzAnuzarkarAprabhA / syAdvAlukAprabhA zailA bhavetpaGkaprabhAjanA // dhUmaprabhA punAriSTA mAdhavyA tu tamaHprabhA / mahAtamaHprabhA mAdhavyevaM narakabhUmayaH // ityAcAryahemacandraviracite'bhidhAnacintAmaNipariziSTe nArakakANDaH paJcamaH // 5 // 195 196 AnukUlyArthakaM prAdhvamasAkalye tuciccana / tuhicasmahavai pAdapUraNe pUjane svatI // vad vA yathA tathaivaivaM sAmye'ho hI ca vismaye / syurevaM tu punarvaivetyavadhAraNavAcakAH // 198 UM pRcchAyAmatIte prAk nizcaye'ddhAasAdvayam / ato hetau mahaH pratyArambhe'tha svayamAtmani / / 199 prazaMsane tu suSTu' syAtparazvaH zvaH pare'hani / adyAbAhraSatha pUrve'hItyAdau pUrvedyurAdayaH // 200 samAne hati sadyaH syAtpare tvati paredyavi / ubhayAstUbhayeyuH same yugapadekadA // syAttadAnIM tadA tarhi yadA yadyanyadaikadA / parutparAryeSamo'bde pUrve pUrvatare'tra ca // 202 prakAre'nyathetarathA kathamitthaM yathA tathA / dvidhA dvedhA tridhA tredhA caturdhA dvaidhamAdi ca / / 203 dvivyazcatuHpaJcakRtva ityAdyAvartane kRte / digdezakAle pUrvAdo prAgudakpratyagAdayaH // 204 ityAcAryahemacandraviracite'bhidhAnacintAmaNipariziSTe sAmAnyakANDaH SaSThaH // 6 // iti zrIhemacandrAcAryaviracito'bhidhAnacintAmaNipariziSTaH samAptaH / For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zrIH // abhidhaansNgrhH| zrImadAcAryahemacandraviracitaH anekaarthsNgrhH| dhyAtvArhataH kRtaikArthazabdasaMdohasaMgrahaH / ekasvarAdiSaTkANDyA kurve'nekArthasaMgraham // 1 akArAdikrameNAdAvatra kAdikramo'ntataH / uddezyavacanaM pUrva pazcAdarthaprakAzanam // yatraika eva rUDho'rtho yaugikastatra derzitaH / anekasmiMstu rUDhe'rthe yaugikaM procyate na vA // 3 padAnAM bhaGgato yo'sminnanekArthaH prakAzate / pradarzanIyo naivAsau tasyAnantyaprasaGgataH // 4 ko brahmaNyAtmani ravau mayUre'nau yme'nile|| ke zIrSe'psu sukhe) khaM svaH saMvidi vyomniindriye||5 zUnye bindau sukhe khastu sUrye gaurudake dRzi / svarge dizi pazau razmau vane bhUmAviSau giri // 6 tvagvalkale carmaNi ca nyagnimne niickaayyoH| raMkzobhAkiraNecchAsu, vAgbhAratyAM vcsypi|| 7 jUrAkAzasarasvatyAM pizAcyAM javane'pi c|| jJaH syAdvicakSaNe padmAsane cIndramasAyanau // 8 sadvidyamAne saye ca prazastArcitasAdhuSu / bhaH zukre bhamuDau bhAMzI bhUstu bhUmiriva kSitau // 9 sthAne ca maH punaH zaMbhau mA lakSmyAM vAraNe'vyayam / kiM kSepanindayoH prazna vitarke jyA tu mAtari 10 mAmauryojhurdine vahnau dyaustu svarge vihAyasi / rastIkSNe dahane rAstu suvarNe jalade dhane / / 11 TraiH kAmarUpiNi svarNe dhuuryaanmukhbhaaryoH|| pUH zarIre cai nagare zrIlakSmyAM saralame // 12 veSopakaraNe veSaracanAyAM matau giri / zobhAtrivargasaMpattyoH svaH srave nirjhare'pi ca // 13 vaH pazcimadigIze syAdaupamye punaravyayam / dyauH svarganabhasoH svo jJAtyAtmanoH svaM nije dhane14 dRgdRSTau darzane'dhyakSe viTpraveze nRvaizyayoH / tRT tRSNAvattarSavacca bhavellipsApipAsayoH // 15 tviT zobhAyAM jigISAyAM vyavasAye rucau giri | bhAH prabhAve mayUkhe caHmAstu mAse nizAkare16 ityAcAryahemacandraviracite'nekArthasaMgraha ekasvarakANDaH prathamaH // 1 // arko dubhede sphaTike tAne sarye viaujsi| akaM duHkhAghayoraGko bhUSArUpakalakSmasu // 17 citrAjau nATakAdyaze sthAne nodde'ntikaagsoH|| eko'nyaH kevalaH zreSThaH saMkhyA kalko'ghaviSThayoH ___1. 'natvA harim' kha. 2. 'kramo'trAdau kakArAdi' kha. 3. 'kramastataH' ga. 4. 'uddeza' kha. 5. 'darzyate' kha; 'dRzyate' ga, 6. 'prakAzyate' kha-ga. 7. 'nanta' kha. 8. 'zIrSa'psu ca' kha. 9. 'k' kha. 10. 'cAndramasAyane' kha-ga. 11. itaH param 'tA jaTAyAM ca rAkSasyAM patane durbhagastriyAm' iti .kha-pustake'dhikaH pAThaH. 12. 'druH' ga. 13. 'nagare ca' ka; 'pattane ca' ga. 14. 'drave' ka. 15. 'veSe' ga. 16. 'ca vaupamye' kha. 17. 'draSTari darzane'dhyakSe' ga. 18. 'citrAdau' kha, For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / dambhe pApini kiTTe caH kaGko brAhmaNaliGgini / lohapRSThe yamekarkaH zvetAzve deNe ghaTe // 19 karketane'gnau rAzau cAkAkaH syAtpIThasapiNi / dvIpamAnadrubhedeSu zirovakSAlane dvike|| 20 kAkaM kAkasamUhe syAdratabandhe ca yoSitAm / kAkA tu kAkajaGghAyAM kaakoliikaaknaashyoH||21 kAkodaMbarikAkAkamAcikAraktikAsvaphi kiSkuH prakoSThe haste ca vitastau kutsite'pi ca // 22 koko vRke cakravAke khajUMrIdrumabhedayoH / cheko vidagdhe vizvastamRganIr3ajayorapi // 23 Tako nIlakapitthe'sikoze kope'zmadAraNe / mAnAntare khanitre ca jaGghAyAM TaGkaNe'pi ca // 24 tarko vitarke kAGkhAyAmUhakarmavizeSayoH / / trikA kUpasya nemau syAtrikaM pRSThAdhare traye // 25 tokaM saMtAnasutayodikaH syAtkAkakokayoH / nyaGkuge munau nAkaH svaH khe nAkustu parvate // 26 munivalmIkayoniSkaH karSe hemani tatpale / dInAre sASTasuvarNazate vkssovibhuussnne|| 27 paGko'dhe kardame pAkaH pacane zizudaityayoH / bako rakSobhidi zrIde shivmlliibkottyoH|| 28 bhUkazchidre kAle bheko meghamaNDUkabhIruSu / muSko mokSadrume saGgha taskare mAMsalANDayoH // 29 mUko daityAvAgdIneSu raGkaH kRpnnmllyoH|| rAkA kacchAM, dRSTarajaHkanyAyAM sridntre|| 30 parNendupUrNimAyAM cA rekaH zaGkAvirekayoH / hIne'pi roka keyaNabhede nAvi bilecare // 31 roko'zIlaGkA tu zAkhA zAkinI kulaTA purii| loko vizve jane valkaM zakale tvaciA zalkavat / zako deze rAjabhedeo zaGkA syAtsaMzaye bhye|| zaGkaH patrazirAjAle saMkhyAkIlakazaMbhuSu // 33 yAdo'strabhedayormedrezAko dvIpe nRpe drume / zaktau haritake cApi zuko vyaasjkiiryoH|| 34 rakSo'mAtye zukra aMndhipaNe'ratnuzirISayoH / zulkaM ghaTTAdidAtavye jAmAtuzcApi bandhake // 35 zUko'nukrozakiM zArvoH shoke'bhissvshunggyoH|| zukA hallekhe zlokastu padyabandhe yshsypiH|| 36 zaukaM zukAnAM samUhe strINAM ca krnnaantre| sUkA bANotpalavAtaH stokaH syaancaatkaalpyoH||37 nakhaM punargandhadravye nakhaH karajarSaNDhayoH / nyujaH sAmavizeSasya SaDoMkAryAmatipriye // 38 puGkhaH syAnmaGgalAcAre shraanggshyenyorpiaa| preDhA paryaTana nRtte dolAyAM vAjinAM gatau // 39 mukhamupAye prArambhe zreSThe niHsrnnaasyyoH|| rekhA syAdalpake chadmanyAbhogollekhayorapi // 40 lekho lekhye daivate ca lekhA rAjyAM lipAvapi / vIGkhA tu zakazimbAyAM gatibhede'pi nartane / 41 zaGkhaH kambau nidhibhede syAnnakhyAmalikAsthaniga zAkhA drumAMze vedAMze bhuje pakSAntare'ntike // 42 zikhAgramAtre cUDAyAM kekicUDApradhAnayoH / jvAlAyAM lAGgalikAyAM shiphaashaakhaaghRnnissvpi||| 43 sakhA sahAye mitre ca sukhaM tridivshrmnnoH|| sukhA pracetasaH puryAmanaH syaanngvttrau|| 44 zaile sarIsRpe bhAnAvaGgamantikagAtrayoH / upasarjanabhUte syAdabhyupAyapratIkayoH // 1 'darpaTe' kha. 2. 'vizvaste' ga. 3. 'nIDakayo' ga. 4. 'TaGkane' ga. 5. karmavizeSaH kriyAvizeSaH / upahAsa iti yAvat' ityanekArthakairavAkarakaumudI. 'varmavize' kha; 'tarkavize' ga. 6. 'bhUkaH kAle chidre' ga. 7. 'kole' kha. 8 ''kasmAdRSTa' kha. 9. 'krIyate yena tatkrayaNaM dInArAdi' ityanekArthakairavAkarakaumudI. 'kRpaNa' ga. 10. itaH param 'vaGkaH paryANabhAge syAnnadIbhede ca bhaGgure' iti kha-pustake'dhikaH pAThaH. 11. 'vastre vastrAJcalazirastrayoH' ga. 12. 'zuGgA navodbhinnapallavakozI' ityanekArthakairavAkarakaumudI. 'mudgayoH' kha; 'zRGgayoH' ga. 13. 'zRgAlabakanirayeSvapi / zRketyAyudhabhede'pi' ityanekArthakairavAkarakaumudI. 14. 'tu gandhadravye syAnnakhaH' kha. 15. 'khaNDayoH' kha-ga. 16. 'nRtye ga. 17. 'zeSe' kha. 18. 'jyAyAM' ga. 19. 'ca' kha-ga. 20. 'nidhe de' kha. For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvikharakANDaH | 46 :/47 48 aGgA nIvRdvizeSe syuriGgaH syAdiGgite'dbhute / jJAnajaGgamayozcApi khago'rkamahapakSiSu // zare deve'pi, khaDgo'sau khaDgizRGge ca gaeNNDake / TeGgaH khanitre jaGghAsyostyAgo varjana dAnayo:/ durga punardurga syAddurgA tu nIlikomayoH / nAgo mataGgaje sarve puMnAge nAgakesare || krUrAcAre nAgadante mastake vAride'pi ca / dehAnilavizeSe ca zreSThe syAduttarasthitaH // nAgaM raGge sIsapatre strIbandhe karaNAntare / piGgI zamyAM piGgA hiGgunAlyAM gorocanomayoH / / 50 piGga bAlake pizaGge pUgaH kramukasaMghayoH / phalguH kAkodumbarikAvRkSe nirarthake'pi ca // 51 bhagosrkajJAnamAhAtmyayazovairAgyamuktiSu / rUpavIryaprayatnecchA zrIdharmaizvaryayoniSu // 49 52 56 57 58 59 bhaGgastaraGge bhede ca rugvizeSe parAjaye / kauTilye bhayavicchityorbhaGgA rANe bhaGgiH punaH // 53 bhaktivacyorbhAgo rUpArthake bhAgyaikadezayoH / / bhRGgaM tvakpatraM bhRGgAstu khiGgadhUmyATamArkavAH || 54 paTpado'tha bhRguH sAnau jamadagniprapAtayoH / / zukre rudre ca bhogastu rAjye vezyAbhRtau sukhe // 55 dhane'hikAyaphaNayoH pAlanAbhyavahArayoH / mArgo mRgamade mAse saumyarkSe'nveSaNe pathi // mRgaH kuraGge yAcyAyAM mRgayAyAM gajAntare / pazau nakSatrabhede ca mRgI tu vanitAntare | || yugaM hastacatuSke syAdrathAdyaGge kRtAdike / vRddhinAmauSadhe yugme yogo visrambhaghAtini // alabdhalAbha saMgatyAM kArmaNadhyAnayuktiSu / vapuH sthairyaprayoge ca saMnAhe bheSaje dhane // viSkambhAdAvupAye ca raGgaH syAnnRtyayudbhuvoH / rAge raGgaM tu puNi rAgaH syAllohitAdiSu || gAndhArAdau / zAdike'nurAge matsare nRpe / laGgaH saGge ca SiGge ca liGgaM mehanacihnayoH || zivamUrvAnumAne sAMkhyoktarvikRtAvapi / vaGgaH karpAse vRntAke vaGgA janapadAntare // vaGgaM trapuNi sIse ca valguzchAgamanojJayoH / vyaGgo bheke ca hInAGge vego rayapravAhayoH // retaH kiMpAkayapi zArGga viSNudhanurdhanuH / zuGgayAmrA vaTe lakSe zRGgaM cihnaviSANayoH / / krIDAmbuyatre zikhare prabhukhotkarSasAnuSu / zRGgaH kUrcazIrSe zRGgI svarNamInavizeSayoH || viSAyAmRSabhauSadhyAM sargasyAgasvabhAvayoH / utsAhe nizcaye'dhyAye mohAnumatisRSTiSu / / ardhaH pUjAvidhI mUlyeghaM duHkhe vyasanainasoH / / udgho hastapuDhe vaha vAyAM dehajAnile // 67 oghaH pravAhaH saMghAto drutanRttaM paramparA / upadezaca meghastu mustake jalade'pi ca // mogho dIne niSphaleca moghA syAtpATalAtarau / laghuH sRkA ladhvasAraM hrasvaM cArvaguru drutam // 69 zlAghopAstIcchayoH stotre'rcA pUjA pratimApi ca / kacaH zuSkatraNe keze bandhe putre ca gIH pateH // 70 kacA kareNvAM kAco'kSiroge zikye maNau mRdi / kAzI guJjAmekhalayoH puryA/ kUca vikatthane71 68 For Private and Personal Use Only 3 60 61 dara 63 64 65 1. 'aGgo nIvRdvizeSe syAdiGgaH ' ga. 2 'dvizeSAH ' kha. 3. 'khaDga' ka. 4. 'kaNTake' ga. 5. itaH prAk 'gargo munivizeSe syAdRSe kiMculike'pi ca' ityadhikaH pAThaH kha ga pustakayoH 6. itaH param 'tuGgaH puMnAganagayorbudhe syAdunnate'pi ca / tuGgI proktA haridrAyAM varvarAyAmapISyate // ' ityadhikaH pAThaH kha-gapustakayoH tatra ga-pustake 'unnate'nyavat' iti pATha: 7. 'koTe du' kha; ' bhaveddurgame tu' ga. 8 'syAnnIliko' ga. 9. 'balAke' ga. 10. anekArthakairavAkarakaumudyAM tu 'bhaGgIbhiraGgIkRtamAnatAGgayAH' iti bhaktau, 'bhaGgIkyA viracitatanuH stambhitAntarjalaughaH' iti vIcyAmudAhRtam 11. 'caturthe' ga gha 12. sAMkhyoktAyAH prakRteH kAryabhUtA vikRtiH / tatra yathA - 'liGgAliGgamivAnurUpacaritaM putraM sa lebhe muniH' ityanekArtha kairavAkara kaumudI. 13. 'prakRtAvapi ' kha ga gha 14 ' janapadAntare puMbhUni' iti TIkA. 15. 'malotsarge prabhAve zRGgArabhAve'pi ' ityanekArtha kairavAkarakaumudI. 16. 'apadeza' kha. Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / zmaNi dambhe bhramadhye krauJco dvIpe khage girau| carcA syAcarmamuNDAyAM cintAsthAsakayorapi / / 72 caJcuH paJcAGgule troTyAM nIcaH pAmarakharvayoH / mocA zAlmalikadalyormocaH zinau rucitau73 spRhAbhiSvaGgazobhAsuvicaH zuke vacauSadhau / zArikAyAM vicyAlyUryoravakAze sukhAlpayoH // 74 zacIndrANIzatAvaryoH zuciH zuddhe site'nile / grISmASADhAnupahateSUpadhAzuddhamatriNi / / 75 shRnggaare| sUcyabhinaye vyadhane karaNe striyaam|| accho bhanlUke sphttike'mle'cchaabhimukhe'vyym|76 kaccho drubhede naukAGge'nUpaprAye taTe'pi ca / kacchAstu deze kacchA syAtparidhAnAparAJcale // 77 cIryA vArAhyAMca guccho guJche haarklaapyoH| picchaH pucche picchaM vAjepicchA zAlmaliveSTake 78 paitau pUgacchaTAkozamaNDeSvazvapadAmaye / mocAyAM picchile|mleccho jaatibhede'pbhaassnne|| 79 aja chAge hare viSNau raghuje vedhasi smreH| abjo dhanvantarau candre zale'njaM padmasaMkhyayoH-80 AjiH kSaNe samakSmAyAM yudhyUrjaH kArtike bale: / kaMjo vedhasi keze ca kaMjaM piiyuusspdmyoH|| 81 kuJjo hanau dantidante nikuLe ca kujo drume / Are narakadaitye ca kubjo nyujadubhedayoH // 82 khajA darvImathoH kharjuH khjuuriikiittknnddussuH| gaJjo bhANDAgAre rIDhAkhanyorgajA suraagRhe||| 83 guJjA tu kRSNalAyAM syAtpaTahe mdhurdhvnau|| dvijo viprakSatriyayorvaizye dante vihaMgame // 84 dvijA bhArgIreNukayordhvajaH pUrvadizo gRhe / zizne cihne patAkAyAM khaTvAGge zauNDike'pi ca // 85 nijo nitye svakIye ca nyujaH kubje kuMze sruci / adhomukhe'pi cA nyujaM karmaraGgataroH phle||86 prajA loke saMtatau ca piJjA tuulhridryoH|| piJjo vyagre vadhe piGkha bale bIjaM tu retasi // 87 syAdAdhAne ca tattve ca hetAvaGkharakAraNe / bhujo bAhau kare marjUH zuddhau ca rajake'pi ca // 88 rAjI rekhAyAM panau ca rujA tvaamybhnggyoH|| laJjaH paTTe ca kacche ca lAjaH syaadaatnnddule| // 89 lAjAstu bhRSTAMnAH syurlAjaM punaruzIrake / vrjo'dhvgosstthsNghessu| vnnigvaannijyjiivini||| 90 vANijye karaNabhede vAjaM sarpiSi vAriNi / yajJAnne vAjastu pakSe munau nisvanavegayoH // 91 vyAjaH zAThye'padeze ca sajjau saMnaddhasaMbhRtau / saJjo brahmazivau prajJaH prAjJa prajJA tu shemussii||92 yajJaH syAdAtmani makhe nArAyaNahutAzayoH / / saMjJA nAmani gAyatryAM hastAdyairarthasUcane // 93 cetanArkastriyoraTTo haTTAhAlakayo ze / catuSkabhaktayoriSTamIpsite RtukarmaNi // 94 pUjye preyasi saMskAre yoge'theSTimakhecchayoH / saMgrahazloke'thA kaTo gajagaNDe kaTau bhRzam // 95 zave zavarathauSadhyoH kriyAkArazmazAnayoH / kiline samaye cApi kaSTaM gahanakRcchyoH // 96 kaTakArye matsare ca dUSaNe ca kaTU rase / tikte priyaGgusurabhikaTukArAjikAsvapi // 97 kuTaH koTe zilAkuTTe gehe ghaTekuTI surA / citragucchaH kumbhadAsI kUTaM pUrdvArayantrayoH // 98 mAyAdambhAdrizRGgeSu sIrAGge'nRtatucchayoH / nizcale'yodhane rAzau kRSTiH krssnndhiimtoH|| 99 koTayutkarSATanIsaMkhyAtriSu khaTastRNe kaphe / TaGke'ndhakUpe prahAre khATiH zavarathe kiNe // 100 ekAhe'tha kheTaH syAgrAmabhede kaphe'dhame / sphAre mRgavye gRSTistu sakRtsUtagavI bhavet // 101 varAhakrantiA cA ghaTA ghaTane gajasaMhatau / goSThayAM ghaTasvibhaziraH kUTe samAdhikumbhayoH // 102 1. 'paTAJcale' kha. 2. 'picchastucche' kha. 3. 'patipUga' kha-ga-gha. 4. 'kuzasruci' ka. 5. 'marjaH' kha. 6. 'dhAnye' kha. 7. 'ghRte ca' kha. 8. 'yajJAnte' 'ka-kha. 9 'tapte payasi dadhyAnayati sA vaizvadevyAmikSA, vAjibhyo vAjinam' iti vAkyavyAkhyAyAM 'vAjo'nnam' iti mImAMsakairuktatvAt. 10. 'kAntA' kha-ga-dha. For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvisvrkaannddH| ghRSTiH sprdhaaghrssnnyorvissnnukraantaavraahyoH|| ghoNTA pUgavadarayozcaTuzcATupicaNDayoH // 103 vratyAsane jaTA kezavikAre maaNsimuulyoH|| jhATo vraNAdisaMmASTai kuJjakAntArayorapi // 104 tvaSTArke vizvakRttakSNoskhaTiH saMzayalezayoH / sUkSmailAyAM kaalmaane|trottishcyaaN khgaantre||105 mInakaTaphalayordiSTaM daive diSTastvanehasi / diSTirAnande mAne ca, dRSTiAne'kSNi darzane // 106 paTTazcatuSpathe pIThe rAjAdeH zAsanAntare / vraNAdivandhane pessaashmni| paTTI lalATikA // 107 rodho'tha paTu lavaNe paTustIkSNapaTolayoH / sphuTe rogavihIne ca chatrAyAM cature'pi ca // 108 puSTiH syAtpoSaNe vRddhau phaTA tu kaitave phnne|| bhaTo vIre mlecchabhede'pi ca bhRSTistu bharjane 109 zUnyavATyAmathAmliSTaM mlAnamaspaSTabhASitam / yaSTirbhAryA madhuyaSTayAM dhvjdnndde'strhaaryo|||110 riSTaM kSeme'zubhe riSTo'sau lATo vrdeshyoH| vaTo gole guNe bhakSye vRkSe saamyvraattyoH|| 111 vATaH pathi vRtau vATa varaNDe'GgAnnabhedayoH / vATI vAstau gRhodyAnekeTyoviTastu mUSake / / 112 khadire lavaNe SiGge'drau ca vyuSTaM phale dine / paryuSite prabhAte ca vyuSTiH stutiphalarddhiSu // 113 viSTiH karmakare mUlye bhadrAjUpreSaNeSu c|| saTA jaTAkesarayoH sphuTo vyaktapraphullayoH // 114 site vyApteH sphuTistvajhisphoTe nibhinncirbhitte| sRSTiH svabhAve nirmANe sRSTaM nizcitayuktayoH 115 pracure nirmite cAtha hRSTaH syAkezaromasu / jAtaharSe pratihate vismite hRSito yathA // 116 kaTho munau svara RcAM bhede tatpAThavedinoH / kaNTho dhvanau saMnidhAne grIvAyAM mdndrume||| 117 kASThaM dAruNi kASThA tu prakarSe sthAnamAtrake / dizi dAruharidrAyAM kAlamAnaprabhidyapi // 118 kuNTho'karmaNye murkhe c| kuSThaM bheSajarogayoH / koSTho nije kusUle ca kuMkSerantargRhasya ca // 119 goSThaM gosthAnako goSThI saMlApe prissdypi|| jyeSThaH syAdagraje zreSTe maasbhedaativRddhyoH|| 120 jyeSThA bhe gRhagodhAyAM niSThotkarSavyavasthayoH / kleze niSpattau nAze'nte nirvAhe yAcane vrte||121 pRSThaM pazcimamAtre syAccharIrAvayavAntare / vaNThaH kuNThAyudhe kharve bhRtyAkRtavivAhayoH / / 122 zaTho madhyasthapuruSe dhUrte dhattUrake'pi ca / zreSTho'trye dhanade SaSThI gaurI SaNNAM ca puurnnii|| 123 haTho'mbupA prasabhe'NDaM pezIkozamuSkayoH / iDelAvatsvarganADIbhUvAggoSu budhastriyAm // 124 kANDo nAle'dhame varge druskandhe'vasare zare / saMhaH zlAghAmbuSu stambe krIDA kelyAmanAdare // 125 kuNDI kamaNDalau kuNDo jArAjjIvatpateH sute / devatoyAzaye sthAlyA kSveDaH karNAmaye dhvanau126 viSe vakrekSveDA siMhanAdavaMzazalAkayoH / / zveDaM lohitArkaphale ghoSapuSpe durAsade // 127 kroDaH 'kole zanau koDamaGke khaNDo'rdha aikSave / maNidoSe ca gaNDastu vIre piTakacihnayoH // 128 kapole gaNDake yoge vAjibhUSaNabuddhade / gaDuH pRSTaguDe kubje gaDo mInAntarAyayoH // 129 guDaH kuarasaMnAhe golakekSuvikArayoH / guDA tu 'gulikAsnuhyorgoNDaH syAdRddhanAbhike // 130 pAmarajAtau caNDastu yamadAse'tikopane / tIbre daityavizeSe ca caNDI tu zivayoSiti // 131 caNDA dhanaharIzaGkhapuSpyozcUDA zikhAgrayoH / bAhubhUSAvalabhyozca coDaH kakSukadezayoH // 132 1. 'gRhodyAnakaTyoH' kha; 'gRhodyAne kaTyAM' ga-gha, 2 'itkaTI auSadhivizeSaH' ityanekArthakairavAkarakaumudI. 3. 'preraNeSu' kha. 4. 'nizruta' ga-gha. 5 'hRSTo romAJcasaMyute' kha-ga-gha. 6. 'kezaromasviti vaiSayike'dhikaraNe saptamI / tena kezaromaviSaye nAnayoH paryAyazabdatA' ityanekArthakairavAkarakaumudI. 7. 'prahasite' kha. 8. 'kuhare'nta' kha; 'kukSAvanta' ga-gha. 9. 'rahaH' kha-ga-gha. 'saho balam' iti TIkA. 10. 'kele' ga-gha. 11. 'kapaTa' kha, 12. 'koNe' kha. 13. 'guDikA' kha-ga-gha. For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAna saMgrahaH - 8 anekArthasaMgrahaH / 134 135 138 143 jaDo mUrkhe himAghAte, jaDA syAcchUkazimbikA / tADo'drau tADane ghoSe muSTimeyatRNAdike / / 133 tADI tAlIdalatarau daNDaH sainye dame yame / mAnavyUhagrahabhedeSva'rkAnucare mathi || prakANDe laguDe koNe caturthopAyagarvayoH / nADI kuhanacairyAyAM ghaTikAgaNDadUrvayoH || nAle guNAntare snAyau nIDaM sthAne khagAlaye / paNDaH SaNDe paNDA buddhau pANDuH kuntIpatau site 136 piNDo vRnde japApuSpe gole bole'GgasiyoH / kavale. piNDaM tu vezmaikadeze jIvanAyasoH / / 137 bale sAndre piNDyalAbUkharjUryostagare'pi ca / pIDArtimardanottaMsakRpAsu saraladrume // bhANDaM mUlavaNigvitte turaGgANAM ca maNDane / nadIkUladvayImadhye bhUSaNe bhAjane'pi ca || 139. maNDo mastuni bhUSAyAmeraNDe sArapicchayoH / zAke maNDA tvAmalakyAM muNDo muNDitazIrSayoH / rAhau daityAntare. raNDA tvAkhakarNI mRtapriyA / vyADo hiMsrapazau sarpe zuNDA karikaraH surAH // 141 jalebhI nalinI vArastrI zuNDo mdnirbhre| zauNDI cavikapippalyoH zauNDo vikhyAtamattayoH 142 SaDaH peyAntare bhede SaNDaH kAnana iMDare / gUDhaM rahaH saMvRtayordADhA daMSTrAbhilASayoH // dRDhaH zakte bhRze sthUle bADhaM bhRzapratijJayoH / mADhidainyaM patrasirA mUDhastandrite jaDe / / 144 rADhA zubheSu zobhAyAM vyUDhA tyastorusaMhatAH / voDhA syAdbhArike sUte zaNDhaSaNDhau tu sauvide 145 vandhyapuMsIDUvare klIbe soDhA marSaNazaktayoH / aNirANivadatrau syAtsImanyajJAnakIlake // 146 alpayoruSNA grISmadakSAta pAhimAH / UrNA bhrUmadhyagAvarte meSAdInAM ca lomani / / 147 RNaM dethe jale durge kaNo dhAnyAMzalezayoH / kaNA jIrakapippalyoH karNaJcampApatau zrutau // 148 kSaNaH kAlavizeSe syAtparvaNyavasare mahe / vyApAravikalatve ca paratantratvamadhyayoH // // kIrNaH kSipte hate channe kuNiH kukaravRkSayoH / kRSNaH kAke pike varNe viSNau vyAse'rjune kalau 150 kRSNA tu nIlyAM draupadyAM pippalIdrAkSayorapi / kRSNaM tu marice lohe koNo vINAdivAdane // 151 laguDe'zra lohitAGge gaNaH pramathasaMkhyayoH / samUhe sainyabhede'tha guNo jyAdatantuSu // 152 rajjau sattvAdau saMdhyAdau zauryAdau bhIma indriye / rUpAdAvapradhAne ca doSAnyasminvizeSaNe / / 153 naTe gAyaneca ghrANaM tu pratighoNayoH / ghRNA tu syAjjugupsAyAM karuNAyAM ghRNiH punaH 154 aMzujvAlAtaraGgeSu cUrNAni vAsayuktiSu / cUrNa kSode kSArabhede jarNo jIrNadrumenduSu // 156 jiSNuH zakre'rjune viSNau jitvare'rke vasuSvapi / jhUNiH kramukabhede syAdduSTadevazrutAvapi / / 156 trANaM trAte rakSaNe ca trAyamANauSadhAvapi / tIkSNaM samudralavaNe viSAyo'marakAjiSu // 157 AtmayAgini tigme ca tUNI nIlIniSaGgayoH / druNaH syAdRzcike bhRGge duNaM cApakRpANayoH || 158 guNI kUrmyA jaladroNyAM deSNo dAtari durgame / droNaH pArthagurau kAke mAne droNI tu nIvRti // / 159 naude zailesaMdhau ca paNaH kArSApaNe glahe / vikrayyakAdivaddhamuSTau mUlye bhRtau dhane // 160 149 1 1. 'himAghAte' ga gha 2. 'carcAyAM' ga gha 3. 'vraNAntare' kha. 4. 'parNI' kha. 5. ' itvare' kha 6. 'vyasto ' kha. 7. 'sauvidau' ga-gha. 8. 'karNo'ritre nRpe zrutau' kha. 9. 'prathama' ga gha 10. 'sUtra' kha. 11. 'rUpAdau capradhAne' ga gha 12. 'gAdAbhyAmeSNak' / vAcyaliGgaH / dvayoryathA - ' geSNo viSNucaritrasya' ityanekArthakairavAkarakaumudI. 'geSNurnaTe' kha ga gha 13. 'prAtRpreyayoH ' ga. 14. 'cUrNo nivAsamuktako:' kha. 15. 'cUryante sma cUrNAni prAyeNa bahuvacanAnta:' iti TIkA. 16. 'cUrNaH ' ga. 17. 'jIrNo' ga gha 18. 'jiSNa:' ga-gha. 19. 'jhaNi:' kha-ga. 20. 'deSNurdAtari durdame' kha ga gha 21. 'zailabhede' ga . 22. 'zAkAdimuSTau baddhe' ga. For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2. dvivarakANDa: / I 165 166 167 vyavahAre ca dyUtAdyutsRSTe gaNDakaviMzatau / perNastripatre parNaM tu patre, prANo'nile bale || 161 hRdvAyau pUrite gandharase prANAstu jIvite / / pASNiH kumbhyAM camUpRSThe pAdamUlonmadastriyoH // 162 pUrNaH kRtsne pUriteca phANirguDakarambayoH / / bANo vRkSavizeSe syAccharasyAvayave zare || 163 baliputre'pyatha bhrUNo garbhiNyAM zrotriyadvije / arbhake straiNagarbhe ca maNistvajAgalastane // 164 miNaH sarvakaraNDake / vAne nakramakSikAyAM raNaH koNe kaeNNe yudhi // reNulyAM parpaTa varNaH svarNe vrate stutau / rUpe dvijAdau zuklAdau kuthAyAmakSare guNe // bhede gItakrame citre yazastAlavizeSayoH / aGgarAge ca varNa tu kuGkume vANirambude || vyUtau mUlye sarasvatyAM vINA syAdvallakI taDit / vRSNiSe yAdave ca veNI setuprvaahyoH|| 168 devatADe kezavandhe veNurvaze nRpAntare / zANaH kaSe mAnabhede zreNyAlyAM kArusaMhatau // // 208569 zoNo nade raktavarNe zyonAkenau hayAntare / sthANuH kIle hare sthUNA sUrmya stambhe rugantare, 170 antaH svarUpe nikaTe prAnte nizcayanAzayoH / avayave'pyathArhansyAtpUjye tIrthakare'pi ca // 171 1 astaH kSipte pazcimAdravartisvaTanipIDayo:, / Apto labdhe ca satye cApyAptiH saMbandhalAbhayo / 172 Itirajanye pravAse syAdUtiH sphUrtirakSayoH / / RtaM zilocche pAnIye pUjite dIptasatyayoH // 173 RtirjugupsAkalyANagatispardhAsvatho' RtuH / strINAM puSpe vasantAdA'vetaH karbura Agate // 174 kSattA zUdrAtkSatriyAyAM jAte sArathivedhasoH / niyukte dAseye dvAHsthokantuH kAmakusUlayoH // 175 kAnto ramye priye prANi kAntA priyaGguyoSitaH / kAntiH zobhAkamanayoH kSitirgehe bhuvi kSaye // // kIrtiryazasi vistAre prasAde kardame'pi ca / kRtaM paryAptayugayorvihite hiMsite phale // kRttaM chinne veSTiteca. keturyutipatAkayoH / mahotpAtAricihneSu garto'vaTe kakundare // trigartAze'pyatha grastaM jagdhe luptapadodite / / gatirvahaNe jJAne yAtropAyadazAdhvasu // gItizchandasi gAne gItaM zabditagAnayoH / guptaM gUDhe bAte guptirya me bhUgartarakSayoH // kAyAM ghRtamAjyAmbudateSvatha citAcitI / mRtArthadAruSu caye jagalokeGgaivAyuSu // jAtaM jItyo'vajaniSu jAtiH sAmAnyagotraiyoH / mAlatyAmAmalakyAM ca culyAM kAmpilyajanmanoH // jAtIphale chandasi ca jJAtiH pitRsagotrayoH / tataM vINAdivAdye syAttato vyApte'nile pRthau / 183 tAto'nukampatari tiktastu surabhau rase / tiktA tu kaTurohiNyAM tiktaM parpaTakauSadhe // 184 tretA yuge'gnitraye ca danto dazanasAnunoH / dantyauSadhyAmatha ditirdaityamAtari khaNDane || 185 dIptaM rnirbhAsite dagdhe drutaM zIghravilInayoH / dyutistu zobhAdIdhityordhAtA vedhasi pAlake || 186 dhAtU rasAdau zleSmAdau bhvAdiprAvavikArayoH / mahAbhUteSu loheSu zabdAdAvindriye'sthani // 187 pA 177 910 180 181 10 Acharya Shri Kailassagarsuri Gyanmandir 1. 'dAtAdyutsRSTe' ga-gha. 2. 'parNaH palAze' kha; 'parNastriparNe' ga gha. 3. 'karaNDayoH' ga gha 4. 'mANaH ' kha. 5. 'ghuNe' kha. 6. 'srutau' kha. 7. 'sUtau' kha. 8. 'drau varti' ga gha 9. 'pravAha' kha. 10. 'syAddUtiH' gangha. 11 'dAsaje' kha-ga-gha. 12 'kamanayoH ' kha. 13. 'prAsAde' kha ga gha 14. itaH prAk 'kuntI pANDupriyAyAM syAtsallakyAM gugguludrume' ityadhikaM kha- pustake. 15. 'ceSTite' ga gha. 16. 'dici 'ga. 'ari: zatru:' iti TIkA. 17. 'bRhadvaNe' ga gha 'vahamaNo nADIvraNa:' iti TIkA. 19 itaH prAk 'gAtA puMskokile bhRGge gandharve roSaNe'pi ca' iti kha-ga-dha-pustakeSu. 20. 'gUDhaM gupte' kha. 21. 'iGgaM jaGgamam' iti TIkA. 22. 'jAto'tha ' ga-gha, 23. 'gAtrayoH' gandha. 24. 'jAta' kha 25. 'nirbhAsane' ga gha 26. 'saMdIyo:' kha 27. 'loheSu' kha-ga-gha. For Private and Personal Use Only 178 179 Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8 abhidhAna saMgraha:: - 8 anekArthasaMgrahaH | 193 dhutaM tyakte kampite ca dhUtau kampitabhattiau / dhUrta tu khaNDalavaNe dhUrto dhantUramAyinoH || 188 dhRtiryogavizeSe syAddhAraNAdhairyayoH sukhe / saMtoSAdhvarayozcApi natastagaranamrayoH // 189 nItirnaye prApaNe ca paMktirgauravapAkayoH) / pazchindaH zreNyoH patiH senAbhitpadgayorgatau / / 190 prAptirmaholA pitsanpipatiSanyathA / patanecchau vihaGge ca pIto varNanipItayoH // 191 pItA haridrApItiH pAne va prItiH smarastriyAm / premNi yogamudo pustaM zilpe lepyAdikarmaNi || pustake plutamazvasya gatau plutastrimAtrake / pUrta pUritakhAtAdyoH pRSatavatpRSanmRge // vindau preto mRte bhUtavizeSe ca paretavat / potaH zizau pravahaNe protaM gumphitavAsasoH // 194 bhaktamanne tatpare ca bhartA poSTari dhArake / bhaktiH sevAgauNavRtyorbhaGgayAM zraddhAvibhAgayoH || 195 bhAsvAndI ravau bhrAntirmithyAjJAne'navasthitau / bhittiH kuDye pradeze ca bhUtaM satyopamAnayoH 196 prApte'tIte pizAcAdau pRthvyAdau jantuyuktayoH / bhUbhRnmahIdhare pRthvIpatau bhUtistu bhasmani // 197 mAMsapAkavizeSe ca saMpadutpAdayorapi / bhRtirmUlyabharaNayormataM tuM saMmate'rcite // 198 mahati tatve rAjye marutsure'nile // / matirbuddhIcchayormAtA gaurdurgA jananI mahI // 199 mAtarastu brahmANyAdyAmitiraiyatyamAnayoH / muktA mauktikapuMzcalyormuktirmocanamokSayoH || 200 mUrtiH punaH pratimAyAM kAyakAThinyayorapi / mRtaM mRtau yAcite ca yantA sUte niSAdini || 201 yatikA vibhi yuto'nvite pRthak / yuktirnyAye yojane ca raktaM nIlyAdiraJjite // 202 kuGkume'sRjyanurakte prAcInAmalake'ruNe / ratiH smarastriyAM rAge te rItistu pittale // vaidarbhyAdau lohakiTTe sImani sravaNe gatau / latA jyotiSmatIdUrvAzAkhAvallIpriyaGguSu / / spRkkAmAdhavyoH kastUryA liptaM bhuktaviliptayoH / viSAkte lUtA tu roge pipIlikorNanAbhayoH // 205 vatirgAtrAnulepanyAM dazAyAM dIpakasya ca / dIpe bheSaja nirmANe nayanAJjanalekhayoH // vyakto manISisphuTayorvArtA vArtAkyudantayoH / kRSyAdau vartane vArta lArogyArogaphalguSu / / 207 vRttishaalinyth| vyAptirvyApane lambhane'pi ca / vAstu syAdRhabhUpuryorgRhe sImasuraGgayoH // 208 vittaM vicArite khyAte dhane vittistu saMbhave / jJAne lAbhe vicAre ca vItamaGkuzakarmaNi // 209 sArAzvagaje zAnte vItirave'zane gatau / prajane dhAvane dIptau vRttaM vRttau dRDhe mRte // caritre vartule chandasyatItAdhItayorvRte / vRntaM stanamukhe puSpabandhe vRttistu 'vartane // kaizikyAdau vivaraNe vRtirvaraNavATayoH / zaktirAyudhabhede syAdutsAhAdau bale striyAm // zastaM kSeme prazaste ca zAnto dAnte rasAntare / zAstA jine zAsake ca zAntirbhadre zame'rhati // zitaH zAtau kRze tIkSNe zitirbhUrje 'sitesite / zrImAnmanojJe tilakapAdape dhanavatyapi // 214 zIto hime ca jihye ca vAnIrabahuvArayoH / zItaM guNe zuktamamle pU~tibhUte ca karkaze // 215 zuktiH zaGkhanake zaGkhe kaiMpAlakhaNDagrujoH / nakhyazvAvartayormuktAsphoTadurnAmayorapi // 203 204 206 1 210 211 212 216 Acharya Shri Kailassagarsuri Gyanmandir 1. 'kampane' ga-gha. 2. 'paGki' ga gha 3. 'vAsayo:' ga gha 4. 'dIte' kha; 'dIptau ' ga gha 5. 'prabhede' kha. 6. 'pRthvAdau' ga gha 7. 'utpAda utpatti:' iti vyAkhyA. 8. 'dutpAtayo' ga gha 9. 'syAt' kha ga gha . 10. 'virate' kha. 11. 'zravaNe' kha. 12. 'sravaNaM syandanam' iti TIkA. 13. 'lepinyAM ' ka. 14. 'asAre'zvagatau' kha. 15. 'vRtte' kha. 16. 'te' kha. 17. 'vartini ' kha. 18. 'tilake' kha ga gha 19. 'bahuvAtayoH' kha. 20 'pUte bhUte' kha ga gha 'pUtibhUtaM durgandham' iti TIkA. 21. 'kapAlakhaNDaM zirosthizakalam' iti TIkA. 'kapAle khaDgadRgrujo;' kha. For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvisvrkaannddH| zrutamANite zAstre zrutirAmnAyavArtayoH / SaDDAdyArambhikAyAM ca karNAkarNanayorapi // 217 zvetaM rUpye zveto dvIpe varNe zaile kprdke|| zvetA tu zaGkhinIkASThapATalyoH syAtsatI pnH|| 218 kAtyAyanyAM ca sAdhvyAM ca sAtirdAnAvasAnayoH / / sitastvavasite baddhe varNe sitA tu zarkarA219 sthita Urve sapratijJe sthitiH sthAne ca sIni ca / / sItA janakajAgaGgAbhedayohalapaddhatau // 220 sutaH putre nRpe suptiH svApe sparzAjJatArujiH / sUtaH pAradasArathyoH prasUteritabandiSu // 221 brAhmaNyAM kSatriyAjjAte takSNi sRtirgatau pthi| smRtiH smaraNadhIcchAsu zAstre setustu sNvre||222 nadIsaMkrame'thA hastaH kare mAnoDubhedayoH / kezAkalApe zuNDAyAM hariddizi tRNAntare // 223 varNabhede'zvabhede ca hitaM pathye gate dhRte / hetiAlAstrasUryAMzuSvoM hetau prayojane // 224 nivRttau viSaye vAcye prkaardrvyvstussu|| AsthA yatnAlambanayorAsthAnApekSayorapi // 225 kanthA pure prAvaraNe kvAtho vyasanaduHkhayoH / TraivaniSpAke'tha. kuthaH syAdAstaraNadarbhayoH // 226 kothastu mathane netrarugbhede zaiTite'pi ca / grantho gumphe dhane zAstre dvAtriMzadvarNanirmitau // 227 granthirvastrAdivandhe rugbhede kauTilyaparvaNoH / granthi tu pranthipaNe syAdAthA vAgbhedavRttayoH gA228 tIrtha zAstre gurau yajJe puNyakSetrAvatArayoH / RSijuSTe jale satriNyupAye strIrajasyapi // 229 yonau pAtre darzane ca tuttho'gnau tusthmane|| tutthA nIlyAM sUkSmailAyAM duHstho durgatamUrkhayo:230 prasthaH sAnau maanbhede| pItho' piithmmbuniH| pRthurvizAle bhUpAle vApikA~kRSNajIrayoH // 231 protho'zvaghoNAdhvagayoH kaTyAM mantho ravau mathi / sAktave netraroge ca yUthaM tiryaggaNe gnn||232 yUthI tu mAgadhIpuSpavizeSayoH kuraNTake / / rathastu syandane pAde zarIre vetsdrume)|| 233 vIthI varmani patau ca gRhAGge naattyruupke| saMsthA spaze sthitau mRtyau|saartho vRnde vaNiggaNe234 sikthaM nIlyAM madhUcchiSTe siktho bhktpulaakke| abdaH saMvatsare meghe mustake giribhidyapi // 235 anduH syAnnigaDe bhuussaabhede| kakudavatkakut / zreSThe vRSAGge rAcihnokravyAnmAMsAzirakSasonA236 kando'bde sUraNe sasyamUlo kundo'cyute nidhau| cakrabhramau ca mAdhye cAkSodaH peSaNacUrNayoH237 gadaH kRSNAnuje rogeogadA prhrnnaantre| chadaH patre patatre ca grnthiprnntmaalyoH|| 238 chando vaze'bhiprAye cA dRSatpASANamAtrake / niSpeSaNArthapaTTe'pi dhIdA knyaamniissyoH|| 239 nado vahe'bdhau ninadeH nandA saMpadyaliMjare / tithibhede'pi nandistu pratIhAre pinAkinaH // 240 Anandane ca dyUte ca nindA kutsApavAdayoH padaM sthAne vibhaktyante zabde vAkye'GkavastunoH 241 trANe pAde pAdacihne vyvsaayaapdeshyoH| pAdo mUlosratu-zARiSu pratyantaparvate // 242 bhandaM kalyANe saukhye ca bhsdbhaasvrmaaNsyoH| bhedo vidAraNe dvaidhe upajApavizeSayoH // 243 mado retasyahaMkAre madye harSebhadAnayoH / kastUrikAyAM kSaivye ca madI kRSakavastuni // 244 mando mUDhe zanau rogiNyalase bhAgyavarjite / gajajAtiprabhede'lpe svaire mandarate khle||| 245 1. 'khagAdyArambhikAyAM' kha. 2. 'saMcare' ga-gha. 3 'mAnoDumAnayoH' khaH 'mAnadrubhedayoH' ga-gha. 4. 'dravya' ga-gha. 5. 'ghaTite' kha. 6. 'pRthvI ca kRSNajIrake' kha. 7. 'vApikA hiGgaparNI' iti TIkA. 8. 'saMsthA nAze vyavasthAyAM vyaktisAdRzyayoH sthitau| Rtubhede samAptau ca care ca nijarASTrage // sArtho vaNiggaNe vRnde dhanena sahite'pi ca // ' kha-ga-gha. 9.'pilAkake' kha. 10 viSAGge' ga-gha. 11.'de' kha-ga-gha. 12. bhede nadI sindhurnandiAHsthe' kha. 13'vAkyaikavastunoH' ga-gha. 14. 'aGke lakSmaNi' iti TIkA. 15. 'bhadraM' ga-gha. 16. 'dvaidhe dvidhAkaraNe' iti TIkA. 'vedhe' kha-ga-gha. 17. 'kRSakaH kRSIvalaH' iti TIkA. 'caSaka' kha-ga-gha. For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / mRdvatIkSNe komale ca. rado dante vilekhne|| vidA jJAnadhiyobindurviyuTjJAtro radakSate // 246 vediraGgulimudrAyAM budhe'laMkRtabhUtale / zabdo'kSare yazogIyorvAkye khe zravaNe dhvnau||| 247 zaradvarSAtyaye varSe zAdaH kardamazaSpayoH / saMvitsaMbhASaNe jJAne saMgrAme nAmni toSaNe // 248 kriyAkAre pratijJAyAM sNketaacaaryorpi|| saMpabRddhau guNotkarSe haare|svaadustu sundare // 249 mRSTe sUdaH sUpakAre vyaJjane'pi ca suupvt| svedo dharme svedane cAndho'ndhakAre'kSivarjite // 250 ardhaH khaNDo'dha samAMze'thAbdhiH sarasi saagre| Adhirmanottau vyasane'dhiSTAne bndhkaashyoH||| RddhaM samRddhe siddhAnne gandhaH saMbandhalezayoH / / gandhakAmodagarveSu syAdgAdhaH stAlipsayoH // 252 godhA prANivizeSe syAjyAghAtasya ca vAraNe / digdho lipte viSAkteSau pravRddhasnehayorapi // 253 dugdhaM kSIre pUriteca dogdhA gopaalvtsyoH|| arthopjiivkkvau| bandha Adhau ca bandhane // 254 bandhuotRbAndhavayorbAdhA duHkhaniSedhayoH / budhaH saumye kavau buddhaH paNDite budhite jine // 255 bodhirboddhasamAdhau cAhaddharmAptau ca pippale / madhuzcaitrartudaityeSu 'jIvAzAkamadhUkayoH // 256 madhu kSIre jale madye kSaudre puSparase'pi ca | middhaM cintAbhisaMkSepe nidraalstyorpi|| 257 mugdho mUDhe ramyo medhaH krato medhA tu zemuSI / rAdho vaizAkhamAse syAdrAdhA vidyudvizAkhayoH258 viSNukrAntAmalakyozca gopiivedhyvishessyoH|| lubdha AkAGiNi vyaadhe| vadho hiNskhiNsyo|259 vadhUH patnyAM snuSAnAryoH spRkkAzArivayorapi / navapariNItAyAM ca vyAdho mRgayuduSTayoH // 260 viddhaM sadRgvedhitayoH kSipte viddhimUlyayoH / prakAre bhAnnavidhiSu vidhirbrahmavidhAnayoH // 261 vidhivAkye ca daive ca prakAre kAlakalpayoH / vidhuzcandre'cyute vIrullatAyAM viTape'pi ca // 262 vRddhaH prAjJe sthvire| ca vRddhaM zaileyarUDhayoH / vRddhiH kalAntare harSe vardhane bhessjaantre|| 263 zraddhAstikye'bhilASe ca zrAddhaM zraddhAsamanvite / havyakavyavidhAne ca zuddhaH kevalapUtayoH / / 264 skandhaH prakANDe kAyeM'se vijJAnAdiSu paJcasu / nRpe samUhe vyUhe ca saMdhA sthitiprtijnyyoH||265 saMdhiryonau suraGgAyAM nATyAGge shlessbhedyoH|| sAdhujainamunau vAdhuSike sajjanaramyayoH // 266 siddho yADyAdike devayonau niSpannamuktayoH / nitye prasiddha siddhistu mokSe nisspttiyogyo|267 sindhunadyAM gajamade'bdhau dezanadabhedayoH / sudhA gaGgeSTikAsnuhyormUlepAmRteSu ca // 268 annaM bhakte'zite'zvei'dhame'dhvA kaalvmnoH| saMsthAne sAsravaskandhe'rthinau yAcakasevakau269 AtmA citte dhRtau yatne dhiSaNAyAM kalevare / paramAtmani jIve'rke hutAzanasamIrayoH // 270 svabhAve'thena Ize'rke'tho'nnaM klinne dayApare / USmANastu nidAghoSNagrISmAH zaSasahA api||271 karma kArakabhede syAkriyAyAM ca zubhAzubhe / kAmI syAlkamane cakravAke pArAvate'pi ca // 272 1. 'mRdutIkSNe' ga-gha. 2. 'saMyame' kha-ga-gha, 3. 'dRddhau' kha-ga-gha. 4. 'siddhAnte' kha-ga-gha. 5. 'siddhaM saMpannamannaM siddhAnnam / tatra yathA 'susnigdhamRddhaM madhuraM gurubhyaH' iti TIkA. 6. 'gAdhaH syAtsthAnalipsayoH' ga-gha. 7. 'stAghe labhyatalasparze' iti TIkA. 8. itaH prAk 'dadhi gorasabhede syAttathA zrIvAsavAsayoH' ityadhika kha-ga-ca-pustakeSu. 9. ''nau' ga-gha. 10. 'jIvini' ga-dha. 11. 'bodhite' kha-ga-gha. 12. 'jIvAzAko DoDIzAkaH' iti TIkA. 13. jIvAzoka' kha-ga-gha. 14 'cintAbhisaMkSepe' kha-ga-dha. 15. 'cittAbhisaMkSepazcittavyAkSepaH' iti TIkA. 16. 'lasitayo' kha-ga-dha.17. 'vedha' kha-ga-gha.18."zleSe yathA-'srastAGgasaMdhau vigatAkSapATave rujA nikAmaM vikalIddhate rathe / ' saMdhAnasaMhitAguNavizeSA api zleSabhedA eva / bhede vizleSe" iti TIkA. 'zleSma' kha-ga-dha. 19. 'jine munau' ga-gha; 'jaine munau' kha. 20. 'vyAghrAdike' kha; 'vyAsAdike' ga-dha. For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvikharakANDaH / 11 280 kRtI yoge budhe khar3I gaNDake khaDgadhAriNi / / grAvAzmani girau. gomI pherau gomatyupAsake // // 273 ghanaH sAndre dRDhe dArdhve vistAre mudgare'mbude | saMghe musghanaM madhyanRttavAdyaprakArayoH // 274 carma tvaci phare carmI, bhUrje phalakibhRGgiNoH / cakrI koke kulAle'hau vaikuNThe cakravartini // 275 cihnamaGke patAkAyAM cIno dezaiNatantuSu / vrIhau vastre, chadma zAThye'padeze ghAtikarmaNi / / I 276 channaM rahazchAditayozchinnA syAdamRtetvarI / chinnaM bhinne jano loke jagadbhede pRthagjane || 277 janI pAvaniyojino'rhadbuddhaviSNuSu / jyotsnA syAjjotiH saMyuktanizi candrAtape'pi ca // 278 jyotsnI paTolIjyotsnAvannizosta nurvapustvacoH / virale'lpe kRze daNDI yame dvAHsthasadaNDayo ! 279 dAnaM mataM gajamade rakSaNacchedazuddhiSu / vizrANane'pyatha dyumnaM draviNavaddhanaujasoH // dhanaM vitte godhane ca syAddhanva sthalacApayoH / dhanvA marau dhanvI pArthe cheke kakubhacApinoH ||281 dhanuH zabdaH piyAladrau rAzibhede dhanuSyapi / dhAma razmau gRhe dehe sthAne janmaprabhAvayoH / / 282 dhAnA bhRSTarasGkare dhAnyAke cUrNasaktaSu / dhenaH samudre dhenI tu nadyAM nagno vivAsasi // 283 mAgadhe ca kSapaNakeo nandI girizavetriNi / gardabhANDe vaTe / nyUnaM hInavacconagarhyayo // 284 parva prastAvotsavayorgranthau viSuvadAdiSu / darzapratipatsaMdhau ca tithigranthivizeSayoH ' // pakSmAkSilomni tantvAdisUkSmAMze kusumacchade / garutkiJjalkayozcApi patrI kANDe khage drume // 286 rust rathike zyene prema tu snehanarmaNoH / brahmA tu tapasi jJAne vede'dhyAtme dvije vidhau // 287 RligyogabhidozcAtha budhno girizamUlayoH / / bharma bhAre bhRtau heni bhAnuraMzau ravau dine || 288 bhinno'nyaH saMgataH phullo dIrNo bhogI bhujaMgame / vaiyAvRtyakare rAjJi grAmaNyAM nApite'pi ca 289 mAnaM pramANe prasthAdau mAnacittonnatau grahe / mIno matsye rAzibhede' mRtsnA mRtsA tuvaryapi 290 yAnaM yugye gatau yoniH kAraNe bhagatauyoH / ratnaM svajAtizreSThe syAnmaNau rAjA tu pArthive 291 nizAkare prabhau zakte yakSakSatriyayorapi // ' 285 294 292 snaipa parAgI kAmini reGkari / rohI rohItake'zvatthe vaTe/ lagnaM tu lajjite / / 293 rAzInAmudaye sakte' lakSma pradhAnacihnayoH / vanaM prasravaNe gehe pravAse'mbhasi kAnane // basnaM vastre dhane mUlye bhRtau" varSma punastanau / pramANe sundraakaare| vartma netracchade'dhvani // 295 varNI punacitrare lekhake brahmacAriNi / vAnaM zuSkaphale zuSke sIvane gamane kaTe // jalasaMplavavAtormisuraGgAsaurabheSu ca / vAggmI paTubRhaspatyorvAjI bANe haye khage // vinnaM vicArite labdhe sthite / vRSA tu vAsave / vRSabhe turage puMsiH zAkhI tu drumavedayoH // 298 rAjabhede zikhI va vRkSe ketugrahe zare / cUDAvati balIvarde mayUre kukkuTe haye || zIno mUrkhAjagarayoH zyenaH zukle patatriNi / svapnaH svApe suptajJAne sthAnaM sthiyaivakAzayoH 300 296 297 299 1.2 1. 'nRtya' kha-ga-gha. 2. 'prabhedayoH ' kha. 3. 'sphaTe' ga gha 4. 'jyotsnI' kha ga gha 5. 'zabde' kha ga gha . 6. 'ghenA' kha-ga-dha. 7. 'gaurAditvADDI' iti TIkA. 8. 'syAdbhAratIbhidi / dhenurgomAtrake dogdhyAM gavi nano' kha-ga-gha. 9. 'dhyAye' kha. 10 'ze' kha. 11. ' vaiyAvRtyakaraH paricArakaH / vyavahArika ityanye' iti TIkA. 12. itaH paraM munirvAcaMyamo'rhati / piyAlAgastipAlAze' ityadhikaM kha ga gha pustakeSu. 12. 'toyayoH' kha-ga-gha. 14. 'tAmra zulvam' iti TIkA. 15. 'za' ga gha 16. 'sarpAkhye' kha. 17. 'raktari' kha ga gha 18. 'bhRti: karmakarAdInAM vetanam' iti TIkA. 19. 'mRtau' ga gha 20. 'saMpluta' kha ga gha 21. 'zukle guNe' iti TIkA. 22. 'zukre' ga gha 23. 'nityAva' kha. For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / sAdRzye saMniveze cAsnAnaM snAnIya aaplve| styAnaM syAsnigdha Alasye pratidhvAnaghanatvayoH301 sAdI turaGgamArohe niSAdirathinorapi / svAmI prabhau guhe| sUnaM puSpe sUnA punaH sutA // 302 adhojihvA vadhasthAnaM sUnuH putre'nuje ravau / hanuH kapolAvayave maraNAmayayorapi // 303 haridrAyAmAyudhe ca halI kRssksiirinnoH|| kalpo vikalpe kalpadrau saMvarte brahmavAsare // 304 zAstre nyAye vidhau kUpo garte'ndhau guNavRkSake / mRnmAne kUpake kSepo garve lngghnnindyoH|| 305 vilambaraNahelAsu gopau bhUpAlaballavau / grAmaughagoSTAdhikRtau gopI gopAlasundarI // 306 zArivA raktikA talpamaTTe zayyAkalatrayo / trapA lajjA kulaTayostrapu siiskrnggyo|| 307 tApaH saMtApe kRcchre ca tApI tu saridantare / darpo mRgamade garve puSpaM vikAsa aartve|| 308 dhanadasya vimAne ca kusume netrarujyapi / bASpa USmAkSijelayo rUpaM tu shlokshbdyoH|| 309 pAzAvAkAre saundarye nANake nATakAdike / granthAvRttau svabhAve ca repaH krUre vigarhite // 310 ropau ropaNeSU ropaM rone lepastu lepane / azane ca sudhAyAM ca vapA vivaramedasoH // 311 zaSpaM tu pratibhAhInatAyAM bAlatRNe'pi ca / zApaH zapatha Akroze ziSpaM zruve kriyocite // 312 svApo nidrAyAM rugbhede zapanAjJAnamAtrayoH / gumpho dobhUSaNe dRbdhau. repho'vadyaravarNayoH // 313 zarpha khure gavAdInAM mUle vittpinaampi|| ziphA mAtari mAMsyAM ca jaTAyAM ca sarityapi // 314 kaeNmbivaMzalatAdayoH kambuvalayazaGkhayoH / gaje zambUke karcure grIvAyAM nalake'pi ca // 315 jambUrmerutaraGgiNyAM dvIpavRkSavizeSayoH / Dimba eraNDabhayayoviplave prIgi pussphse|| 316 bimbaM tu pratibimbe syAnmaNDale bimbikAphale |shmbH pavau lohakAbhyAM stamba AlAnagulmayoH317 brIhyAdInAM prakANDe ca kumbho vezyApatau ghaTe / dvipAGge rAkSase rAzau kumbhaM trivRti guggulau // 318 kumbhyuSAyAM pATalAyAM vAripaya] ca kaTaphale / garbhaH kukSau zizau saMdhau bhrUNe panasakaNTake // 319 madhye'nAvapavarake jambhaH syAdAnavAntare / dantabhojanayoraMze hanau jmbiirtnnyoH|| 320 jRmbhA jRmbhaNe vikAse Dimbho vaidheyavAlayoH / dambhaH kalke kaitave ca nAbhiH ksstrprdhaanyoH|| cakramadhye mRgamade prANyaGge mukhya ji cA nibhaH syAtsadRze vyAje, rambho vaiNavadaNDake // 322 rambhA tridazabhAminyAM kadalyAM ca vibhuH prabhau / vyApake zaMkare nitye zaMbhurbrahmAhatoH zive // 323 zubho yoge.zubhaM bhadre stambhaH sthUNAgajADhyayoH / sabhA sabhyeSu zAlAyAM goSThayAM dyuutsmuuhyo|324 svabhUviSNau vidhAvAmo'pakke rugbhedarogayoH / umA gauryA haridrAyAM kIrtikAntyatasISvapi / / 325 amiH pIDAjavotkaNThAbhaGgaprAkAzyavIciSu / vanasaMkocalekhAyAM kramaH kalpAnizaktiSu // 326 pripaattyaaN| kSamaH zakte hite yukte kSamAvati / kSamA kSAntau kSitau kAmaM vADhe'numatiretaso 327 kAmaH smarecchAkAmyeSu kSumA syaanniilikaatsii| krimiH kRmivallAkSAyAM kITo kSemastu maGgale 328 1. 'kalpAdrau' ga gha.2. 'vilambaraNa' kha.3. 'IraNe preraNe' iti TIkA.4. 'jalayoH syAdrUpaM zloka' ga-dha. 5. itaH prAk 'zopha oSadhibhede syAdRkRte tvagvivardhane' ityadhika kha-pustake. 6. 'madhyame cApa' kha-ga-dha. 7. "amau yathA-'zazAma na shmiigrbhH|" iti TIkA. 8. 'hAnau' kha. 9. itaH paraM 'darbho granthe kuze'pi ca / hagbhUH pavau bhAskare ca' ityadhikaM kha-ga-gha-pustakeSu. 10. 'rAjJi' kha-ga-gha. 11. itaH paraM 'zobhA kAntIcchayormatA / stambho'GgajADye sthUNAyAM sabhA dyUtasamUhayoH // goSThayAM sabhyeSu zAlAyAM svabhUrviSNau vidhAvapi / stobha: syAtsA. mavicchede helane stambhane'pi ca // Amo'pakke rogabhede roge cedhmaH smidbhidi| kAme vasante kASThe syAdumo nagaraghaTTayoH // ' ityevaM sAdhikaH pAThaH kha-ga-gha-pustakeSu. 12. 'lekhA' kha. 13. 'zca lAkSAyAM' kha. For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvisvrkaannddH| labdhasaMrakSaNe mokSe kSemomA dhanaharyapi / kSaumaM syAdatasIvastre dukale'TTAlake'pi ca // 329 khama kSaumeM pauruSe ca gamo'dhvagatabhedayoH / sahapAThe'pyatha grAmo vRnde zabdAdipUrvakaH // 330 peDDAdau sNvsthe| ca gulmaH sainyoparakSaNe / rukasainyaghaTTabhedeSu stambe gulmI paTaukasi // .. 331 AmalakyelayorvanyAmathA dharmo nidAghavat / svedAmbhasyAtape grISmoSmaNorjAlmastu pAmare // 332 asamIkSyakAriNi ca jAmiH svasRkulastriyoH / jihmastu kuTile mande jilaM tgrpaadpe|| 333 tokmaM karNamale tokmaH syAdbharite haridyave / daimaH syAtkardame daNDe demne damadhe'pi cA // 334 desmastu havyavAhe syAdyajamAne malimluce / dharmo yamopamApuNyasvabhAvAcAradhanvasu // 335 satsaGgehatyahiMsAdau nyaayopnissdorpi|| dharma dAnAdika nemastvardhe praakaargrtyoH|| 336 avadhau kaitave kAle nemiH kUpatrikApradhiH / tinizo'riSTanemizca padmo vyUhe nidhAvahau // 337 sNkhyaabjyoH| padmamibhabindau brAhmI tu bhAratI / zAkabhedaH paGkagaNDI haJjikA somavallarI // 338 brahmazaktirbhamastu syAdramaNe vArinirgame / bhrAntau kundAkhyayatre ca bhISmo ghore vRkodare // 339 hare'mlavetase cApi, bhISmo gAGgeyarudrayoH / rAkSase bhISaNe bhaumo'GgArake nrkaasure|| 340 yamaH kAlayamajayorahiMsAdiSu paJcasu / saMyame yamane dhvAGgre yAmau praharasaMyamau // 341 ramaH kAnte raktAzoke manmathe ca ramA shriyaam|| razmiNipragrahayo rAmaH zyAme hlaayudhe||342 pazubhede site cArau rAghave reNukAsute / rAmaM tu vAstuke kuThe rAmA hingguliniistriyoH|| 343 rukmaM lohe suvarNe'ca rumA syollavaNAkare / sugrIvapatnyAM lakSmIH zrIzobhAsaMpatpriyaGguSu / / 344 vamirvAnte nale vAmaH kAme savye payodhare / umAnAthe pratikUle caarau| vAmA tu yoSiti // 345 vAmI zagAlyAM karabhIrAsabhIvaDavAsu ca / zamI drubhede valgulyAM zimbyAM zyAmo'mbudezitau346 harite prayAgavaTe kokile vRddhdaarke|| zyAmaM saindhave marice zyAmA somalatAnizoH // 347 zArivAvalgulIgundrAtrivRtkRSNApriyaGguSu / aprasUtastriyAM nIlyAM zrAmo maNDapakAlayoH // 348 zuSmamojasi sUrye cAsamaM sAdhvakhilaM sadRk / sImAvATe sthitau kSetre sUkSmo'Nau suukssmmlpke| adhyAtme katake somastvoSadhItadrasenduSu / divyauSadhyAM ghanasAre samIre pitRdaivate // 350 vasuprabhede salile vAnare kiNnreshvre| himaM tuSAre zIte ca himshcndnpaadpe|| 351 homiH sarpiSi vahau ca syAdayaH svAmivaizyayoH arthya zilAjatunyarthazAlini nyAyyavijJayo352 anyo'sadRzetarayorantyastvantabhave'dhame / arghyamarghArthama_hamAsyaM mukhabhave mukhe // 353 mukhAntarAsyA tu sthityAmAyau~ sjjnsNvidau| AryomAchandasorijyA dAne saGge'rcane'dhvare 354 ibhyo dhanavatIbhyA tu kareNyA sallakItarau / kalyaM prabhAte madhuni sajje dakSe nirAmaye / 355 kalyA kalyANavAci syAtkazyaM kazArhamadyayoH / ashvmdhye| kSayo gehe kalpAnte'pacaye ruji 356 1. 'kSame' kha.. 2. 'khaDgAdau' kha. 3. 'damanaM tarNakAdInAm / damatha upazamaH' iti TIkA. 4. 'madane' ga-gha. 5. 'dazmastu' kha, 6. itaH prAk 'drumastu pAdape pArijAte kiMpuruSezvare' ityadhikaM khaga-gha-pustakeSu. 7. 'hanyahiMsAyAM' kha. 8. 'jala' kha. 9. 'bhAmaH krodhe rucau ravau / bhImo vRkodare ghore zaM. kare'pyamlavetase // bhISmo rudre ca gAGgeye rAkSase ca bhayaMkare / bhUmiH kSitau sthAnamAtre bhaumo maGgaladaityayoH // ' iti sAdhikaH pAThaH kha-ga-gha-pustakeSu. 10. 'kAle ca yamaje' kha. 11. 'hiGgalinistriyoH' ga-gha. 12. 'tu lava' kha. 13. 'vAmasthite hare vakre' kha. 14. 'mAsayoH' kha. 15. 'nyarthyaH saMprArthe' kha-ga-dha. For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / kanyA nAryAM kumAryAM ca rAzyoSadhivizeSayo / kakSyA gRhaprakoSThe svAtsAdRzyodyogakAzciSu // 357 vahatikebhanADyozca kArya hetau prayojane / kAyaH kadaivate mUrtI saMghe lkssysvbhaavyo|| 358 kAyaM manuSyatIrthe ca kAvyA syaatpuutnaadhiyoH| kAvyaM granthe' kAvyaH zukre kAMsyaM taijsvaadyyoH|| pAnapAtre maanbhede| kriyA kAraNaceSTayoH / karmopAyacikitsAsu niSkRtau saMpradhAraNe // 360 arcaapraarmbhshikssaasu|kulyN tu kujale'sthani / sUrpAmiSASTadroNISu kulyA sariti sAraNau // 361 kRtyo vidviSi kArye cA kRtyA syAdevatA kriyaa|| gavyaM kSIrAdike jyAyAMrAgavastuni gohite362 gavyA govRndagavyUtyorguhyaH kamaThadambhayoH / guhyamupasthe rahasye gRhyaM tu mlvmni|| 363 gRhyo'svairiNi pakSye ca gRhaasktmRgaannddje|| gRhyA tu zAkhAnagare geyau gAtavyagAyanau // 364 gopyau dAseragoptavyau, cayaH prakArapITabhUH / samUho'pyathA cavyA syAJcavikAzataparvayoH // 365 cityaM mRtakacaitye syAccityA mRtacitAvapi / caityaM jinaukastadvimbaM caityo jinasabhAtaruH // 366 uddezyavRkSe codyaM tu prerye prazne'ddhate'pi ca / chAyA patau pratimAyAmarkayoSityanAtape // 367 utkoce pAlane kAntau zobhAyAM ca tamasyapi / / jayo jayante vijye|jyomaa tatsakhI tithiH 368 pathyA jyntygnimntho| janyo jAmAtRvatsale / janake jananIye ca nvoddhaanucraadissu|| 369 janyaM kaulIne yudhya? janyA mAtRsakhImudoH / trayI trivedyAM tritaye purandhyAM sumatAvapi // 370 tAya'stu syandane vAhe garuDe garuDAgraje / azvakarNAhvayatarau syAttAyaM tu rasAJjane // 371 tiSyaH puSpavatkalau bhetiSyA khAmalakItarau / dravyaM bhavye dhane kSmAdau jtudrumvikaaryoH|| 372 vinaye bheSaje rIryAH dasyuH prtyrthicoryoH|| dAyo dAne yautakAdidhane solluNThabhASaNe // 273 vibhaktavyapitRdravye divyaM valgulavaGgayoH / dyubhave divyAmalakyAM dUSyaM vAsasi tadgRhe // 374 dUSaNIye cAka daityo'sure daityAsurauSadhau / dhanyaH puNyayute dhanyAmalakyAmupamAtari // 375 dhAnyaM tu brIhau dhAnyAko dhiSNyaM sthAnoDuvezmasu |ble dhiSNyo'gnau zukre ca nayaH syAnnaigamAdiSu / nItidyutabhido pathyaM hite pathyA hriitkii| padyo'ntyavarNe syAtpadyaM zloko padyA tu vartmani / prAyo vayasyanazane mRtau baahulytulyyoH|| 378 priyo vRddhayauSadhe hRce patyau puNyaM tu sundare / sukRte pAvane dharma pUjyaH zvazuravandhayoM: / / 379 balyaM retobalakRtobhayaM bhItau bhayaMkare / kubjakapuSye bhavyaM tu phale yogye zubhe'sthani // 380 satye bhAviniA bhavyastu karmaraGgatarau sti|| bhavyomAkaripippalyobharbhAgyaM karma zubhAzubham // 381 madhyaM nyAyye'valagne'ntarmayA daityossttrvesraaH|| mayugAzvamukhayormanyurdainye Rtau krudhi|| 382 mAlyaM mAlAkusumayoH syAnmAyA zAMbarI kRpaa| dambho buddhizca mAyastu pItAmbare'mbare'pi ca // 383 1. itaH paraM 'grAmyo grAmabhave jne|graamyN ratabandhe'zlIle' ityadhikaM kha-ga-gha-pustakeSu. 2. 'prAkArapIThabhUH prAkAramUlabandhaH' iti TIkA. 3. 'pIThayoH / samUhe' kha-ga-gha.4. 'parvaNoH' kha-ga-gha. 5. 'cityaM janauka' kha-ga-gha. 6. 'vRkSazcoA ' kha-ga-gha. 7. 'yuddhe'dde' kha-ga-gha. 8 itaH prAk 'janyuH syAjjantumAtre ca pAvake parameSThini' ityadhika kha-ga-gha-pustakeSu. 9. 'rIrI pittalam' iti TIkA.10. 'rItyAM' kha-ga-gha. 11. itaH paraM 'nATyaM lAsye tauryatrike'pi c|nityN dhruve tate' ityadhikaM kha-ga-gha-pustakeSu. 12.'dhave' kha-ga-gha. 13. itaH prAk 'peyaM pAtavyapayasoH peyA zrANAcchamaNDayoH' ityadhikaM kha-ga-dha-pustakeSu. 14. itaH prAk 'matsyo mInAntare mIna virATe'bhi(mu)khyayAdave' ityadhikaM kha-ga-gha-pustakaSu. For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvisvarakANDaH | 15 385 386 387 mUlyaM vasne vertane cabhyayuryajJahaye haye / yAmyApAcyAM bharaNyAM ca yogyo yogArhazaktayoH || 384 upAyini pravINeca yogyamRddhyAdayauSadhau / yogyArkayoSityabhyAse ramyazcampakahRdyayoH // ramyA rAtrAvathA rathyo rathAMze rathavodari / rathyA tu rathasaMghAte pratolyAM pathi catvare // rUpyamAhatahemAdau rajate rUpavatyapi / layastUryatrayIsAmye saMzleSaNavilAsayoH // labhyaM labdhavye yukte ca vindhyo vyAdhAdribhedayoH / vindhyA truTau lavalyAM ca vIryaM tejaH prabhAvayoH / / zukre zaktau ca vIkSyaM tu draSTavye vismaye'pica / vIkSyastu lAsake vAhe, vezyaM tu gaNikAgRhe || 389 vezyA tu paNyayoSAyAM zalyaH syAnmadanadrume / nRpabhede'zvAvidhi ca sIni zastrazalAkayoH // 390 zayyA talpe zabdagumphe zUnyaM vindau ca nirjane / zUnyA tu nailikA zaurya cArabhaTyAM bale'pica // sahyamArogye soDhavye sahyo'drau savyaM tu dakSiNe / vAme ca pratikUle ca satyaM tu zapathe kRte // 392 1 397 398 90 ye tadvata satya lokabhitsaMkhyamAhave / saMkhyaikAdau vicAre ca saMdhyA kAlanadIbhidoH || 393 cintAyAM saMzrave sImni saMdhAne kusumAntare / sAdhyo yoge sAdhanIye gaNe daivatabhidyapi / // 394 sAyaH zaire'parAhNe ca stheyo'kSadRkpurodhasoH / sevyamu~zIre sevArhe sainyaM sainika sainyayoH // 395 saumyaH somAtmaje'nugre manojJe somadaivate / saumyAH punarmRgakSiraH ziraH sthAH paJcatArakA' / / 396 hAryaH kalidrau hartavye hRdyaM dhavalajIrake / hRtpriye hRddhi te hRjje hRdyA tu vRddhibheSaje || hRdyazca vazanmatre'graM puraH prathame'dhike / uparyAlambane zreSThe parimANe palasya ca // 1 bhikSAprakAre saMghAte prAnte'pyadristu parvate / sUrye zAkhini cAbhraM tu tridive gagane'mbude || 399 asraH zirasije koNe) syAdatraM zoNite'sruNi // astraM cApe praharaNe'pyahniH pAdadrumUlayoH || 400 aro jine'raM cakrAGge zIghra zIghragayorapi / Aro rIrI zanirbhIma, ArA carmaprabhedinI // 401 irAmbhovAkturAbhUmiSvindraH zakre'ntarAtmani / Aditye yogabhede ca syAdindrA tu phaNijjhake / 402 ugraH kSatriyataH zUdrAsUnAvutkaTarudrayoH / / ugrA vacAchikkikayorusrA gavopacitrayoH // 403 usro mayUkhe syAduSTrI mRdbhANDe karabhastriyAm / aindririndrasute kAke'pyoDrA janapadAntare ||404 oDro jane japAvRkSe karaH pratyAyazuNDayoH / razmau varSopale pANau kSaro meghe kSaraM jale || 405 kadduH kanakapiGge syAtkaMdrestu nAgamAtari / kAro balau vadhe yatne himAdrau nizvaye yatau // 406 kArA bandhanazAlAyAM bandhe dUtyAM prasevake / syAddhemakArikAyAM ca kSAraH kAMce rase guDe || 407 ref dhUrte va kAriH zilpI kriyApi ca / kArustu kArake zilpe vizvakarmaNi zilpini 408 kIraH zuke janapade kSIraM pAnIyadugdhayoH / kSuro gokSurake kokilAkhye chedanavastuni || kSudro daridre kRpaNe nikRSTe'lpanRzaMsayoH / kSudrA vyAghrInaTIvyaGgAbRhatIsaraghAsu ca // cAGgerikAyAM hiMsAyAM makSikAmAtra vezyayoH / kuruH syAdodane bhUpabhede zrIkaNThajAGgale // krUrA nRzaMsavoroSNakaThinAH / kRcchramaMhasi / kaSTe saMtApane kSetraM bharatAdau bhagAGgayoH // kedAre siddhabhUpatyoH kroSTrI kSIravidArikA / sRgAlikA lAGgalI cAkSaudraM tu madhunIrayoH / / 413 409 412 For Private and Personal Use Only 410 411 1. 'cetane' gandha. 2. 'tUlikA' ga gha 3. 'nalikA vaMzAdimayI' iti TIkA. 4. ' cArabhaTI bhayahetAvapi nirbhayamanaskatA' iti TIkA. 5. 'pare' ga-va. 6. 'sevyaH suzIle' kha ga gha 7. 'uzIraM vIraNamUlam' iti TIkA. 8. 'palalakSaNe parimANe ityarthaH ' iti TIkA. 9. 'pyaGgiH ' kha ga gha 10. 'rIti' kha ga gha . 11. ' pratyaya' kha. 12. 'dU: syAnnA' gandha. 11 Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / kharo rakSontare tIkSNe duHsparze rAsabhe'pi ca / kharuH syAdazvaharayordarpadantasiteSu ca // 414 khuraH zaphe koladale garastUpaviSe viSeH / roge garaM syAtkaraNe gAtramaGgazarIrayoH // 415 gajApradeze'tha giriH pUjye'kSiruji kanduke / zaile giriyake gIrNAvapi gundrastu tejane // 416 gundrA priyaGgau kaivartImustake bhdrmustke| gururmahatyAGgirase pitrAdau dharmadezake // 417 alaghau durjare cApi gRdhro gRnau khagAntare / gotraM kSetre'nvaye chatre saMbhAvyabodhavartmanoH // 418 vane nAmni ca gotro'drau gotrA bhuvi gavAM gnne| gauraH zvete'ruNe pIte vizuddhe candramasyapi 419 vizade gauraM tu zvetasarSape pdmkesre| gauryumAnagnikorvISu priyaGgau varuNastriyAm // 420 rajanyAM rocanInadyorghasro vAsarahiMsrayoH / ghoro hare dAruNe caH caraH syAjjaGgame spaze // 421 cale dyUtaprabhede ca cakraM praharaNe gaNe / kulAlAdyupakaraNe rASTre sainyarathAGgayoH // 422 jalAvarte dambhe cakra: koke candro'mbukAmyayoH / svarNe sudhAMzI kapUre kampilye mecake'pi ca 423 carurhavyAnne bhANDe ca cAro bandhAsarpayoH / gatau piyAlavRkSe ca citraM khe tilake'dbhute // 424 Alekhye karbure citrA tvAkhuparNIsubhadrayoH / goDumbApsarasordantyAM nakSatroragabhedayoH // 425 cIraM vAsasi cUDAyAM gostane sIsapatrake / cIrI kacchATikAjhillayozcakrastvamle'mlavetase 426 vRkSAmle cukrI cAGgeyA~ caitro mAsAdribhedayoH / caitraM mRtakacaitye ca cauro dasyusugandhayoH // 427 chatraM syAdAtapatrANe chatrA madhurikauSadhau / dhAnyAke ca zilIndraM ca chidraM vivararandhravat / / 428 garne doSe jArastUpapatau jAyauSadhIbhidi / jIrastvajAjyAM khaDne ca TAro liGgatuGgayoH // 429 tavaM siddhAnte rASTre ca paracchandapradhAnayoH / agade kuTumbakRtye tantuvAne paricchade // 430 zrutizAkhAntare zAstre karaNe vyarthasAdhake / itikartavyatAtantvostatrI syAdvallakIguNe // 431 amRtAyAM ca nadyAM ca zirAyAM vapuSo'pi ca / tarirdazAyAM veDAyAM vasrAdInAM ca peTake / / 432 tandrI nidrA pramIlA ca tAro nirmalamauktike / muktAzuddhAvuJcanAde nakSatranetramadhyayoH // 433 tAraM rUpye tArA buddhadevyAM suragurustriyAm / sugrIvapatnyAM tAnaM tu zulve zulbanibhe'pi ca // 434 tInaM kaTUSNAtyartheSu tIvrA tu kaTurohiNI / gaNDadUrvAsurI tIro vaGge tIraM punsttte|| 435 totraM veNuke pratode daraH syaadbhygrtyoH|| darI tu kandare dasraH kharo dasrau raveH sutau // 436 dvAraM nirgame'bhyupAye dharaH kUrmAdhipe girau / karpAsatule'tha dharA medobhuumijraayussH|| 437 dhAro jaladharAsAravarSaNe syAdRNe'pi ca / dhArokarSe khaDgAdyagre sainyAne vAjinAM gatau // 438 jalAdipAte saMtatyAM dhAtrI bhuvyupamAtari / AmalakyAM jananyAM ca dhIro jJe dhairyasaMyute // 439 khaire dhIraM tu ghusaNe naro marye'cyute'rjune / naraM tu rAmakarpUre nakaM naasaandaarunnoH|| 440 nako yAdasi nIvra tu valIkavananemiSu / candre ca revatIbhe ca netraM vasne matho guNe // 441 mUlAkSinetRSu paro darAnyazreSThazatruSu / paraM tu kevalaM patraM yAnaM pakSazchadazchurI // 442 1. 'gairIyake' kha-ga-gha. 'giriyako giriguDaH kASThAdimayaM krIDanakam' iti TIkA. 2. 'kaival' kha-ga-gha. 3. 'dudhare' kha. 4. 'vasarpayoH' ka-ga-gha. 5. 'kacchATikA pazcAlambamAnaparidhAnapazcAdaJcalam' iti TIkA. 6. 'liGgaH khaDgaH' iti TIkA. 7. 'laGga' kha-ga-gha. 8. 'svarASTracintAyAM' kha. 9. 'zulbanibho'ruNaH' iti TIkA. 10. 'karpAsamUle' kha. 11. 'nIdhaM' kha-ga-gha. For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvisvrkaannddH| 17 pAraM prAnte parataTa pArI pUraparAgayoH / pAtryAM karpUrikAyAM ca pAdabandhe ca hastinaH // 443 pAtraM tu kUlayormadhye parNe nRpatimantriNi / yogyabhojanayoryajJabhANDe naattyaanukrtriH|| 444 puraM zarIre nagare gRhapATaliputrayoH / purastu guggulau puNDraH kRmau daityekssubhedyoH|| 445 vAsantyAM tilake puNDarIke puNDrAstu nIvRti / puruH parAge pracure svrloknRpbhedyo| // 446 pUraH syAdambhasAM vRddhau vraNasaMzuddhikhAdyayoH / potraM vastre mukhAgre ca sUkarasya halasya ca // 447 pauraM kattuNe puraje babhruH piGgAgnizUliSu / munau vizAle nakule viSNau bhadraM tu maGgale // 448 mustakazreSThayoH sAdhau kAJcane krnnaantre|| bhadro rAmacare hastijAtau merukadambake / 449 gavi zaMbhau bhadrA viSTau nabhaHsariti kttphle| kRSNAnantA rAsnAsu ca bhro'tishybhaaryoH|| 450 bharbhartRkanakayo ro dazazatIdvaye / palAnAM vIvadhe cApi bhIoSiti kaatre|| 451 bhUri svarNe pracure ca matro devAdisAdhane / vedAMze guptavAde ca maruH parvatadezayoH // 452 mAro'naGge mRtau vighne mArI caNDyAM jnkssye|maatrN vavadhRtau svArthe kAtnyemAtrAparicchade453 akSarAvayave dravye mAne'lpe karNabhUSaNe / kAle vRtte cA mitraM tu sakhyau mitro divAkare // 454 yAtrotsave gatau vRttau gaSTamutpAtanIvRtoH / rururdaitye mRgo ratraM pIyUSapaTavAsayoH // 455 retaHsUtakayo rodho lobhre rodhramathAgasoH / raudro bhISme rase tIvra raudrI gauryA varo vRtau // 456 viTe jAmAtari zreSThe devatAderabhIpsite / varaM tu ghusaNe kiMcidiSTe varI zatAvarI // 457 vakraM puTabhede vakraH kuTile krUrabhaumayoH / vakramAsye chandasi ca vapraH prAkArarodhasoH // 458 kSetre tAte caye reNau vajraM kulizahIrayoH / bAlako vajrA lamRtA vardhaH siisvrtryoH|| 459 vyagro vyApRtAkulayocAraH sUryAdivAsare / mahezvarAvasarayovRnde kubjaakhypaadpe|| vAraM tu madirApAtre vAri hrIveranIyoH / vArirghaTayAM sarasvatyAM gjbndhnbhuvypi|| 461 vyAghraH kara) zArdUle raktairaNDatarAvapi / zreSThe tUttarapadasthaH syAdvyAghrI kaNTakArikA // 462 vIro jine bheTe zreSThe vIraM zRGgayAM na te'pi ca / vIrA gambhArikArambhAtAmalakyelavAluSu 463 madirAkSIrakAkolIgoSTodumbarikAsu ca / ptiputrvtiikssiirvidaariidugdhikaasvpi|| 464 vRtro meghe ripo dhvAnte dAnave vAsave girau'| veraM ghusRNavRntAkazarIreSu zaraM jale // 465 zaraH punardadhisare kANDatejanayoraphi / zakro'rjunatarAvindre kuTaje zastramAyudhe // 466 lohe zastrI churikAyAM zadrijiSNo 'ta~DikhatiH / zaruH kope zare vo zAraH shvlvaatyoH||467 dyUtasya copakaraNe zAstraM granthanidezayoH / zAriH kuJjaraparyANe zakunau dyuutsaadhne|| 468 zigruH zobhAJjane zAke zIghraM cakrAGgatarNayoH / uzIre zukrastu zukle jyesstthmaase'gnikaavyyoH||469 zukraM tu reto'kssirujoH| zubhra dIpte'bhrake site / zUrazcArabhaTe sUrye sarau ddhyprsaaykau|| 470 svaraH zabde'ci paDjAdau satramAcchAdane krato / sadAdAne vane damjhe svaruH syAdyUparkhaNDake 471 1. 'hastinAm' kha-ga-gha. 2. itaH prAk 'yantraM daivAdyadhiSThAne pAtrabhede niyantraNe' ityadhikaM kha-ga-gha. 3. 'vetra' ga-gha. 4. 'diSTau' ga-gha. 5. 'bAlakaM hIveram' iti TIkA, 6. 'netrayoH' kha. 7. 'vandyAM' kha-ga-gha. 'ghaTI jalodaJcanI' iti TIkA 8. 'vArI ghaTIbhabandhanI' kha. 9. 'naTe' ga-gha. 10. 'jammArikA' kha. 11. 'lukA' ga-gha. 12. 'dadhri sAre' kha; 'dadhisAre' ga-gha. 13. 'rjune' kha. 14. 'taDityapi' kha-ga-gha. 'taDitvAn meghaH' iti TIkA. 15. 'zukre' ga-gha. 16. 'pi khaDgAdau kha. 17. 'cApi' kha. 18. 'SaNDake' ga-gha. For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 abhidhAna saMgraha:: - 8 anekArthasaMgrahaH / 476 477 483 adhvare kulize vANe sAro majjAsthirAMzayoH / bale zreSThe ca sAraM tu draviNanyAyyavAriSu // 472 sphArastu pharakAdInAM budbude vipule'pi ca / sthiro mokSe nizcale ca sthirA bhUH zAlaparNyapi / 473 sipraH vede siprA nadyAM sirA nADyambuvAhinI / sirastu pippalImUlaM sIraH syAdaMzumAlini // 474 lAGgale'tha suro deveHsurA caSakamadyayoH / / sUtraM tu sUcanAkAragranthe tantuvyavasthayoH || 475 svairo mande svatantre ca'haro rausabharudrayoH / vaizvAnare'pyatha harirdivAkarasamIrayoH // yamatrAsavasiMhAMzuzazAGkakapivAjiSu / piGgavarNe haridvarNe kopendrazukAhiSu || lokAntare ca hArastu muktAdAmani saMyuge / hiMsraH syAddhAtuke hiMsrA mAMsI kAkAdanI vasA 478 hIro va hare sarpe hIrA pipIlikAzriyoH / horA tu lagne rAzyardhe zAstrarekhAprabhedayoH || 479 aliH surApuSpalihoramlo rase'mlavetase / amlI cAGgeryAmAlaM syAdenarthaharitAlayoH // 480 AliH sakhyAvalIsetvanartheSu vizadAzaye / AlurgalantikAyAM / syAdAlu bhelakakandayoH // 481 ilorvIvAgbudhastrI gauH kalaM tvajIrNaretasoH / avyaktamadhuradhvAne kalA syAtkAla zilpayoH // / 482 kalane mUlaraivRddhau SoDazAMze vidhorapi / kalirvibhItake zUre vivAde'ntyayuge yudhi // kAlaH punaH kRSNavarNe mahAkAlakRtAntayoH / maraNAne hasoH kAlI kAlikAkSIrakITayoH || 484 mAtRbhedomayorna vpameghaughaparivAdayoH / / kAlA kRSNatrivRnnItyorjiMgyAM kIlo'gnitejasi // / 485 kaphaNistambhayoH zaGkau kIlA retAhatAvapi / kulaM kulyagaNe gehe dehe janapade'nvaye // 486 kUlaM taTe sainyapRSThe taDAgastUpayorapi / kolo bhelaka utsaGge'GkapAlyAM citrake kiMrau // 487 kolaM tu badare: kolA pippalyAM cavyabheSaje / khalaH kalke bhuvi sthAne krUre karNejape'dhame ||488 khallo nimne vastrabhede carmacAtakapakSiNoH / / khallI tu hastapAdAvamardanAhvayarujyapi // galaH kaNThe sarjarase gola: syAtsarvavartule / golA patrAJjane godAvaryA sakhyAmaliJjare || 490 maNDale ca kunadyAM ca bAlakrIDanakASThake / cillaH khage se cullaca pillavallinnalocane // 491 klinnAkSiNa culI tUddhAne celaM garhitavastrayoH / chlaM chadmaskhalitayo challI saMtAnavIrudhoH || 492 valkale puSpabhede ca jalaM gokalale jaDe / hrIvere'mbuni jAlaM tu gavAkSe kSArake gaNe // 493 dambhAnAyayozca jAlo nIpe jAlI paTolikA / jhalA putryAmAtapoma jhillI tUdvartanAzake // 494 vartyAta rujazrItalaM jyAghAtavAraNe / talaJcapeTe tauladrau svabhAvAdhArayoH tsarau // tallo jalAdhArabhede talI tu varuNastriyAm // tAlaH kAlakriyAmAne hastamAnadubhedayoH // karAsphoTe karatale haritAle tsarAvapi / tulA mAne palazate sAdRzye rAzibhANDayoH // gRhANAM dArubandhAya pIThyAM tUlaM tu khe pica / brahmadAruNyathA dalaM zastrIchede'rdhaparNayoH // utsedhavadvastuni ca nalo rAjJi kapau naDe / pitRdaive'tha nalaM syAt nelI manaHzilA // 499 489 495 496 497 498 1. 'zAli' kha. 2. 'kAri' kha ga gha 3. 'nAzaka' kha ga gha dvitIyaTIkApustake tu 'rudrebhasoH' iti dRzyate . 4. 'pippalikAstriyoH ' kha. 5. 'danalpa' kha ga gha 6. 'daMzazilpayo: ' kha. 7. 'pApe' kha. 8. ' mahAkAle rudre' iti TIkA. 9. 'hatau' kha; 'rata' ga gha 'ratAhatiH suratapraharaNam' iti TIkA. 10. 'kulye' kha. 'kulyAH sajAtIyAH teSAM gaNe' iti TIkA. 11. 'girau' kha. 12. 'sa iti cillazabda:' iti TIkA. 13. itaH prAk 'colaH kUrpAsake deze caulaM karmaNi muNDane' ityadhikaM kha ga gha 14. 'chalI' kha. 15. 'kalane ' kha. 16. ' dambhAnAmayayo' ga gha 17. 'tAludrau' kha. 18. 'zastrIcchade zastrIpratyAkAre' iti TIkA. 19. 'chede ' 20. 'nAlI' kha. For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvisvarakANDaH / nAlaM kANDe mRNAle cA nAlI zAkakadambake / nIlo varNe maNau zaile nidhivAnarabhedayoH // 500 nIlyauSadhyAM lAJchane ca palamunmAnamAMsayo / pallistu grAmake kuTyAM pAliyUkAsripaGktiSu // 501 jAtazmazrustriyAM prAnte setau kalpitabhojane / prazaMsAkarNalatayorutsaGge prasthacihnayoH // 502 pIluH puSpe drume kANDe paramANau mataGgaje / tAlAsthikhaNDe'tha pula: pulake vipule'pi ca / / 503 phalaM hetukRte jAtIphale phalakasasyayoH / triphalAyAM ca kakole zastrAne vyuSTilAbhayoH // 504 phalI phailanyAM phAlaM tu vastrAMze phAla utplutau / kuzike cA balaM rUpe sthAmani sthaulyasainyayoH / / bole balastu balini kAke daitye hlaayudhe|| balA tvauSadhibhede syAdalidaityopahArayoH // 506 kare cAmaradaNDe ca gRhadArUdarAMzayoH / tvaksaMkoce gandhake cA baalo'jnye'shvebhpucchyoH|| 507 zizau hIverakaMcayorvAlA tu truttiyossitoH|| bAlI bhUSAntare medhau bila uccaiHshrvohye||| 508 bilaM randhra guhAyAM cAbhallo bhallUkabANayoH / bhallI bhallAtake bhAlaM syAllalATe mahasyapiH // 509 bhelaH plave munibhede bhIrau buddhivivarjite / mallaH kapAle balini matsye pAtre malastvaghe // 510 kiTTe kadarye viSThAyAM mAlaM tu kapaTe vne|| mAlo jane syAnmAlA tu paGktau pusspaadidaamni||511 mAluH striyAM patravallayAM mUlaM pArvAdyayoruDau / nikuaziphayormalA tvaJjane melake'pi ca // 512 mauliH kirITe dhammille cUlAkaGkelimUrdhasu / lIlA kelivilAsazca zRGgArabhAvajakriyA // 513 lolazcale satRSNe cAlolA tu rsnaashriyoH|| vallI syAdajamodAyAM latAyAM kusumAntare // 514 vyAlo duSTagaje sarpa zaThe zvApadasiMhayoH / velA budhastriyAM kAle sImanIzvarabhojane // 515 aklissttmrnno'mbhodhestiirniirvikaaryoH| zAlo hAle matsyabhede zAlaukastatpradezayoH // 516 skandhazAkhAyAM zAlistu gandholau kalamAdiSu zAluH kaSAyadravye syAncaurakAkhyauSadhe'pi ca // 517 zilamuccha; zilA dvArAdhodAru kunaTI dRsst|| zilI gaNDUpadI, zIlaM sAdhuvRttasvabhAvayo 518 zuklaM rUpye zuklo yoge zvete zUlaM rugastrayoH / yogezUlA tU paNyastrI vadhahetuzca kiilkH|| 519 zailo bhUbhRti zailaM tu zaileye tAyazailake / sAlaH sarjatarau vRkSamAtraprAkArayorapi // 520 sthAlaM bhAjanabhede syAtsthAlI tu paattlokhyoH| sthUlaH pIne jaDo hAlaH sAtavAhanapArthive / // 521 hAlA surAyAM helA tu syAdavajJAvilAsayoH / helirAliGgane sUrye'pyavimUSikakambale // 522 meSe ravau parvate cA syAdUrdhva tu samutthite / uparyunnatayo kaNvo munau| kaNvaM tu kalmaSe // 523 kSavaH kSute rAjikAyAM kaviH kAvyasya kartari / vicakSaNe daityagurau syAtkavI tu khalInake // 524 kiNvaM pApe surAbIje, klIbo'pauruSaSaNDhayo / kharvahasvI nyagvAmanau grIve shirodhitcchire||525 chavistu ruci zobhAyAM javaH syAdvegaveginoH / javoDapuSpa jihvA tu vAci jvaalaarsjnyyoH|526 jIvaH syAtridazAcArye drumabhede zarIriNi / jIvite'pi cA jIvA tu vacAyAM dhanuSo guNe // 527 ziJjite kSitijIvantyovRttau tattvaM parAtmani / vAdyabhede svarUpe cA dravo vidrvanarmaNoH // 528 pradrAve rasagatyozca dvandvaH se dvandvamAhave / rahasye mithune yugme davadAvau vanAnale // 529 1. 'jAti' kha. 2. 'hetuphale' ga-gha. 3. 'phalinyAM' kha-ga-gha.4. 'vasane' kha; 'vAsasi' ga-gha. 5. 'vacayoH' kha. 6. 'madhye' ga-gha. 7. 'kapole' kha-ga-gha. 'kapAlaM zirosthi' iti TIkA. 8. 'ziphayoH svIye zilAyAM ca vazIkRtau / pratiSThAyAmatho melA' kha. 9. 'cUDA' kha-ga-gha. 10. 'bhAvajA' ga-dha. 11. 'zIlaM' kha. 12. 'zAta' kha; 'sIta' ga-gha. 13. 'vidrave palAyane' iti TIkA. 14. 'Asave' kha. 'pradrAve prasravaNe' iti TIkA. 15. 'sa iti samAsasya saMjJA' iti TIkA. For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / vane darvI phaNAtorvI syAddevadAruNi / haridrAdvitaye cApi divaM khe tridive dine|| 530 devaM hRSIke devastu nRpatau toyade sure| devI kRtAbhiSekAyAM tejniispRkkyorpi,|| 531 dhavo dhUrte nare payau drubhede'tha dhruvo vaTe / vasuyogabhidorA~tau zaGkAvuttAnapAdaje // 532 sthire nitye nizcite ca dhruvaM khe'jsrtrkyoH|| dhruvA mUrvAzAliparyoH nugbhede gItabhidyapi // 533 navo navye stutau| nIvI strIkaTIvastrabandhane / mUladravye paripaNe plavaH plakSe tatau kapau // 534 zabde kAraNDave mlecchajAtau bhelakamekayoH / kramanimnamahIbhAge kulake jalavAyase // 535 jalAntare plavaM gandhatRNe mustakabhidyapi / pakkaM pariNate nAzAbhimukhe pArzvamantike // 536 kakSAdhovayave vaikropaaypshusmuuhyoH| prAcaM dUrapathe prave bandhe pUrva tu pUrvaje // 537 prAgane drutabhede ca bhavaH sattAptijanmasu / rudre zreyasi saMsAre bhAvo'bhiprAyavastunoH // 538 svabhAvajanmasattAtmakriyAlIlAvibhUtiSu / ceSTAyonyoqdhe jantau zRGgArAdezva kAraNe // 539 zabdapravRttihetau ca revA manmathayoSiti / nIlyAM mekalakanyAyAM lavaH kAlabhidi chidi // 540 vilAse rAmaje leze leTA pakSikusumbhayoH / ladhvI hrasvavivakSAyAM prabhede syandanasya c||| 541 vizvAH sureSu vizvaM tu zuNThyAM bhuvanakRtsnayoH / vizvA viSAyAM zivaM tu mokSe kSeme sukhe jle|| zivo yogAntare vede guggulau vAluke hare / puNDarIke drume kAle zivA jhATAmalomayoH // 543 pherau zamyAM pathyAdhAtryoH zivirbhUrje nRpaantre| zulba tAne yajJakarmaNyAcAre jlsNnidhau|| 544 sattvaM dravye guNe citte vyavasAyasvabhAvayoH / pizAcAdAvAtmabhAve bale prANeSu jntussu|| 545 sAntva sAmanidAkSipye ghuvA mUrvA khuvaH truci / havastu saptatantau syAnidezAdvAnayorapi // 546 aMzuH sUtrAdisUkSmAMze kiraNe candradIdhitau / AzA kukubhi tRSNAyAmAzustu brIhizIghrayo 547 IzaH svAmini rudre ca syAdIzA hldnnddke| kozastRNe rogabhede kIzaH kapo digambare // 548 kuzo rAmasute darbhe pApiSThe yokramattayoH / kuzI lohavikAre syAtkuzA valA kuzaM jale // 549 kezaH zirasije pAzapANau hriiberdaityyoH|| klezo rA~gAdau duHkhe ca kozaH koSa ivANDake 550 kumale caSake divye'rthacaye yonizimbayoH / jAtikoSe'sipidhAne darzaH sUryendusaMgame // 551 pakSAnte'STau darzane ca daMzo varmaNi marmaNi / doSe vanamakSikAyAM khaNDane bhujgksste|| 552 dazA vartAvavasthAyAM dazAstu vasanAJcale / nAzaH palAyane mRtyau paridhvastAvadarzane // 553 nizA haridrAyAM rAtrau pazuzchAge mRgAdiSu / pramathe'pi ca pAzastu mRgapakSyAdibandhane // 554 karNAnte kSobhanArthaH syAtkacAnte nikarArthakaH / chAtrAdyante ca nindArthaH pezI mAMsyasikozayoH / 1. 'to' ga-gha. 'tAruhastaH' iti TIkA. 2. 'bhidoH zaMbhau' kha-ga-gha, 3. 'Ati: zarAriH' iti TIkA, 4. 'cakropAnta' ga-gha. 'vakro'nRjurupAyaH' iti TIkA. 5. 'pazusamUhayoH' kha. 6. 'prAgiti dig dezaH kAlo vA / agre prathamato'rthe / zrutabhede AgamavizeSe' iti TIkA. 7. 'zrutibhede' kha-ga-gha. 8. 'ca yavo dhAnye pRthakRtau / yAvo'lakte pAkabhede revA' kha-ga-gha. 9. 'tathA kiMjalkapakSmaNoH / gopucchalomasvapi ca laTTA' kha. 10. 'bAlake' kha-ga-gha. 'vAlukamoSadhiH' iti TIkA. 11. 'aMzo vibhAjane prokta ekadeze'pi vastunaH / aMzu' kha-ga-gha. 12. 'kazA syAdazvatADanyAM rajjau mukhaguNe'pi ca' ityapIta: prAk kha-ga-gha. 13. rogAdau' ga-gha. 'rAgAdayo'vidyAsmitAdveSAbhinivezAH' iti TIkA. 14. 'pakSAnteSTi: pakSAntayAgaH' iti TIkA. 15. ''bdhau' kha-ga-gha. 16. 'chatrAdyante' kha-ga-gha. For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 dvisvarakANDaH / 21 maNDabhede palapiNDe supakkakaNike'pi ca / bhUspRgvaizye mAnave ca rAzimeSAdipuJjayoH // 556 vazo janaspRhAyatteSvAyattatvaprabhutvayoH / vazA nAryAM vandhyagavyAM hastinyAM duhitaryapi // 557 vaMzaH saMdhe'nvaye veNau pRSTAdyavayave'pi ca / vezo vezyAgRhe gehe nepathye ca zazaH pazau // 558 bole lodhe nRbhede ca spazo herikyuddhyoH| sparzI vargAkSare dAne sparzane sparzake ruji // 559 akSo rathasyAvayave vyavahAre vibhItake / pAzake zakaTe karSe jJAne cAtmani rAvaNau // 560 akSaM sauvarcale tutthe hRSIke syAduSA nizi / bANaputryAM ca RkSastu syaannksstraacchbhllyoH|| 561 mahIdharavizeSe ca zoNake kRtvedhne| RSide munau karSaH karSaNe maanbhidypi|| 562 kakSo vIrudhidormUle kacche zuSkavane tRNe / pApe kakSA vibharajjau kAzyAM gehaprakoSTake // 563 bhittau sAmye rathabhAge'ntarIyapazcimAJcale / ugAhaNyAM ca karSastu tuSAgnau kRssikulyyoH|| 564 ghoSaH kAMsye khene gopaghoSakAbhIrapalliSu / ghoSA tu zatapuSpAyAM cokSaH sundaragItayoH // 565 zucau jhaSastu makare vane mIne jhaSA punaH / nAgabalAyAM tuSastu dhAnyatvaci vibhiitke|| 566 dakSaH prajApatau rudravRSabhe kukkuTe paTau / drume dakSA tu medinyAM dhvAGgaH kAke bake'rthini // 567 gRhe dhvAnI tu kakolyAM nyakSaH kaay'nikRssttyoH| jAmadagnye'pi pakSastu mAsArdhe gRhasAdhyayoH // cullIrandhre bale pArzve varge kezAtparazcaye / picche virodhe dehAGge sahAye raajkunyjre||| 569 plakSo dvIpe gardabhANDe'zvatthe jaTini pakSake prekSA dhIrIkSaNaM nRttaM praiSau preSaNapIDane // 570 pauSo mAsaprabhede syAtpauSaM tu mahayuddhayoH / bhikSA sevAprArthanayobhRtau bhikSitavastuni // 571 mASo mAne dhAnyabhede mUrkhe khagdoSabhidyapi / miSaM tyAje spardhane ca meSo rAzyantare huddau||572 mokSo niHzreyase vRkSavizeSe mocane mRtauH| yakSaH zrIde guhyake ca rakSA rakSaNabhasmanoH // 573 rUkSo'snigdhaparuSayorlakSaM vyAjazaravyayoH / saMkhyAyAmapi varSastu samAdvIpAMzavRSTiSu // 574 varSavare'pi varSAstu prAvRSyatha viSaM jale / kSveDe viSA khativiSA vRSo gvyaakhudhrmyoH|| 575 puMgazibhedayoH zRGgayAM vAsake zukrale'pi ca / zreSThe syAduttarasthazcA vRSI tu vrtivisstthre|| 576 vRSA punaH kapikacchAM zuSiH zuSirazoSayoH / zeSo'nante vadhe sIriNyupayuktare'pi ca // 577 zeSA nirmAlyadAne syAcchoSaH zoSaNayakSmaNoH / acirmayUkhazikhayorado'tra ca paratra ca // 578 AgaH syAdanovadaghe mantAvAzIhitaiSiNi / uragasya ca daMSTrAyAmuSaH saMdhyAprabhAtayoH // 579 uro vakSasi mukhye syAdojo dIptiprakAzayoH / avaSTambhe bale dhAtutejasyokastu sadmani // 580 okAstvAzrayamAtre syAtkaMsastaijasamAnayoH / pAnapAtre daityabhede kAsUH zaktyAyudhe ruji / / 581 buddhau vikalavAci syAdgutsaH stambaguluJchayoH / hArabhede pranthipaNe goso bolavibhAtayoH // 582 cAsa ikSupakSibhidozchandaH padyecchayoH zrutau / jyAyAnvRddha prazasye ca jyotirvahnidinezayoH 583 1. 'gRhe' kha. 2. 'heraka' kha. 3. 'kSatavedhane' kha. 'kRtavedhanaH kRtacchidraH' iti TIkA. 4. 'RSi' kha-ga-gha. 5. 'khare' kha. 6. 'AbhIra' kha. 7. 'nAgalatAyAM' ga-gha. 8. 'kaMkolyAM' kha; 'kAkolyAM' ga-gha. 9. 'yAmadamye' ga-gha. 10. 'graha' kha-ga-gha. 11. 'buddhayoH' kha. 12. sparzabhede' kha. 13. 'varSadhare' kha-ga-gha. 14. 'vRSIti RSi' kha. 15. 'citrAkapikacchoH ' kha-ga-dha. 16. 'aMsa: skandhe vibhAge syAdasi: khaDne nadIbhidi' ityadhikamitaH prAk kha-ga-gha. 17. 'denasyava' ga-gha. 'enovaditi / AgaHzabda enaHzabdazcetyarthaH iti TIkA. 18. 'syokaM tu' ga-dha. For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / prakAze dezi nakSatre tapaH kRcchAdikarmaNi / dharme lokaprabhede ca tapAH ziziramAghayoH // 584 tamo rAhau guNe pApe dhvAnte taro jave ble|| trAso bhaye maNidoSe tejasviTretasorbale // 585 navanIte prabhAve'gau dAso dhIvarabhRtyayoH / vRSale dAnapAtre cA dAsI jhiNTyapi ceTyapi // 586 dhenuH zarAsane rAzau piyAla drau dhnurdhre|| nabho vyomni nabhA ghrANe bisatantau ptdhe|| 587 prAvRSi zrAvaNe nAsA ghoNAdvArova'dAruNoH / payaH kSIre ca nIre ca prasUrazvA jananyapi // 588 bahiH kuze'gnaubhAsastu bhAsi gRdhrazakuntayoH / mahastejasyutsave ca misirmAsyajamodayoH // 589 zatapuSpAmadhuryozca mRtsA vAsI sumRttikA / rasaH svAde jale vIrye zRGgArAdau viSe drave // 590 vole rAge dehadhAtau tiktAdau pArade'pi ca / rasA tu rasanApAThAmallakIkSitikaGguSu // 591 raho guhye rate tattve rajo reNuparAgayoH / strIpuSpe guNabhede ca rAsaH krIDAsu goduhAm // 592 bhASAzRGkhalake vatsA urastuvarSatarNakAH / vayastAruNye bAlyAdau khage. varcastu tejasi // 593 gUthe rUpe vasusvagnau devabhede nRpe ruci / yokre zuSke vasu svAdau ratne vRddhyauSadhe dhane // 594 vapuH zastAkRtau dehe vyAso muniprapaJcayoH / vAso vezmanyavasthAne vAsA syAdATarUSake // 595 vidvAn jJAtmavidoH prAjJe vedhA dhAtRjJaviSNuSu / zaMsA vacasi vAJchAyAM ziro mUrdhapradhAnayoH / / senAprabhAge zreyastu maGgale dhrmshstyoH|| saho bale jyotiSi ca sahA hemantamAsayoH // 597 srotaH pravAhendriyayorhaso'rke matsare'cyute / khagAzvayogimAdibhedeSu paramAtmani // 598 nirlobhanRpatau prANavAte zreSThe'grataH sthite / haviH sarpiSi hotavye hiMsA cauryAdike vadhe // 599 ahiH sarpa vRtre vagai sthAdIhodyamavAJchayoH / kuhUrnaSTendudarza syAtvaNite kokilasya ca // 600 graho grahaNanibandhAnugraheSu raNodyame / uparAge pUtanAdAvAdityAdau vidhutude // 601 grAho grahe jalacare guhaH skande guhA punaH / gahare siMhapucchyAM ca gRhA dAreSu sadmani // 602 prauho nipuNatarke syAdgajAjhiparvaNorapi / baha paNe parIvAre kalApe bahu bhUyasi // 603 tryAdikAsu ca saMkhyAsu mahAvutsavatejasI / mahI bhuvi nadIbhede mohI mUrchAviparyayau / / 604 lohaM kAlAyase sarvatejase joGgike'pi ca / vaho vRSaskandhadeze vAyau, vAho'zvamAnayoH // 605 vRSe vAhA tu vAhau syAdvayUho nirmANatarkayoH / samUhe balavinyAse sahaHkSame bale'pi ca / / 606 saho- sahadevAyAM kumArU nakhabheSaje / mudgaparyoM ca siMhastu rAzibhede mRgAdhipe // 607 zreSThe syAduttarasthazva siMhI svairbhANumAtari / vAsAbRhatyoH kSudrAyAM snehaH premNi ghRtAdike // 608 ityAcAryahemacandraviracite'nekArthasaMgrahe dvisvarakANDo dvitIyaH / trisvrkaannddH| aNuko nipuNe'lpe cAzoko kaGkellivajulau / niHzokapAradau cApyazokA tu kaTurohiNI // 609 abhIko nirbhaye kane'pyanIkaM raNasainyayoH / alIkamapriye bhAle vitathe'nUkamanvaye // 610 1. 'dizi' ga-gha. 'dRgatra kanInikAmadhyaH yanmahaH' iti TIkA. 2. 'syAt' kha. 3. 'vApe' ga-gha. 4. 'dAsapAtre' ga-dha. 5. 'dhanuriSvAsane' kha. 6. 'priyAladrau' kha-ga-gha, 7 'azveti sagarbhA vaDavA' iti TIkA. 8. 'roge kha-ga-gha. 'rAgo'nurAgaH' iti TIkA. 9. 'tuk apatyam' iti TIkA. 10. 'zukre' kha. 11. 'svarNe' kha. 12. 'prAsayoH' ga-gha. 13. 'yoga' kha. 14. 'svarbhAnu' kha-ga-dha. 'pUrvapadAt iti Natvam ityabhidhAnacintAmaNiH. For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvrkaannddH| 620 zole'nUko gatajanmanyaMzukaM sUkSmavAsasi / utarIye vnmaatre'pylkaacuurnnkuntlaaH|| 611 alakA tu kuberasya nagaryAmantikaM punaH / pArzve'ntikA tu cullayAM syAtsAtalAkhyauSadhe'pi ca612 alarko dhaivalArke syAdyogonmAditazunyapi / / ambikomApANDumAtrordevatAbhidi maatri|| 613 andhikA tu kaitave syAtsarSapImiddhayorapi / amlikA tintiDIkAmlodgAracAGerikAsu ca // 314 Aloko darzane vandighoSaNohayotayorapi / AnakaH paTahe bheryA dhvnnmeghmRdnggyoH|| 615 Antako ruji zaGkAyAM saMtApe murjdhvnau|| AhnikaM syAtpunarahanirvRtte nityakarmaNi // 616 bhojane granthabhAge cADhakaH prsthctussttym|| ADhakI tuvarIkSvAkuH kaTutumbyAM nRpaantre,|| 617 udakastUttarakAlaphale madanakaNTake / uSNako dharma udyuktAturayorUmikA punaH // 618 utkaNThAyAM bhRGganAde vastrabhaGge'GgulIyake / vIcyAM cAkanakaM heni kanako nAgakesare // 619 dhatture campake kAJcanArakiMzukayorapi / karako dADime pakSibhede kere kamaNDalau // laTAkaraJjayorvarSopale ca kaTukaM kaTu / kaTurohiNI vyossN|c knyckshcolcrmnnoH|| 621 vardhApakagRhItAGgavasane vIravANake / nirmoke kaTakastvadrinitambe bAhubhUSaNe // 622 senAyAM rAjadhAnyAM ca kramuko bhadramustake / gUvAke paTTikAlone kaNTakaH kSudravairiNi // 623 veNau damAGge romAce kalaGko'GkApavAdayoH / kAlAyasamale cApi kaNikA karNabhUSaNe // 624 bIjakoze sarojasya krmdhyaagulaavpiH| kuTTinyAM hstihstaane|knnikaa sUkSmavastuni // 125 agnimanthe kAmukAstu kaamyshokaatimuktkaaH|| kArakaM kartRkarmAdye kArikA yAtanA naTI // 626 kRtivivaraNazloko nApitAdikakarma ca kAvRkaH kukuTe koke pItamuNDe'thA kaarmukH|| 627 vaMze kArmukamiSvAse karmaThe kSArako rase / korake pakSyAdipAze kAlikA yoginIbhidi // 628 svarNAdidoSe meghAlyAM surAgauryornavAmbude / kramadeyavastumUlye kAryavRzcikapatrayoH // 629 romAlyAM dhUmarImAMsyoH kaakiipttolshaakhyoH|| kiMpAko vRkSabhidyajJe kITako niSThure kRmaugA330 kIcako dhvanimadvaMze daityabhede drumaantre| kulakaM paJcAdizlokasamanvaye paTolake // 631 kulakaH kulapradhAne valmIke kAkatinduke / kulikastu kulazreSThe drumnaagvishessyo|| 632 kuziko munibhede syAtphAle sarne bibhItake, kSullakaH pAmare svalpe kaniSThe duHsthite khale // 633 kUcikA kSIravikRtau kuJcikAyAM ca kuGmale / AlekhyakarcikAsUcyoH kRSako phaalkrsskau||634 korakaM tu kuGmale syaatkkolkmRnnaalyoH|| kautukaM narmaNIcchAyAmutsave kutuke mudi|| 635 pAramparyAgatakhyAte maGgalodvAhasatrayoH / gItAdau bhogakAle cAkauzikaH zakraghakayoH // 636 kozajJe guggulAvAhituNDike nakule munau|| kauzikI caNDikAnadyoH, khanakaH saMdhitaskare // 637 1. 'gatajanmA pariNatavayAH' iti TIkA. 2. 'nATyoktI jyeSThabhaginI antikA procyate'pi sA' ityadhikamitaH prAk kha-ga-gha. 3. 'nRpe zvetArke yogo' kha-ga-gha. 4. 'sarSapyAM rAtriyoSitoH' kha; 'sarSapIsiddhayoH' ga-va. 5. 'middhaM nidrAkaitavam' iti TIkA. 6. 'vandibhASaNo' kha-ga-gha. 7. 'nadanme' kha. 8. 'ulUkaH syAtkAkazatrAvindre bhAratayodhini / uSTrikA mRdbhANDabhede karabhasya ca yoSiti // ' ityadhikamitaH prAk kha-ga-gha. 9. 'haste' kha. 10. 'vyoSayozca' ga-va. 11. 'karmaNoH' kha; 'vastrayoH' ga-gha, 'carma kavacam' iti TIkA. 12. 'vAravANake nRnicole' iti TIkA. 13. 'kRtau vivaraNazloke nApitAdikakarmaNi' kha. 14.'kAMsyoH' ga-va. 15. 'ajJo mUrkhaH' iti TIkA. 16. 'kRze' kha. 17. 'phale' kha. 18. 'duHkhite' kha-ga-gha. 19. 'kUpako guNavRkSe syAttailapAtre kakundare' ityadhikamitaH prAk kha-ga-gha. 12 For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / mUSike bhUmivittajJe khaTTiko mAMsavikrayI / mahiSIkSIraphenazca khallakaH svalpanIcayoH // 638 kholakaH pUgakoze syAcchirane nAkupAkayoH / granthikaM pippalImUle pranthiparNakabheSaje // 639 grenthiko guggulau daivajJe maaykriiryoH|| gaNDako vinne vidyAyAM saMkhyAvacchedakhaGgiSuH / / 640 gaNDakI tu saridrede gaNako grahavedini / gaNikebhyAM yUthikAyAM tarkAryA paNyayoSiti / / 641 grAhako grahItari syAbyAdhAnAM ghaatipkssinniH| gAndhiko lekhake gandhavANije. guNDakaH punH||642 kalauktau mailane dhUlau snehapAtre'thA gairikam / svarNe dhAtau golakastu jArato vidhavAsute // 643 aliare guDe vApi gorakarnanavandinoH / khage cAcaSako madye sarake mdybhaajne|| 644 calukaH prasRtau bhANDaprabhede culuko ythaa| cArako'zvAdipAle syAdvandhe saMcArake'pi ca // 645 citrakastu citrakAye drumaussdhvishessyoH|| cumbakaH kAmuke dhUrte bhugurvshmbhedyoH|| 646 culukI kuNDikAbhede zizumAre kulaantre| cUtakaH kRpa Aneca cUlikA nATikAGgake // 647 kariNaH karNamUle ca janakaH pitRbhUpayoH / jambuko varuNe pherau jatukaM hiGgalAkSayoH // 648 jatukA carmacaTakA jIvako vRddhijIvini / kSapaNe prANake pItasAlasevakayordume / / 649 vyAlagrAhe jIvikA tu jIvantyAM vartane'pi ca / jhillIkA jhillikAvatsyAcIryA rucyAtapasya ca650 vilepanasya ca male takSakastakSNi pannage / drumabhede taNDakastu samastapadajAtake // 651 taruskandhe vezmadArumAyAvahulayorapi / phenakhaJjanayozcApi tArakaH karNadhArake // . 652 daiye ca tArakamuDau netratanmadhyayorapi / tilako'zvadrumabhidoH puNDake tilakAlake // 653 tilakaM rucake 'klogni trizaGkaH zalabhe nRpe / mAjIre ca turuSkastu deze shriivaassilhyoH||654 tUlikA tUlazayyA syAdAlekhyasya ca lekhanI / darzako darzayitari pratIhArapravINayoH // 655 drAvakastu zilAbhede syAdghoSakavidagdhayoH / dArako bhedake putre dIpakaM syaadlNkRtiH|| 656 dIpako dIptikRddIpau dIpyakaM tvajamodake / mayUrazikhAyavAnyordhaniko dhAnyake dhave // 657 dhanADhye dhanikA vadhvAM dhenukA dhenuribhyapi / dhainukaM dhenusaMhatyA karaNe'pi ca yoSitAm // 658 narako daityanirayau nandakaH kulapAlake / harSake viSNukhaDne ca nartakaH kelake ntte|| 659 dvipe poTagale cApi nartakI lAsikA dvipii| nAlIko'jJe zare zalye nAlI padmadvane // 660 nAyako maNibhinnetRpradhAneSvathA nAlikA / nAle kAle cullirandhre vivare veNubhAjane // 661 nipAkaH pacane svedAsatkarmaphalayorapi / nirmoko vyomni saMnAhe mokSake sarpakacake // 662 1. 'khullakaH' kha-ga-dha. 2. 'granthilo' kha. 3. 'maline' ga-gha. 'malanaM dhAraNam' iti TIkA. 4. 'piNDe' khaga-gha. 5. 'culako' kha. 6. 'catuSkI mazakahA~ puSkariNyantare'pi ca' ityadhikamitaH prAk kha-ga-va. 7. 'citrakAre' kha-ga-gha. 'citrakAyaH zvApadavizeSaH' iti TIkA. 8. 'cullakI' ga-gha. 9. 'bhUSayoH' ga-gha. 10. 'kSepaNe' kha. 'kSapaNaH zramaNaH' iti TIkA. 11. samastapadapustake' ga-gha. 'samastapada jAtake kRtasamAsapadasamUhe' iti TIkA. 12. 'tAlAGkaH karapatre syaacchaakbhede'cyutaagrje| mahAlakSaNasaMpUrNapuruSe kacchape hare // ' ityadhikamitaH prAk kha-ga-gha. 13. 'lomni' ga-gha. 'kloma hRdayasya dakSiNe udayo jalAdhAraH' iti TIkA. 14. 'syAtpro. Saka' ga-gha. 15. 'rdUSikA tUlikA smRtA / nayanasya male'pi syAddhaniko' kha-ga-gha. 16. 'rityapi' kha-ga-gha. 17. 'nagnikAnRtukanyAyAM namako jinavandinoH' ityadhikamitaH prAk kha-ga-dha. 18. 'bandhane' kha; 'vardhane' ga-gha. 19, 'nirAkaH' ga-gha. 20. 'nIlikA nIlinIkSudrarogazephAlikAsvapi' ityadhikamitaH prAk kha. For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvrkaannddH| 25 pairyako maJcaparyastyoH prtiiko'nggprtiipyoH|| patAkAGke dhvaje ketau saubhAgye nATakAMzake // 663 pAtuko jalamAtaGge patayAluprapAtayoH / prANako jIvakatarau sattvajAtIyabolayoH // 664 pATako rodhasi grAmaikadeze'kSAdipAtake | vAdyabhede mahAkiSkau mUlyasyApacaye'pi ca // 665 pAlaGkaH zAkabhede syAtsallakyAM vAjipakSiNi / pinAkaH zivakodaNDe paaNshuvRssttitrishuulyo||666 priyakastu caJcarIke nIpe kazmIrajanmani / priyaMgau citraharaNe pItasAlatarAvapi // 667 piSTako netraroge syAddhAnyAdicamase'pi ca / piNyAkaH kuGkume hiGgau silhake tilcuurnnke||668 pulako gaijAnnapiNDe romAJce prastarAntare / asurAjyAM maNidoSe galvarke tAlake kRmau.|| 669 pulAko bhaktasikthe syaatsNkssepaasaardhaanyyoH| puSpakaM mRtikAGgArazakaTyAM ratnakaGkaNe // 670 kAsIse zrIdavimAne netraroge rasAJjane / lohakAMsye rIrikAyAM, putrakaH zarabhe zaThe // 671 zaile vRkSaprabhede ca putrikA yAvatUlike / pAJcAlikAduhitroca, pUrNakaH svarNacUDake // 672 pUrNikA nAsikArchinyAM pRthukazcipiTe'rbhake / pRdAkuzcitrakavyAghravRzcikeSu sriisRpe|| 673 pecakaH karilAGgalamUle ghUke'tha peTakam / maJjUSAyAM samUheca bahuko jalakhAdake // 674 dAtyUhe karkaTe'rkeca bandhUkaH pItasAlake / bandhunIve bandhakastu satyakAre'tha bandhakI / / 675 svairiNyAM ca kariNyAMca bAlikA karNabhUSaNe / piccholAyAM bAlukAyAM bAlAyAMbhismakaM ruji 676 viDaGge kaladhaute ca bhrAmakaH pherudhUrtayoH / sUryAvarte'zmabhede ca bhAlAGkaH kacchape hare // 677 mahAlakSaNasaMpUrNapuruSe karapatrake / rohite zAkabhede ca bhUtIkaM kaTaphalauSadhe // 678 yavAnyAM dhanasAre ca bhUnimbe bhUstRNe'pi c|| bhUmikA tu racanAyAM ruupaantrprigrhe|| 679 mazakaH kSudragjantubhedayormadhukaM trapu / madhuyaSTizca madhuko vndishriivdpkssinnoH|| maNDUkI mnndduukpnnyo| maNDUko bhekshonnko| malliko haMsabhedo syAnmallikA kusumAntare 681 mIne mRtpAtrabhede ca mAtRkA karaNezvare / mAtRvarNasamAnAyopamAtRSvatha mAlikA // 682 pakSimalle sari de |veye pusspdaamni| mecakaH zyAmale kRSNe timire brhicndrike|| 683 mocako mokSakadalIzigrudrumavirAgiSu / / modako harSale khAdye yamako yamaje vrte.|| 684 yamakaM vAgalaMkAre yAjako raoNjakuJjare / yAjJike ca yutakaM tu yautake yugmayuktayoH // 685 saMzaye calanAgre strIvastrabhede pttaanycle| rajako dhAvakazukau rasikA kaTisUtrake // 686 rasanAyAM rasAlAyAM trikaM paJcarAtrake / rAtrakastu paNavadhU gRhAntavarSavAsini // 687 rAjikA patau rekhAyAM kedAre rAjasape / rucakaM tu mAtuluGge niSke sauvarcale'pi ca // 688 1. 'padmakaH syAtpadmakASThe bindujAlakayorapi / pakSakastu pArzvadvAre pArzvamAtre'pi kathyate // ' ityadhikamitaH prAk kha-ga-gha, 2. 'vAlayoH' kha. 3. 'pAvako'nau sadAcAre vahimanthe ca citrake / bhallAtake viDane ca zodhayitRnare'pi ca // ' ityadhikamitaH prAk kha-ga-gha. 4. 'piTakaH syAttu visphoTe maJjUSAyAmapISyate' ityadhikamitaH prAk kha-ga-gha. 5. 'yajJAGgakhaNDe' kha. 6. 'asurAjyAM' ga-gha. 7. 'rItikAyAM' kha-ga-gha. 8. 'chittyAM' ga-gha. 9. 'bAlakaH punaH / zizau mUrkhe'zvagajayoladhau' ityadhikamitaH prAk kha-ga-dha. 10. 'zrIvaha' kha. 11. 'maNDUko bhekazoNayoH' ga gha. 12. 'mAmakaM tu madIye syAnmAmako mAtule smRtaH' ityadhikamitaH prAk kha-ga-gha. 13. 'harSake' ga-gha. 14. 'rAjakuJjaro bhUpazreSThaH' iti TIkA. 15. 'calanAgre caNDAtakAgre' iti TIkA. 16. 'rallakaH kambale smRtaH / tathaiva kambalamRge' ityadhikamitaH prAk kha-ga-gha. For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / rUpakaM nATakAyeSu kaavyaalNkaardhuurtyoH|| reNukA tu hareNvAM syAjjamadagnezca yoSiti // 689 lampAko lampaTe dezelAsako kekinartakau / lUnakastu pazau bhinne locako nIlavAsasi / / 690 kajjale mAMsapiNDe'kSitAre strIbhAlabhUSaNe / nirbuddhau karNikAmocAjyAsu bhrUzlathacarmaNi // 691 varAkaH zocyaraNayorvartako'zvakhure khge| vaJcako jambuke gehanakule khldhuurtyoH|| 692 vailmIko nAkuvAlmIkyo rogabhede'tha vrnnkH| vilepane malayaje cAraNe vasukaM punaH // 693 romako vasukastu syAcchivamayarkaparNayoH / vyalIkaM vyaGgavailakSyApriyAkAryeSu pIDana // 694 vArSikaM trAyamANAyAM varSAbhave'thA vAlhikaH / dezabhede'zvabhede ca vAlhikaM hiGgu kuGkumam // 695 vAlhIkavadvArdhakaM tu vRddhatve vRddhakarmaNi / vRddhAnAM samavAye ca vAlukaM hrivaaluke|| 696 vAlukA tu sikatAsu-vitarkaH sNshyohyoH| vipAkaH pariNAme syaadurgtisvaadunorphi|| 697 vivekaH punarekAnte jaladroNIvicArayoH / vRSAGkaH sAdhubhallAtazaMkareSu mahalake // 698 vRzcikastu druNe rAzAvauSadhe zUkakITake / vaijika kAraNe zigrutaile cA vaijiko'Gkare // 699 zaGkha valaye kmbau| zaGkhakastu shiroruji.| zampAkastu vipAke syAdyAvake caturaGgule // 700 zambUko daityavizeSe krikumbhaantshngkhyoH| zalAkA zArikA zalyaM shvaavidaalekhykrcikaa||701 chatrapaJjarakASThISu zallakI zvAvidhi drume|| zArkakaH syAhugdhaphene zarkarAyAzca pinnddke|| 702 zizukaH pAdape bAle zizumAre'tha zItakaH / zItakAle'lase svasthe zUkakaH prAvaTe rse||703 svastiko maGgaladravye gRhabhedacatuSkayoH / syamIkaH pAdape nAkau syAtsyamIkA tu nIlikA||704 sarako madirApAtre madirApAnamadyayoH / sasyako nAlikerAntaH sasyAbhamaNikhaDgayoH // 705 saMparkaH surate pRktau sAyako bANakhaDgayoH / sthAsako hastabimbe syAtsphurakAdezca buddhadeo / 706 sUtakaM janmani rase sUcakaH zuni durjane / kathake sIvanadravye mArjAre vAyase'pi c|| 707 sRdAkurvatre dAvAgnau pratisUrye smiirnne| sevako'nuge praseke secakaH sektRmeghyoH|| 708 hArako gadyavijJAnabhidoH kitavacaurayoH / huDuko madamatte syAdAtyUhe vAdyabhidyapi // 709 hetukastu mahAkAlagaNavuddhavizeSayoH / gomukhaM vAdyabhANDe syAllepane kuttilauksi|| 710 trizikho rakSastrizikhaM syAkirITatrizUlayo / durmukho mukhare nAgarAje vAjini vAnare // 711 pramukhaM prathame mukhyo mayUkhA jvaalruktvissH| vizikhA khanitrikAyAM rathyAyAM vizikhaH zare712 vizAkho yAcake sknde| vizAkhA bhe kaThillake / vaizAkhaH khajake rAMdhe sumukho garuDAtmaje 713 paNDite phnnibhede| syAdayogaH kaThinodyame / vizleSe vidhure kUTe'pAGgo netrAntapuNDyoH // 714 aGgahIne'pyanaGgaM khe citte'naGgastu mnmthe| AbhogaH paripUrNatve varuNacchatrayanayoH // 715 Ayogo gandhamAlyopahAre vyaapRtirodhyoH| Azugo'rke zare vaayaavutsrgstyaagdaanyoH||716 varjane sAmAnyavidhAvudvegaM puugikaaphle| udvegastUdvejane syAkaliGgo nIvRdantare // 717 pUtIkaraJje dhUmyATe syAtkaliGgA nitambinI / kaliGga kottjphle| kAliGgastu bhujaGgame // 718 dvirade bhUmikarkArau kAliGgI raajkrkttii|| cakrAGgaH zvetagaruti cakrAGgI kaTurohiNI // 719 1. 'nATake proktaM' kha-ga-gha. 2. 'jyAbhUprazlatha' kha-ga-gha. 3. 'vyalIkaM vyaGgavailakSyApriyAkAryeSu pIDane' itItaH prAk kha-ga-gha. 4. 'vAraNe' kha. 5. 'mahalakaH sauvidalaH' iti TIkA. 6. 'pravRddho'vaTaH kUpaH' iti TIkA. 7. 'samIhA tu' kha. 8. 'madyayoH' kha. 9. 'hATako' kha. 10. 'mAse' kha, 11. 'stimite zI. pragAminI / udvAhau ca bhaye'pi syAt' ityadhikamitaH prAk kha-ga-dha. For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvarakANDaH | 27 721 uu 730 1 731 jihmago manda sarpeturago vAjicittayoH / turagI tvazvagandhAyAM dhaaraanggstiirthkhnggyoH| / / 720 nairaGgaM zaphe varaNDe, nAraGgaM viTajanminoH / kaNArase nAgaraGge niSaGgastUNasaGgayo // 1 nisargaH sRSTau svabhAve plaeNvagaH kapibhekayoH | arka sUte pannagastu padmakASThe bhujaGgame / // parAgazcandane reNau girau khyAtyuparAgayoH / snAnIyapuSparajasoH pataGgaH sUryapakSiNoH // pArate zalabhe zAlau patrAGgaM raktacandane / bhUrjapadmakayozcApi prayAgo vAjizakayoH // yajJe tIrthavizeSe ca prayogastu nidarzane / kArmaNe ca prayuktau ca priyaGga rAjasarSape // I 725 pippalyAM phalinIkaGgvoH punnAgaH pAdapAntare / jAtIphale narazreSThe bhujaGgaH sarpaSiGgayoH // 726 mAtaGgaH zvapaco hastI, mRdaGgo ghoSavAdyayoH / raktAGgo bhaume raktAGgaM kampalye vidrume'pi ca 727 raktAGgA jIvantikAyAM rathAGgaH kokapakSiNi / rathAGgaM cakre varAGgaM yonau zIrSe guDatvaci 728 kuJjare ca viDaGgastu syAdabhijJakRmighnayoH / visargo visarjanIye varcasi tyAgadAnayoH // 729 saMbhogo bhogaratayoH zuNDAyAM / sarvagaM jle| sarvagastu vibhau rudre sAraGgI vihagAntare // cAtake caJcarIke ca dvipaiNazabaleSu ca / amoghaH saphale moghA punaH pathyAviDaGgayoH // anaghaH syAdvatapApe manojJe nirmale'pi ca / ullAgho nipuNe hRSTe zucinIrogayorapi // 732 kAcistu mUSake syAcchAntakumbhe chemaNDake / parigho'tre yogabhede parighAte'rgale'pi ca // 733 palighaH kAcakalaze ghaTe prAkAra gopure / pratighau ruTpratIghAtau mahArgho lAvakANDaje || 734 mahAmUlye'pyavIcistvataraGge narakAntare / kavacastu tanutrANe paTahe nandipAdape || krakacaH karapatre syAgranthilAkhyatarAvapi / kaNIciH puSpitalatAguJjayoH zakaTe'pi ca // 736 namucirditije kA nArAco lohasAyake / jailebheo nArAcyeSaNyAM' prapaJco vipralambhane || 736 vistAre saMcaye cApi marIciH kRpaNe ghRNau / RSibhede ca mArIcaH kakole yojakadvipe || 737 1 rakSobhede'thANDajaH syAtkaMkiNDe'hau khage jhape | aNDajA tu mRganAbhAvaGgajo manmathe sute 738 madekeze'GgajaM rakta kambojo nIvRdantare / zaGkhahastibhedayozca / karajo nakhavRkSayoH // kAmbojaH punarazvAnAM bhede puMnAgapAdape / valakSakhadire cApi kAmbojI mASaparNikA // kArujaH kalame phene valmIke nAgakesare / gairike zilpinAM citre svayaMjAtatile'pi ca 0 // 741 1 kuTajo'sye bhede droNe girijama ke / zilAjatuni lohe ca girijA mAtuluGgayumA // 742 jalajaM kamale zaGkhe nIrajaM padmakuSThayoH / paraJjo'sau tailayatre kSurikAphalaphenayoH // bAhujastu svayaMjAtatile kSatriyakIrayoH / / bhUmijau narakAGgArau / bhUmijA janakAtmajA0 // balajaM gopure sasye kSetrasaMgairayorapi / sadAkAre balajA tu pRthivyAM varayoSiti // 735 1 739 740 743 744 745 For Private and Personal Use Only 722 _723 724 1. 'madane' ga-gha. 2. 'narAGgaH' ga gha 3. 'sa' ga gha 4. 'nIlAGguH kRmijAtike / bhambharAlyAM prasUne ca' ityadhikamitaH prAk kha ga gha 5. 'padmakoSThe' kha ga gha 6. 'karmaNi' ga gha 7. 'khiGgayoH ' kha. 8. 'duSTe' ga gha. 9. 'zemaNDake' ga gha 'chamaNDakaH pradezavizeSa:' iti TIkA. 10. 'vIcistu taraGge' kha; 'vIcistara' ga gha. 11. 'jalahastI' iti TIkA. 12. 'yAjJikadvije' kha ' yAjakasya dvipaH' iti TIkA. 13. 'pyaNDajaH' kha. 14. 'ccharaTe' ga-dha. 'kakviNDa: kRkalAsaH' iti TIkA. 15. 'mRganAbhyAM syAda' kha; 'tu mRgInAbhyAM' ga-gha. 16. 'sundare ca kambojo' kha. 17. 'saMgamayora' kha. 1. medinyAmapi 'kAcighaH kAJcane'pi syAcchemaNDe mUSake'pi ca' ityekAraprathama eva dRzyate. Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / banajo mustake stamberame vanajamambujo / vanajA tu mudgaparyo sahajaH sahasaMbhave // 746 nisarge ca sAmajastu sAmotthe kuJjare'pi ca / himajo menakAputre, himajA pArvatI zaDhI // 747 kSetrajJAvAtmanipuNau doSajJaH prAjJavaidyayoH / sarvajJastu jinendre syAtsugate zaMkare'pi c|| 748 avaTaH kRpakhilayorgarte kuhakajIvini / / ariSTo lazune nimbe phenile kaGkakAkayoH // 749 ariSTaM satyagAre'ntacihna take zubhe'zubhe, avaTurgandhuighATAsUtkaTastIvramattayoH // 750 uccaTA dambhacaryAyAM prabhede lazunasya ca / karaTaH karigaNDe syAtkusumbhe nindyajIvane // 751 kAke vAdye durduruDhe navazrAddhe'tha karkaTaH / kulIre karaNe strINAM rAzau khge'th:krkttii|| 752 zAlmalIphalavAluGkayoH kAryaTo jtukaaryinnoH|| kITakaH kRpaNe niHsve dezabhede turnggm|| 753 kuraNTo jhinnttikaabhede| kuraNTI dAruputrikA, / kukkuTaH kukkubhe tAmracUDe vahnikaNe'pi ca // 754 niSAdazUdrayoH putrI kRpITastUdare jle,| cakrATo dhUrte dInAre viSavaidye'thA crpttH|| 755 capeTe sphAravipule parpaTe cipuTaH punaH / pRthuke piccaTe'pi syAcciraNTI tu suvAsinI // 756 taruNI ca jakUTastu vArtAkakusume zuni / yamale vyaGgaTo dhautAJjanyAM zikyabhidIzvare / / 757 trikUTaM sindhulavaNe trikUTastu suvelake / tripuTau tIrasAtInau tripuTA trivRdauSadhau // 758 sUkSmailAyAM mallikAyAM drohATo mRgalubdhake / catuSpadIprabhede ca viDAlatratike'pi ca // 659 dhArATazcAtake'zve ca nirdaTo niSprayojane / nirdaye'nyadoSarate. niSkuTo gRhavATikA / / 760 kedArakaH kapATazca parpaTo bheSajAntare / piSTavikRtau parISTiH priikssaapricryyoH|| 761 syAtparkaTI plakSatarau pUgAdenUtane phle|| piccaTastu netraroge piccaTaM trpusiisyoH||| 762 varvaTI vrIhibhidvezyA bhAkUTaH zailamInayoH / bhAvATo bhAvake sAdhuniveze kAmuke'pi ca // 763 markaTastu kapAvarNanAbhe striikrnnaantre|| markaTI karaJjabhede zUkazimbyathA moraTam // 764 saptarAtrAtpare kSIre'GkoSTapuSpekSumUlayoH / moraTA tu mUrvikAyAM, mocATaH kRSNajIrake // 765 candane kadalIga: varNATazcitrakAriNi / gAyane strIkRtAjIve varaTA haMsayoSiti // 766 gandholyAM cAtha vikaTaH karAle pRthurmyyoH|| vekaTo jAtatAruNye maNikAre'thA veraTaH // 767 mizrIkRte ca nIce cAveraTaM vaidarIphale / zailATo devale zuklakAce siMhakirAtayoH // 768 saMsRSTaM tu saMgate syAcchuddhe ca vamanAdinA / ambaSTho viprato vezyAtanaye niivRdntre||| 769 1. 'zacI' ga-gha. 2. 'ntazcidde' kha-ga-dha. 'antaciDhe maraNacir3he' iti TIkA. 3. 'dhartadInAraviSa' ga-dha. 4. 'piccaTe khAdyabhede syAdvistatAvapi / ciraNTI tu suvAsinyAM syAdvitIyavayaHstriyAm / jakuTaM vArtAkapuSpe jakuTo malaye zuni / vyaGgaTa zikyabhede syAddhautAJjanyAmApa smRtam / ' kha. 5. 'yamalaM yugmam' iti TokA. . 'syAcaiva piSTavikRtau parIkSA' ga-gha. 7. 'syAtparpaTI' kha; 'syAtkarkaTI' ga-gha. 'pRcyate parkaTI' iti TIkA. 8. 'kAvaTaH kAntipuJjake / vAruNDe makare pote bhAkUTaH' kha. 9. 'bhAryATaH paTahAjIve lobhAtsvastrIsamarpake / bhAvATaH' kha. 10. 'naTe' kha. 11. 'cIvA vAnarI / bIjaM ca rAjakarkaTyA prAcInAmala. kasya ca / gavedhukAphalaM cApi cakrAGgI karajAntaram / moraTaM tvikSumUle syAdakoTakusume'pi ca / saptarAtrAtparakSIre mo. raTA mUrvikA mtaa| mocATaH kadalIgarbha candane kRSNajIrake / ravaTo dakSiNAvartazale jAGgalike'pi ca / revaTo moraTe reNau syAdvAtUlavarAyoH / varNATo gAyane citrakAre strIkRtajIvane / varaTA haMsayoSAyAM gandholyAM vikaTaH pRthau| karAle sundare cAre vekaTo jAtayauvane / vaikaTike maNikAre veraTo mizranIcayoH / veraTaM badarIphale zailATo mRgavairiNi / zuklakAce kirAte ca devale girivAriNi / saMsRSTaM' kha. 'mbyAM ca moraTam' ga-gha. 12. 'mUle' ga-gha. 13. 'pRthule' ga-gha. 14. 'varaTI' ga-gha. 15. 'harmaTaH kacchape proktaH sahasrakiraNe'pi ca / ambaSTho' kha. For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trikharakANDaH / 29 771 772 774 775 ambaSThA syAdamlaloyAM pAThAyUthikayorapi / kaniSTho'lpe'nuje yUni kaniSThA tvantimAGgulau 770 kamaThaH kacchape daityavizeSe munibhAjane / jaraThaH karkaze jIrNe narmaThau SiGgacacukau // prakoSThaH kUrparAdhastAdbhUpakakSAntare'pi ca / haste ca vistRta kare / pratiSThA gaurave sthitau | chandojAtau yogasiddhau makuSThau dhAnyamandharau / laghiSTho bhelake'lpe / syAdvariSThastu tittirau/773 variSThaM marice tAmre varorutamayorapi / / vaikuNTho vAsave viSNau zrIkaNThaH kurujAGgale // zaMkare cAtha sAdhiSTho'tyAyeM dRDhatame'pi ca / kAraNDo madhukoze'sau kAraNDave dalATa kUSmANDau gaNakarkArU kUSmANDyA vambikauSadhI, / kodaNDaH kArmuke dezabhede bhrUlatayorapi / / 776 gAruDaM tu marakate viSazAstre'tha tittiGaH / daityabhede tittiDI tu kAladAse mahIruhe || 777 tintiDI cuke ciJcAyAM nirguNDI si~nduvArakaH / nIlazephAlyabjakandaH pracaNDaH syAtpratApini / / valakSakaravIre'pi prakANDaH stambazastayoH / skandhamUlAntare ca droH picaNDo'vayave pazo || 779 udare cAtha pUtyaNDo gandhaiNe gandhakITake / bheruNDau bhISaNakhagau / bheruNDA devatAbhidi // 780 mAraNDo'NDe bhujaGgAnAM mArge gomayamaNDale / mArtaNDastaraNau koDe varaNDo vedanAmaye / / 781 antarAvedau saMgheca vartaNDA zArikA kSurI / vartirvAruNDastu karNadRgmale sekabhAjane // 782 'NistharAje vitaNDA kacchIzAke zilAhvaye / karavIya vAdabhede zikhaNDo barhacUDayoH // 783 sairaNDaH syAtkRkalAse bhUSaNAntaradhUrtayoH / adhyUDha Izvare'dhyUDhA kRtasApatnyayoSiti / / ASADho malayagirau 'tidaNDe ca mAsi ca / upoDha UDhe nikaTe'pyudUDhaH pIvaroDhayoH // 785 prarUDho raThe vRddhe, pragADho dRDhakRcchrayoH / vArUDhaH zabale vAcale'mau paJjare'rerau // 786 virUDha jAte vigUDho garhyaguptayo / samUDhaH puJjite sadyojAte bhume'nupalute // 787 'saMrUDho'Gkurite prauDheruNo'rke'nUrupiGgayoH / saMdhyArAge 'buMdhe kuThe niHzabdAvyaktarAgayoH // 788 aruNA trivRti zyAmAmaJjiSThAtiviSAsu ca / abhIkSNaM tu bhRzaM nityamIriNaM zUnya USare | // 789 784 1. 'ambaThA' ga-gha. 2. 'yoga' ga gha 3. 'kUSmANDI tvambakauSadhI' kha 4. 'viSodbhave / taraNDo visinIsUtrabaddhavastuni bhelake / tittiso daityabhede syAdyamadAse'tha tittiDI / kAladoSe pAdape catintiDI cuciJcayoH / draviDo vedhamukhye syAnnIvRdantarazaGkhayoH / nirguNDI nIlazephAlI sinduvAroSokandukaH / pracaNDo durvahe zvetakaravIre pratApina / prakANDo viTape zaste mUlaskandhAntare taroH / picaNDo jaThare proktaH pazoravayave'pi ca / pUtyaNDaH syAdgandhamRge sarpabhigandhakITayoH / bheruNDau' kha. 5. 'tintiDIke' ga gha. 6. 'sindhuvArakaH' gandha. 7. 'taroH ' ga gha 8. 'meruNDA' ga gha 9 ' mAraNDastu bhujaGgANDe' kha. 10. 'vadanavyathA' kha. 11. 'vedisaMghau' kha 12. 'avatanotIti vataNDA' iti TIkA. varaNDA' kha ga gha 13. 'gaNirAjadvArapiNDyorvArtaNDaH khaga uSTriNi / vitaNDA vAdabhede syAtkacchIzA ke zilAhvaye / karavIryAmapi proktaH zikhaNDo' kha. 14. 'sarati saraNDa : ' iti TIkA. 'zaraNDa : ' ga gha 15 ' vratinAM daNDe mAse ca malayAcale' kha. 16. 'jaThare' ga gha 17. 'arare' kha. 'arari: kapATam' iti TIkA. 18. 'saMmUDhomUtra ghane / abhIkSNaM tu bhRze nitye'pyaruNo'nUrupiGgayoH / saMdhyA- ' kha. 19. 'kuSTabhede' ga-gha. 200 'vyAkule kapi varNe raktavarNe'pi vAcyavat / aruNA' kha. 21. 'trivRtA' kha. 22. 'araNistu bhavedagnimanthe nirmayadAruNi / indrANI tu zacIsinduvArayoH karaNe striyAH / IriNaM tUpare zUnye'pIkSaNaM darzane dRzi / USaNA tu kaNAyAM syAdUSaNaM marice matam / eSaNI vraNamArgAnusAriNyAM ca tulAbhidi / kaGkaNaM karabhUSAyAM hastasUtre ca zekhare / kattRNaM rauhiSaM phaGgA kalyANaM hemni maGgale / karaNaH zUdyAM viTputre karaNaM kSetragAtrayoH / gI For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / indrANI zacyAM nirguNDyAM strIkaraNe'pyathoSaNA / kaNoSaNaM tu marice karuNo rsvRkssyo|||790 karuNA tu kRpAyAM: syAtkaraNaM kSetragAtrayoH / gItAGgahArasaMvezabhitsu kAyasthasaMhatau // 791 varNAnAM spaSTatAdau ca yoginAmAsanAdiSu / hRSIke sAdhakatame vavAdau ca kRtAvapi // 792 karaNaH zUdrAviTaputre kaGkaNaM karabhUSaNe / maNDane hastasUtre ca kalyANaM hemni maGgale // 793 kattRNaM rauhiSaM phaGgA kareNustu mataGgaje / dviradasya ca yoSAyAM karNikAratarAvapi / 794 kAraNaM ghAtane hetau karaNe kAraNA punaH / yAtanA kArmaNaM mantrAdiyoge krmkaarke|| 795 kAkaNI mAnadaNDasya turIyAMze paNasya ca / kRSNalAyAM vraatte|c kRpANI kartarI churii|| 796 kRpANo'sau kSepaNI tu naudnnddjaalbhedyoH|| kokaNaH syAjjanapado koGkaNaM tvAyudhAntare // 797 grahaNaM svIkRtau vandyAM dhIguNe zabda Adare / grahoparAge pratyAyo grAmaNIH kSuramardini // 798 pradhAne bhaugike patyau grAmiNI paNyayoSiti / grAmeyyAM nIlikAyAM cA gokarNaH pramathAntare // 799 aGguSThA nAmikonmAne mRge'shvtrsrpyoH|| gokarNI tu mUrvikAyAM caraNo mUlagotrayoH // 800 baDhacAdau ca pAde cAcaraNaM bhramaNe'dane / jaraNo rucake hiGgau jIrake kRssnnjiirke|| 801 taruNaH kujapuSpe syAderaNDe yUni nuutne| taraNistaraNe''sau kumAryoSadhinaukayoH // 802 yaSTAvabdhau dakSiNastu paracchandAnuvartini / dakSe'pasavye sarale'pAcIne'pyartha dakSiNA // 803 dikpratiSThA yajJadAnI hu~ghaNaH pazuvedhasoH / mudgare'pyathA durvarNa kldhautkuvrnnyoH|| 804 daurvINaM mRSTapaNe syAddharitAlIrase'pi ca / dharaNo'hipatI loke stane dhAnye divaakre|| 805 dharaNaM dhAraNe mAnavizeSedharaNI bhuviH| dharSaNaM rate'bhibhake dharSaNI tvbhisaarikaa|| 806 dhiSaNastridazAcAryo dhiSaNA tu manISikA niryANaM nirgame mokSagajApAGgapradezayoH // 807 nirvANaM mokSanirvRtyovidhyAte karimajjane / nirmANaM sAranirmityoH karmabhede samaase // 808 niHzreNiradhirohiNyAM kharIpAdape'pi ca / praghaNo'lindake tAmrakalaze lohmudre'|| 809 pravaNastu kSaNe prahve kramanimne catuSpathe / auyatte ca pramANaM tu maryAdAsatyavAdinoH // 810 pramAtaryekateyattAnityeSu hetushaastryoH|| pattorNa dhautakauzeye syAtpattorNastu zoNake // 811 pakSiNI pUrNimAkhagyoH zAkinIrAtribhedayoH / prvennivennikuthyoH| purANaM prtnshaastryo| // 812 tAGgahArasaMvezabhikSukAyasthasaMhatau / varNAnAM spaSTatAdau ca yoginAmAsanAdiSu / hRSIke sAdhakatame vavAdau ca kRtAvapi / karuNA tu kRpAyAM syAtkaruNo rasavRkSayoH / kareNurgajahastinyoH karNikAratarAvapi / kAraNaM' kha. 1. "kakyate kAkaNiH / 'kakeNit' ityaNiH" iti TIkA. 'kAkiNI' kha-ga-gha. 2. 'mAnadaNDe syAt' kha. 3. 'hasta' ga-dha. 4. 'grahaNI tu rugantare / grAmaNI gike patyau pradhAne kSuramardini / grAmaNIH paNyayoSA syAdAmeyI nIlikApi ca / gokarNo'zvatare sapai mRgabhede gaNAntare / aGguSThAnAmikonmAne gokarNI mUrvikauSadhau / caraNo baDDacAdau syAtpAde ca mUlagotrayoH / caraNaM bhramaNe akSe rAsabhasya dhvanAvapi / jaraNo' kha. 5. 'grAma: peTakaM saMvasatho vAstyasyA grAmiNI' iti TIkA. 'grAmaNIH' kha-ga-gha, 6. 'grAmeyAyAM' ga-gha. 7. 'draviNaM kAJcane dhane / parAkrame bale'pi syAdRSaNaH' kha. 8. 'pazu' ga-gha. 9. 'pRSTa' kha. 10. 'dripatau' ga-gha. 11. 'dharuNaH salile svarge parameSThini dharmaNaH / sarpabhede vRkSabhede dharSaNI tvabhisArikA / dharSaNaM syAtparibhave dhAraNI nATikAbhidi / dhAraNA syAttu yogAGge dhAraNaM grahaNe matam / dhiSaNa' kha, 'dharaNaM' ga-gha. 12. 'vidhAte' kha. 'vizrAnte' ga-dha. 13. 'Avarte ga-dha. 14. 'pattorNaH zoNakadrume' kha. For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvarakANDaH | 31 813 819 822 825 827 828 829 purANaH SoDazapaNe pUraNaM vAnatantuSu / pUrake piSTabhede ca ( pUraNI zAlmalidrume // prokSaNaM sekavadhayorbharaNaM vetane bhRtau / bharaNI zoNake bhe ca ) bhramaNI syAdadhIzituH // 814 krIDAdau kAruNDikAyAM bhISaNaM sallakIrase // / bhISaNo dAruNe'rgAThe matkuNo'zmazrupUruSe // 815 uddaze nArikere ca nirviSANagaje'pi ca / masRNo'kaThine snigdhe masRNA syAdatasyapi // mArgaNaM yAcane'nveSe/ mArgaNastu zare'rthini / yantraNaM bandhane trANe niyame ramaNaM punaH // paTolamUle jaghane ramaNo rAsabhe priye / roSANo roSaNe hemagharSe pArada USare // rohiNI somavalke bhe kaNTharogomayorgavi / lohitAkaTurohiNyolavaNo rAkSase rase // asthibhede lavaNA liT' lakSaNaM nAmacihnayoH // lakSmaNaM ca lakSaNastu saumitrau. lakSmaNo yathA // 820 lakSmaNaH zrIyute'lakSmaNauSadhau sArasastriyAm / varuNo'rke'ppatau vRkSe varaNo varuNaDume || 821 prAkArevaraNaM vRtyAM vANaH syAnmataGgaje / vAraNaM tu pratiSedhe brAhmaNaM viprasaMhatau // vede ca brAhmaNo vipre vAruNI pazcimA surA / gaNDadUrvA viSANaM tu zRGge kolebhadantayoH // 823 viSANI meSazRGgayAM syAdvipaNiH paNyahaTTayoH / paNyavIthyAM zramaNastu nirmanthe nindyajIvini ||824 zravaNa nakSatrabhede zravaNaM zravasi zrutau / / zaraNaM rakSaNe gehe vadharakSakayorapi // zrIparNamagnimanthe'bje zrIpaNa zAlmalI haThe / saMkIrNau nicitAzuddhau saraNiH zreNimArgayoH // 826 sauraNaH syAdatIsAre dazakandharamatriNi / / siMhANaM tu ghrANamale'yaH kiTTe kAcabhAjane // suSeNa viSNu sugrIvavaidyayoH karamardake / suvarNaM kAJcane karSe suvarNAlA makhAntare // kRSNAguruNi vi'iste `ca suparNaH kRtamAlake / garuDe kharNacUDe ca suparNA vinatAbjinI // haraNaM 'hRtau doSNa yautakAdidhane'pi ca / hariNau pANDusAraGgau / hariNI cAruyoSiti || 830 suvarNapratimAyAM ca haritAvRttabhedayoH / harSaNastu zrAddhadeve harSake yogarugbhidoH // hareNuH kulayoSAyAM reNukAyAM satInake / hiraNaM hiraNyamiva varATe heni retasiH / / amRtaM yajJazeSe'mbusudhAmokSeSvayAcite / annakAzcanayorjagdhau khe svAduni rasAyane // ghRte hRdye gorase cAmRto dhanvantarau sure / amRtAmalakI pathyAgaDUcI mAgadhISu ca // anRtaM karSaNe'lIke cAkSataM syAdahiMsite / SaNDhe lAjeSvaditaM tu vAtavyAdhau hate'rthite / / ajitastIrtha buddhe viSNAvanirjite / acyuto dvAdazasvarge keshvaabhrssttyorpi|| avyaktaM prakRtAvAtmanyavyakto'sphuTamUrkhayoH / / anantaM khe niravadhAvanantastIrthakrudbhidi // 837 fart zeSe'pyanantA tu gaDUcI bhUrdurAlabhA / vizalyA lAGgalI dUrvA sArivA haimavatyapi // / 838 2. 'argATo'pAmArga : ' iti TIkA. 'gADhe' ga gha. 3. 'uddeze kSudrajantau' iti TIkA. 'uddeze' kha 4. ' ruSyati roSANaH kalyANaparyANAdayaH iti sAdhuH' iti TIkA. 'roSaNaH krodhane' kha; 'roSaNo'marSaNe' ga gha 5. 'romomayo' khaH 'rogAntare' ga gha 6. 'bale' ga gha. 7. 'abdhi' kha. 8. 'brAhmaNI vADavastriyAm / spRkkAyAM paJjikAyAM ca vAruNI' kha. 9. 'zramaNA sulatA mAMsI muNDinI ca sudarzanA / zravaNo' kha. 10. 'nibiDA' kha. 11. 'sAraNI tvalpasariti prasAraNyauSadhAvapi / siGghANaM' kha. 12. 'vistaH SaSTiH palazatAni' iti TIkA. 'vitte' kha ga gha 13. 'suvarNa' ga- gha. 14. 'yautakadravye'pyaGgahAre bhuje hRtau' kha; 'ca hRtau' ga gha 15. 'zeSAmbu' kha; 'zeSe tu sudhAmokSApsvayAcite' ga-gha. 16. 'sve' ga dha 17. 'mAdhavI' kha. 18. 'thini' kha. 19. 'sarge' ga gha. 831 832 16 15 836 1. dhanuzcidvayAntaH pATho gandha pustakayornAsti 13 For Private and Personal Use Only 816 817 818 833 834 835 Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / asvantamazubhe kSetre cullayAmanavadhau mRtau / amatiH kAle caNDe, cApyaGkatirvadvivedhasoH // 839 agnihotriNyagastirdvamunyoH syAdaditirbhuvi / devamAtari paarvtyaamNhtistyaagrogyoH|| 840 ApAtaH pAte tatkAle'pyAdRtaH sAdare'cite / AkhyAtaM bhASitetyAdAvAghrAte prastarzivite.841 AplutaH snAtake nAte'pyAvartaH payasAM bhrame / Avartane cintane cAnoM janapade jane // 842 samare nRtyazAlAyAmAhataM tu mRSArthake / guNite tADite cApyAdhmAtaH zabditadagdhayoH // 843 vAtaroge'pyathAsphotaH kovidaaraarkprnnyoH|| AsphotA girikA ca vanamallathAmathAcita:844 chAdite zakaTonmeye palAnAmayutadvaye / saMgRhIte'pyathAyastaH klezite tejite hate // 845 kruddhe kSipte'thAyatiH syAtprabhAvottarakAlayoH / daiye saGge'pyAkRtistu jAtau rUpe vpussypi||846 AyattirvAsare snehe vazitve sthAgni sIni ca / AsattiH saMgame lAbhe'pyApattiH praaptidossyoH|| ApadyapIGgitaM tu syAnceSTAyAM gamane'pi ca / uttaptaM caJcale shusskmaaNssNtptyorpiH|| 848 ucitaM vidite'bhyaste mite yukte'pyathotthitam / vRddhimatprodyatotpanneSUditaM tuugtoktyoH|| 849 uddhRtaM syAduttulite paribhuktojjhite'pi ca / uSitaM vyuSite pYSTe'pyucchritaM tUccajAtayoH // 850 pravRddhe syAdathodvAnta udgIrNe nirmddvipe|| udAtto dAtRmahato<Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 14. 3 trisvarakANDaH | 33 868 872 873 874 nivAto vAtarahite dRDhasaMnAha Azraye / nirmukto muktanirmAkabhujaGge niSparigrahe/ || nizAntaM sadane zAnte prabhAte'pyathaH nirvRtiH / mokSe mRtyau sukhe saukhye nikRtiH zaThazAThyayoH // bhartsane'bhibhave kSepe' nirRtirnirupadrave | alakSmyAM dikpatau cApi niyatI daivasaMyamau // 870 prabhUtamudgate prAjye prasUtaM jAtapuSpayoH / pratItaH sAdare prAjJe prathite jJAtahRSTayoH // 871 prahataM vistRtau kSuNNe palitaM paGkatApayoH / pakkakeze kezapAke paNDitaH silhadhImatoH // praNIta upasaMpanne kRte kSipte pravezite / saMskRtAmau0 paryAptaM tu zakte pUrNa nivAraNe // yatheSTe prasRtastvardhAJjalau vegivinItayoH / tate ca prasRtA jaGghA pramItaM prokSite'mRte // paryastaM tu hate sraste prapAtaH sauptike bhRgau / parvato giridevayaH pakSatiH pratipattithau / / 875 pkssmuule| prasUtiH syAdapatye prasave'pi ca / paddhatiH pathi paGkau ca prakRtiyanizilpinoH || 876 paurAmAtyAdiliGgeSu guNasAmyasvabhAvayoH / pratyayAtpUrvikAyAM ca pratatirvisRtirlatA / pravRttirvRttau vArtAyAM pravAhe prArthitaM hate / yAcite zatrusaMruddha pArvatI drupadAtmajA || sallakI jIvanI gaurI paNDitaM guNite dhane / pizitaM mAMsaM pizitA mAMsikA pIDitaM punaH 879 bAdhite karaNe strINAM yantrAntarmadite'pi ca / prokSitaM siktahatayorbharataH zabare naTe || kSetre rAmAnuje zAstre dauSyantAvRSabhAtmaje / tantuvAye bhArataM tu zAstre dvIpAMzabhidyapi / // bhAratI pakSiNIvRttibhidorvAcyatha bhAvitam / vAsite prApte bhAsanto me sUrye ramyabhAsayo/ 882 mathitaM nirjalaghole vyAloDitanighRSTayo: / maulatI yuvatau kAcamAcyAM jAtivizalyayoH // 883 jyotsnAyAM nizi nadyAM ca muSitaM khaNDite hRte / mUrcchitaM socchraye mUDhe rajataM dantidantayoH 884 dhavale zoNite hAre durvarNe hRdazailayoH / rasitaM svarNAdilipte rutastainitayorapi' | revatI babhAryAyAM nakSatrabhidi mAtRSu / raivataH syAdujjayante suvarNAlA pinAkinaH || rohito lohite mIne mRge rohItakadrume / rohitamRjuzAstre dhIre lalitamIpsite // laDite hAramede ca lohito maGgale nade | 'varNabhede lohitaM tu kuGkume raktacandane || gozIrSe rudhire yuddhe vardhitaM chinnapUrNayoH / prasRte vanitaM tu syAtprArthite sevite'pi ca // vanitotpAditAtyartha roganAryapi nAryapi / vasatiH syAdavasthAne nizAyAM sadane'pi ca || 880 881 885 886 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 877 2612 887 888 889 890 'zailajAte' kha. 4. 6. 1. 'puSTau ' kha 2. 'sausthye' kha. 3. 'kezasya pAkaH zauklayam' iti TIkA. 'tRsau' kha; 'tRpte' ga gha 5. 'kRcche doSe ca paryAptiH parirakSaNe / prAptau kAme prasRtordhA' khe 'prayAtaH ' ga gha. 7. 'sauptiko rAtridhArI' iti TIkA. 'nirjhare' kha. 8. 'avaTe patane kRcchre. pakSatiH pratipattithau / pakSamUle parvatastu devarSI dharaNIdhare / prasUtiH prasavotpattiH putreSu duhitaryapi / paddhati : ' kha 9 'pravRttirvRttivRttAntapravAheSu pravartate / pracittaH zakaTonmeye palAnAmayutadvaye / prakRtaM tu prastute'pi prakRtaH prakRtisthite / prArthitaM zatrusaMruddhe yAcite nihateSTayoH / pArvatI salakI gaurI jIvanI drupadAtmajA / piNDitaM guNite sAndre pizitaM mAMsavAcakam / pizitA mAMsikAyAM syAtpIDitaM karaNe striyAH / bAdhite yantrasaMmadye puTitaH syUtapATite / hastipuDhe pRSatastu mRge bindau kharohite / zvetavinduyute'pi syAtpreSitaM prerite gate / prokSitaM' kha. 10. 'pArSatI' ga gha . 11. 'dhane' ga gha . 12. ' yantritaM mardite' ga gha 13. ' dauSmantau bharatAtmaje' ga-gha.14. 'ryAcyatha' kha. 15. 'mahatI tu bRhatyAM syAdvINAyAM nAradasya ca / mAlatI' kha. 16. 'muhUrta - malpakAle syAddhaTikAdvitaye'pi ca / mUrchitaM ' kha. 17. 'svanita' gandha. 18. 'hare'sure' kha. 19. 'balabhede' ga gha. 20. 'vRddhayoH ' kha. Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekaarthsNgrhH| vratatistu pratAninyAM vistAre'pyathA vApitam / bInAkRte muNDite cA vyAghAto yogavighnayoH 891 ghAte'tha vyAyataM dIrgha vyApate'tizaye dRDhe / vAsantaH parapuSTe syAtkarabhe'vahite vitte|| 892 vAsantI mAdhavIyUthI pATalAsvathA vAsitam / vastrachanne jJAnamAtre bhAvite'pyathA vAsitA / / 893 strIkariNyovivasvAMstu deve sUrye'tha vizrutam / jJAta hRSTe pratIte ca viditaM budhite shrute|| 894 vigato niSprabhe vIte vivikto vesunndke| viviktaM syAdasaMpRkte rahaH puutvivekissuH|| 895 vidhutaM kampite tyakte vikRto rogyasaMskRtaH / bIbhatsazca vinItastu nibhRte nirjitendriye // 896 vANije sAdhuvAhyazve vinayagrAhite hRte / vinataH praNate bhugne vinatA piTakAbhidi // 897 suparNAyAM vihastastu vihvale paMNDake'pi ca / vizvastaH kRtavizvAse vizvastA vidhavA striyAm898 vijAto vikRte jAte. vijAtA tu prasUtikA / vivartI nartane saMghe'pAvRtau vikRtI ruji // 899 Dimbe vikAre maidyAdau vipattiryAtanApadoH / vicchittiH syAdaGgarAge hIvavicchedayorapi // 900 vidhAtA druhiNe kAme vinetA dezake nRpe / vRttAntastu prakaraNe kAsnye vArtAprakArayoH // 901 vRhatI kSudravArtAkyAM chandovasanabhedayoH / mahatyAM vAci vArdhAnyAM vellitaM kuTile dhute // 902 plute veSTitaM lasake ruddhe strIkaraNAntare / zakunto vihage bhaase| shriiptirvissnnubhuupyoH|| 903 zuddhAntaH syAdrahaH kakSAntare rAjJo'varodhane / saMkhyAvAnmitasudhiyoH sarasvAnudadhau nde||904 saMvataH pralaye'drau saMhataM milite dRddhe| skhalitaM chalite bhraze, saMskRtaM lakSaNAnvite // 905 bhUSite kRtrime zaste saMghAto ghaatsNghyoH| "saMhitA varNasaMyoge shaastrvedaikdeshyo|| 906 sthapatiH sauvide'dhIze bRhaspatISTiyajvani / kAruke ca saMtatistu tanaye duhitaryapi // 907 paramparAbhave paGko gotravistArayorapi / saMnatiH praNatidhvanyoH saMgatirjJAnasaGgayoH // 908 saMmatirvAJchAnumatyoH samitiyudhi saMgame / sAmye sabhAryAmIryAdau saMvittiyavivAdayoH // 909 sthApitaM nizcite nyaste stimitau klinnnishclau| sikatAH syurvAlukAyAM sikatA saikate ruji|| sukRtaM tu zubhe puNye suvidhAne'thA suvratA / sukhadohyasaurabheyyAM suvrato'rhati sdrte|| 911 sunItirbuvamAtA syAtsunayo'pyatha, sUnatam / maGgale priyasatyoktau hasantI zAkinIbhidi // 912 mallikAGgAradhAnyozcA hArIto vihagAntare / munau chadmanyathAzvatthaH pippale gardabhANDake / / 913 1. 'vistAre vahatuH pathi / vRSabhe vahatirdhenvAM sacive'pyatha vApitam' kha. 2. 'kokile mudre' kha. 3. 'jJAnamAtre yathA--'vAsitaM pAdapeSvapi' iti' iti TIkA. 'jJAtamAtre' kha. 4. 'bhAvite vihagArave / vAsitA kariNInAryoM vihitaM tu kRte zrute / viditaM svIkRte jJAte vivasvAndevasUryayoH / vizrutaM tu pratIte syAjjJAtaharSitayorapi / vigato' kha. 5. 'vasunandakaH sphurakaH' iti TIkA. 'vastu nindake' kha; 'vasunandane' ga-gha. 6. 'vidhUtaM' ga-gha. 7. 'vAkyasthe' kha. 8. 'paNDake'kare' kha. 9. 'madyAdayo madyamAMsanavanItamadhudugdhadadhitailapakkAnaguDarUpA daza' iti TIkA / 'maghAdau' ga-gha. 10. 'hAvadhicchedayo' ga-gha. 11. 'dezike' ga-gha. 12. 'budha. mitayoH' kha. 13. 'kSudrau' ga-gha. 14. 'narake ca samAptiH syAdavasAne samarthane / saMhitA' kha. 15. 'vAkyAnu' kha. 16.'IyoM AdiryasyAsau IryAdiH / yadAha-'IryA bhASaNAdAnanikSepotsargasaMjJakAH / paJcAGgaH samitiH' iti' iti TIkA. 'sabhAyAM saMvittiH pratipattyavivAdayoH' kha-ga-gha.17. sunayaH surataM punH| maithune suratA devabhAve ca suhitaH punaH / tRptAvukte suSTuhite sUnRtaM priyasatyavAk / maGgalaM ca hasantI tu mallikAGgAradhAnikA / smitAdyAzAkinIbhedo hammitaM kSiptadagdhayoH / hArIto munibhede syAtkaitave vihagAntare / hRSitaM vismite prIte pra. Nate hRSTaromaNi / azvattho gardabhANDe syAtpippale saMsRtau jale / azvattheSa' kha. For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvrkaannddH| azvattheSapaurNamAsyAmatithiH kuzanandane / krudhyAgantAvathopasthaH pAyumer3hAGkayoniSu // 914 unmAtho mAraNe kUTayaghAtakayorapi / / kSavathuH kAse chikAyAM kAyastho'kSarajIvakaH // 915 paramAtmA ca kAyasthA harItakyAmalakyapi / damatho damane dnndde| nirgrantho ni:svamUrkhayoH 916 (zrameNa ca nizIthastu raatrimaatraardhraatryoH|| pramathaH zaMkaragaNe pramathA tu hriitkii|| 917 manmathaH kAmacintAyAM pusspcaapkpitthyoH)| rudathaH kukuTazunorvazcathaH pikakAlayoH // 918 varUthaM tu tanutrANe rathagopanavezmanoH / vayaHstho madhyamavayA vayaHsthA zAlmalIdrume // 919 brAhmI gaDUcI kAkolIsUkSmailAmalakISu c|| vamathurvamane kAse gaMjasya karasIkare // 920 vidatho yogini prAjJe zamathaH sacive zame / zapathaH kAra Akroze, zapane ca suNtaadibhiH|| 921 zayathaH syAdajagare nidrAlau maraNe'pi ca / SaDgranthaH karaJjabhedo SaDgranthA tu vacA saThI . 922 samarthaH zaktisaMpanne saMbaddhArthe hite'pi ca / siddhArthaH sarSape zAkyasiMhe'ntyajinavaptari / / 923 arbudaH parvate mAMsakIlake dazakoTiSu / ardhenduH syAdatiprauDhastrIguhyAGguliyojane // 924 galahaste nakhAGke'rdhacandre'GgAdastu vaalije|| aGgadaM tu keyUre syAdaGgAdA yaamydiggjii|| 925 AspadaM kRtyapadayorAmodo gandhaharSayoH / Akrando dAruNaraNe sArAvarudite nRpe|| 926 kSaNadaM toye kSaNado gaNake kSaNadA nishiH| kapardI pArvatIbharturjaTAjUTe varATake|| 927 karNAnduH syAtkarNapAzyutkSiptikA kumudaH kapau / dignAganAgayordaityavizeSe ca sitotpale // 928 kumudA kumbhIgambhAryoH kusIdaM vRddhijIvane / vRddhathAjIve kaumudastu kArtike kaumudIndubhA // 929 govindastu gavAdhyakSe vAsudeve bRhsptau|| goSpadaM gokhurazvabhre gavAM ca gatigocare // 930 jalado mustake me jIvado ripuvaidyayoH / pranthipaNe tamonuttu zazimArtaNDavahniSu // 931 dArado viSabhede syAtpArade hiGgule'pi ca / dAyAdau sutasapiNDau dhanadau daatRguhykau|| 932 naladA mAsyAM naladamuzIramakarandayoH / narmadA revAnirmAlyoniSAdaH zvapace svre|| 933 nirvAdastyaiktavAde'pavAde ca pramudo mudi| pramadA strI prasAdo'nugrahasvAsthyapraMsattiSu // 934 kAvyaguNe pralhAdastu ninAde daanvaantre| pratipatsaMvidi tithau prAsAdo rAjamandire // 935 devatAyatane cApi maryAdA sthitisiimyoH| mAkandaH syAtsahakAre mAkandyAmalakI phale // 936 mukundaH pArade ratnavizeSe garuDadhvaje / menAdaH kekini cchAge mArjAre varadaH punaH // 937 prasanne zAntacitte ca varadA tu kumArikA / vizadaH pANDure vyakte zArado vatsare nave // 938 zaradbhave pItamudne zAlIne'pyathA zAradI / saptaparNAmbupippalyoH sunandA rocnaanggnaa|| 939 1. 'gantAvavyathastu vyathAhIne ca pannage / avyathA tu harItakyAmupastho yoniliGgayoH / utsaGgagudayozcApi samIpasthitavatyapi / unmAyo' kha. 2. 'udadhastAmracUDe syAnmahendramahakAmuke / kSavathuH' kha. 3. gogranthistu karISe syAdgoSThe gojihnikauSadhau / damatho' kha. 4. 'damake' ga-gha. 5. bhikSumUrkhayoH' kha. 6. dhanuzcinhAntargatapATho ga-gha-pustakayostruTitaH. 7. 'vaJcatIti vaJcathaH' iti TIkA. 'varcathaH' kha; 'varUthaH' ga. 8. 'mAtaGga ka' kha. 9. 'zIkare' ga. 10. 'zrutAdi' kha; 'zapanaM sutAdizarIrasparzaH' iti TIkA. 11. 'zayathu' ga. 12. 'nidrAdau' kha. 13. 'antyajino mahAvIrastasya vaptA janakaH' iti TIkA. 'vyaJjanava' kha; 'api jinavasari' ga. 14. 'aGgajA' ga. 15. 'rase' ga. 16. 'tu bhA' kha. 17. 'kSura' kha, 18. 'tamobhittu' kha. 19. 'mAtaGga' kha. 20. itaH paramityadhikaH pAThaH-'toyado mustake medhe toyadaM navanItaje' kha. 21. 'darado vi' kha. 22. 'dohado garbhalakSaNe / abhilASe tathA garbhe' kha. 23. 'lokavAde' ga, 24. 'prasaktiSu' ga. 25. 'saptaparNyambu' ga. 26. 'saMbhedaH sindhusaMgame / puSpAdInAM vikAse'pi syAtsunandA tu rocane' kha. 0M For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 abhidhAna saMgraha::--8 anekArthasaMgrahaH / jananI 940 946 952 bAhubalino'pyagAdho'stAgharandhayoH / avadhiH syAdavadhAne kAlasImavileSvapi // AnaddhaM baddhamurajAdyAviddhaH kSiptacakrayoH / Abandho bhUSaNe premNi bandhe'thotsedha ucchraye 941 saMhanane'pyupAdhistu kairmadhyAne vizeSaNe / kuTumbavyApRte chadmanyupadhirvyAdhicakrayoH // 942 kabandhaM rtunde ruNDepsu kabandho rAhurakSasoH / durvidho durjane niHsve nyagrodho vaTapAdape // 943 zamyAM vyAmeH nyagrodhI tu moha~nAkhyauSadhIbhidi / vRSaparNya niSedhastu parvate kaThine vare // 944 dezatadrAjayozcApi nirodho nAzarodhayoH / prasiddho bhUSite khyAte praNidhiryAcane care // 945 paridhiryajJiyataroH zAkhAyAmupasUryake / mAgadho magadhodbhUte zuklajIrakabandinoH // vaizyataH kSatriyAputre mAgadhI syAttu pippalI / yUthI bhASAvizeSazca vibudhaH paNDite sure // 947 vidhoTe zAnte vizvastAtyarthayorapi / / vivadho vIvadho bhAre paryAhArAdhvanorapi // 948 saMbAdhaH saMkaTe yonau saMrodhaH kSeparodhayoH / / saMnaddho varmite vyUDhe / samAdhiH syAtsamarthane // 949 cittaikAyaniyamayormone, saMnidhirantike / pratyakSe cAtha, saMsiddhiH samyaksiddhisvabhAvayoH ||950 ayanaM pathi gehe'rkasyodagdakSiNatogatau / amlAnastvamale jhiNTIbhede'rjunaM tRNe site // 951 netraroge'rjunaH pArthe "ye 'kekini drume / mAturekasute cArjunyuSA gauH kuTTanI sarit // // aGganaM prAGgaNe yAne'pyaGganA tu nitambinI / syAdapAnaM gude'pAnastu tadvAyAvaanaM mazau // 953 rasAJjane'ktau sauvIre'thAJjano dimataGgaje / aJjanA hanumanmAtaryaJjanI lepyayoSiti // avanaM rakSaNaprItyoraryamA pitRdaivate / taraNau sUryabhaktAyAmazanirvajravidyutoH / / aratniH kUrpare pANau saMprakoSTatatAGgulau / AsanaM viSTare ' haiMstiskandhe yAtrAnivartane '|| Asano jIvakatarA vA~sanI paNyavIthikA / ApannaM sApadi prApte'dhyAdAnaM vAjibhUSaNe // 957 grahaNe'thotthAnaM sainyapauruSe yudhi pustake / udyogamaharSeSu vAstvante'GganacaityayoH // 958 malotsarge'pyathottAnaH suptonmukhAgabhIrayoH / udyAnaM syAnniHsaraNe vanabhede prayojane // 959 uddhAnamudrame cullayAmudAnaH pavanAntare / sarpabhidyudarAvarte kamano'zokapAdape // kAmikAmAbhirUpeSu kaThinaM niSThurokhaiyoH / kaThinI tu kheTikA syAtkaThinA guDazarkarA / / 961 kartanaM yoSitAM tUlasevane chedane'pi ca / krandanaM rodane hrAne kaeNlpanaM kRptikartane // kaiMlpanebhasajjanAyAM kalApI lakSakekinoH / kaJcukI joGgakatarau mehale pannage viTe || kAJcanaM na kiJjalke kAJcano nAgakesare / udumbare kAJcanAre punnAge campake'pi ca / / 964 kAJcanI tu haridrAyAM / kAnInaH kanyakAsute / karNe vyAse kAnanaM tu brahmAsye vipine gRhe // 965 kuhanI ke sarpe kuhanA dambhakarmaNi / kuNDalI varuNe sarpe mayUre kuNDalAnvite // 966 ketanaM sadane cihne kRtye copanimantraNe / kesaryarvaNi punnAge nAgakesarasiMhayoH // 967 954 955 956 960 962 963 I 1. 'bAhubalina AdinAthaputrasya' iti TIkA. 'maryAdayA sthitau nAryAm' kha. 2. 'asthAgharandhayoH ' kha. 3. 'vakra' kha-ga. 4. 'dharma' kha - ga. 5. 'vakra' kha. 6. 'salile tuNDe' kha; 'udake' ga. 7. 'sohanAkhyauSadhIbhidi ' ga. 8. 'niSedha: ' kha. 9. 'zvare kha. 10. 'vizrabdho'nu' kha ga 11. 'haihaye' kha ga . 12. 'kakubhadru' ga. 13. 'kuTTinI' kha. 14. 'pazau' kha; 'mastai' ga. 15. 'sakoSTha vitatAGga' ga. 16. 'hastaska' ga. 17. 'AsInI' kha. 18. 'ApannaH' kha-ga. 19. 'citya' khaH 20. 'malotsa' kha-ga. 21. 'unmukhaga' kha- ga. 22. 'roSayoH ' kha ga 23. 'khaTTikA' ga. 24. 'zarkarI' ga. 25. 'kalpane' kha ga 26. ibhasajjanAyAM hastisajja - nAyAm 'kalpane bhasvajja' kha 27. 'sauvidalle naTe'pyahau' kha. 28. 'bhUpake' kha. For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvrkaannddH| kaupInaM guhyadeze syAdakArye ciivraantre| kaulInaM janavAde hi pazupakSizunAM yudhi // 968 akArye guhyakaulInye, gahanaM vanaduHkhayoH / gahvare kalile cApi gandhanaM tu prakAzane // 969 suucnotsaahhiNsaasu| garjanaM stanite krudhi / gRJjanaM viSadigdhasya pazormIse rsonke|| 970 gostano hArabhede syAdgostanI haarhuuNrikaa|| ghaTTanA calanAvRtyozcalanaH pAdakaeNmpayoH // 971 calanaM kampe clniicaariibhidvstrghrghrii|| candano vAnarabhidi shriikhnndde| candanI ndii|| 972 cetanaH syAtsahRdayaprANinozcetanA tu dhIH / colakI tu nAgaraGge kisskuprvkriiryoH|| 973 chardano'lambuSe nimbe chardanaM vamane'pi ca / chadanaM parNagarutozchedanaM kartane bhidi|| 974 jayanaM vijaye'zvAdisaMnAhe jaghanaM kaTau / striyAH zroNipurobhAge javano vegivegayoH // 975 vegyazve nIvRti jvnypttyaamaussdhiibhidi|| jIvanastu 'putraMjIve jIvanaM vRttivAriNoH // 976 syAjjIvanA tu medAyAM jIvanI tu mdhusrvaaH| tailinaM virale svacche stoke'tha tapano ravau // 977 bhallAte narake grISme taluno yUni mArute / tamoghno vhnisuuryendubuddhkeshvshNbhussu|| 978 tapasvI tApase dIne tarasvI vegshuuryoH|| temanaM vyaane kledo temanI cullibhidyapi // 979 todanaM vyathane totre dahano duSTaceSTite / bhallAte citrake'gnau ca damano vIrapuSpayoH // 980 darzanaM darpaNe dharmopalabdhyorbuddhizAstrayoH / svapnalocanayozcApi daMzanaM varmadezayoH // 981 dvijanmA vau rade vipre durnAmA punrrshsi| durnAmA dIrghakozyAM syAddevano'kSe'thAdevanam // 982 vyavahAre jigISAyAM krIDAyAM dhamano'nale / krUre bhasrAdhmApake cA dhamanI kaMdharA sirI // 983 daridrA ca dhAvanaM tu gate zauce'tha nandanam / indrodyAne nandanastu tanaye harSakAriNi // 984 nalinaM nlikaatoyaambujessu| nalinI punaH / padmAkare gaGgAjinyo nidhanaM kulanAzayoH // 985 nidAnaM kAraNe zuddhau tapasaH phalayAcane / vatsadAmnyavasAne ca predhanaM yudhi doraNe // 986 pradhAnaM prakRtau buddhAvuttame paramAtmani / mahAmAtra prasUnaM tu prasUte phlpusspyoH| // 987 prajJAnaM buddhau cir3he ca syAtprasannaM prasAdavat / prasannA tu madirAyAM pavano vAyuvallayoH // 988 pavanaM punarApAke padminI yoSidantare / aje'jinyAM sarasyAM ca pAvanaM jalakRcchrayoH // 989 pAvanaH pAvake sihe'dhyAse paavyitrypi|| pAvanI tu harItakyA pAThIno gugguladrume // 990 pAThake miinbhede| . pizunaH sUcake khale / kepyAsye pizunA spRkA syAtpizunaM tu kungkumm||991 pItanaM tu haritAle pItadAruNi kungkume| pItanaH punraamraate| pUtanA tu harItakI // 992 vaidhyA ca vAsudevasyA pRtanAnIkinI cmH| senA sainyavizeSazcA phAlguno mAsapArthayoH // 993 nadIje'rjunavRkSe ca pholgunI puurnnimaabhidi|| bhavanaM sadane bhAve' bhaNDanaM kavace yudhir|| 994 1. 'cAmbarAntare' ga. 2. 'kAyaguhye ca kau' kha. 3. 'svanite' ga. 4. 'dagdhasya' kha. 5. 'tUrikA' kha. 6. 'kamprayoH' kha. 7. 'vArIbhiH' ga. 8. 'colanA tu' kha; 'colanaM tu nAgaraGgam' ga, 9. 'parNe garute' ga. 10. 'striyaH zreNi' ga. 11. 'bhavetputre' ga-dha. 12. 'zravA' kha. 13 'talanaM' kha. 14. 'vegizU' ga-dha. 15. 'dRhano du' kha; 'dahane du' ga-gha. 16. 'dvijanmAnau radavipro' ga-gha, 17. 'durnAma' ga-dha. 18. 'kozI' ga-gha.19. 'anale' ga-dha. 20. 'zirA' ga-gha. 21. 'pradhAna' ga-gha. 22 'dAruNe' kha. 23. 'siddha vyAsai' ga. 24. 'prArthanA yAcane smRtA / abhiyAne rodhane ca' iti kha-pustake'dhikaH pAThaH, 25. 'kapyAsaM kapimukham' iti TIkA. 'kArpAse' ga-gha. 26. 'dugdhadA vA' ga-gha. 27. 'phalgunIpU' kha. For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , 38 abhidhAna saMgraha::- 8 anekArthasaMgrahaH / 1 1 khalIkAre bhaTTinI tu brahmaNyAM nRpayoSiti / bhAvanA vAsanA dhyAnaM bhuvanaM lokakhAmbuSu // 995 bhUtAtmA duhi dehe madanaH sikthake smare / rADhe vasante dhattUre malinaM kRSNadoSayoH // 996 malinI rajasvalAyAM maNDanaM tu prasAdhane / maNDano'laMkariSNau syAnmArjano lodhrazAkhini / / 997 mArjanaM zuddhikaraNe mArjanA murajadhvanau / mAlinyumAyAM gaGgAyAM campAvRkSaprabhedayoH || 998 mAlakyAM mithuno rAzau. mithunaM puMstriyoryuge / muNDanaM rakSaNe kSauro mehanaM mUtrazinayoH // 999 maithunaM ratasaMgatyoryamanaM yamabandhayoH / / yApanaM kAlavikSepe nirAse vartane'pi ca // 1000 yojanaM tu catuH kozyAM syAdyogaparamAtmanoH / rasanaM dhvanite svAde rasajJArAstrayorapiM // 1001 raJjanaM raJjake raktacandane'pyatha raMjanI / maJjiSThArocanAnIlIguDA / rajanI nizi // 1002 lAkSAnIlIharidrAsu rAdhanaM prAptitoSayoH / sAdhane recanI guNDAdantI ronikA trivRt // 1003 rodanaM tvazruNi krande rocanaH kUTazAlmalau / rocanA raktakahAre gopitte varayoSiti // 1004 laGghanaM bhojanatyAge lavane kramaNe'pi ca / lalAmavalelA mAve zRGge cihnapatAkayoH // 1005 ramye pradhAne bhUSAyAM puNDre pucchaprabhAvayoH / lalanA strInaDijihvA lAJchanaM lakSmasaMjJayoH // // 1006 lAGgalI syAdbalabhadre nAlikere'tha lekhanam / bhUrje chede lipinyAse vyasanaM niSphalodyame || 1007 daivAniSTaphale saktau strIpAnamRgayAdiSu / pApe vipattAvazubhe vyaJjanaM zmazrucihnayoH // 1008 asara kAdau vamanaM chardane'rdane / vasanaM chAdane vastre varjanaM tyAgahiMsayoH // vardhanaM chedane vRddha vardhanI tu galantikA / vapanaM muNDane bIjAdhAne'tha vartanI pathi // vartane tarkupiNDe ca vanazvA vipreMtArake / zArdUle gandhamArjAre vAmano diggaje'cyute // 1011 kharve'GkoThe vAhinI tu senAtadbhedasindhuSu / syAdvANinI tu nartakyAM chekamattastriyorapi // 1012 vitAnaM kaida yajJe vistAre RtukarmaNi / tutthe mande vRttabhede zUnyAvasarayorapi // 1013 vijJAnaM kArmaNe jJAne vilagnaM madhyalagnayoH / viklinnA jIrNazIrNArdrA vilInau lInavidrutau // 1014 viSaghnaH zirISatarau viSaghnA trivRtAmRtA / vicchannaM tu kuTile syAtsamAlabdhavibhaktayoH / / 1015 vimAnaM devatAyAne saptabhUmigRhe'pi ca / vidhAnaM hastikavale preraNe'bhyarcane dhane // cetanopAyavidhiSu prakAre vairakarmaNi / vipanno bhujage naSTe vizvapsA vahnicandrayoH // samIraNe kRtAnte ca vilAsI bhogeMsarpayoH / viSayI viSayAsakte vaiSayikajane nRpe // kAme viSaya hRSIke vyutthAnaM pratirodhane / virodhavaraNe svairavRttau samadhipAraNe / / vRjinaH keze vRjinaM bhune'dhe raktacarmaNi / veSTanaM mukuTe karNazaSkulyuSNISayorvRtau // vedanA jJAne pIDAyAM zayanaM svApazayyayoH / rate zamanastu yame zamanaM zauntihiMsayoH // 1021 zvasanaM zvAse zvasanaH pavane madanadrume / zakunaM syAddaivazaMsinimitte * zakunaH khage // zakuniH khage karaNabhede kauravamAtule / zataghnI tu vRzcikAlyAM zastrabhedakaraJjayoH // 1009 1010 1 1016 1017 1018 1 1012 1020 1022 1023 Acharya Shri Kailassagarsuri Gyanmandir 1. 'khalikAre' kha. 2. 'brAhmaNyAM ' kha ga gha 3. 'lokanA kArakhAmbuSu' ga gha. 4. 'asmare' ga gha. 50 'vRkSa pra' kha-ga. 6. 'nirAze' kha. 7. 'rAjinI' ga gha 8. 'snuhISu' kha; 'gaNDAsu' ga gha 9. 'gundrAdaM ' ga gha. 10. 'rocanakA' ga gha 11. 'kalAmA' ga gha 12. 'nArI' ga-va. 13. 'lAJcanaM' kha. 14. 'lakSyacihna ' ga gha. 15. 'pIThe' ga gha. 16. 'api pratA' kha. 17. 'koTe' kha; kANDe' ga gha 18. ' kadaka ullocaH ' iti TIkA. 'kallole' kha. 19. 'vasathayoH ' kha. 20 ' saptabhUma gR' khaH 'sArvabhauma' ga gha 21. ' bhogisa' kha-ga-gha, 22. 'AcaraNe' kha ga gha 23 ' zAntahiM' ga gha. For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvarakANDaH / 39 zAsanaM nRpadattorvyA zAstrAjJAlekhazAstiSu / zikharI koTTakoyaSTayordume'pAmArgazailayoH // 1024 zikhaNDI kukuTe citramekhale barhibarhayoH / bhISmArau bANe zRGgArI suveSe kramuke dvipe || 1025 zleSmaghnA syAnmallikAyAM kampilyakaphaNijjayoH / zobhanaH sundare yoge savanaM snAnayAgayoH 1026 somanirdalane cApi sadanaM jailasadmanoH / stananaM kunthane meghagarjitadhvanimAtrayoH // 1027 sparzanaM hRSIke dAne sparze ca sparzano'nile / syandanaM sravaNe toye syandanastinize rathe // 1028 saMvyAnaM chAdane va samAno dehamArute / varNabhitsatsamaikeSu saMtAno'patyagotrayoH // 1029 saMtatau devavRkSe ca saMsthAnaM tvAkRtau mRtau / catuSpathe saMniveze sajjanaM ghaTTagulmake || 1030 sajjanastu kulIne syAtsajjanApi ca kalpanA / saMdhAnaM tu saMghaTTane'bhiSake saMdhinI tu gauH 1031 vRSAkrAntA kAladugdhA [sthApanaM tu nivezane / puMsavane samAdhau ca ] sAdhanaM siddhisainyayoH 1032 1 upAye'nugame meNdre nivRttau kArake vadhe / dApane mRtasaMskAre pramANe gamane dhane || 1033 sukarmA yogabhede syAtsatkriye devazilpini / sudAmA parvate meghe sudhanvA tvaSTRdhanvinoH // 1034 suparvA parvaNi zare tridaze vaMzadhUmayoH / sUcanA syAdabhinaye gandhane vyathane dRzi || 1035 sevanaM sIvanopAstyoH senAnIH sainyape guhe / hIyano'citrahirvarSa hAdinI vajravidyuto / 1036 hiNDanaM krIDAratayoryAne'nUpastu sairibhe / jalaprAye'pyathAvApaH pAnabhedAlavAlayoH // 1037 prakSepe bhANDapacane'pyAkSepaH paribhartsane / kAvyAlaMkaraNAkRSTayoH * syAdAkalpastu maNDane || 1038 kalpanecApyupastu gulminItRNabhedayoH / uDupaH vaizazinoH kalASo barhatUNayoH // 1039 saMhatau bhUSaNe kAthyAMkacchapo malabandhake / kamaThe kacchapI vINA kaiMsipurbhojyavastrayoH // 1040 ekaikasmindvayozcApi kaizyapo munimInayoH / kAzyapyurvyA kutapastu chAgakambaladarbhayoH // / 1041 vaizvAnare dinakare dvijanmanyatithau gavi / bhAgineyeSTamAMze'hno vAdye'tha kuTapo munau // niSkuTe mAnabhede ca kuNapaH pUtigandhini / zave jihvApastu zuni vyAghre dvIpiviDAlayoH // 1043 padapo drau pAdapIThe pAdapA pAdarakSaNe / raktapaH syAdyAtudhAne raktapA tu jalaukasi // 1044 vipaH palave stambe vistAre piGgazAkhayo: / surUpastu budhe ramye prAptarUpAbhirUpavat / / 1045 kadambaH sarSapenIpe keMdambaM nirkurumbake / kalambo nAlikAzAke pRSatke nIpapAdape // 1046 kAdambaH kalahaMseSvornitambaH kaTirodhasoH / striyAH pazcAtkaTau sAnau pralambastu pralambanam 1047 daityastAlAGkuraH zAkhA,prAlambastu payodhare / puse hArabhede ca bhUjambUstu vikaGkate // 1048 godhUmAdadhAnye ca herambaH zauryagarvite / mahiSe vighnarAje cArambhastu vadhadarpayoH // tvarAyAmudyame cApyAtmabhUrbrahmaNi manmathe / RSabhaH syAdAdijine vRSabhe bheSaje svare // karNarandhre kolapucche zreSThe cApyuttare sthitaH / RSabhI tu zUkazimbyAM puruSAkArayoSiti // 1051 T 1042 1 1049 1050 1. 'zAntahiM' ga va. 2. 'citrAmalekhevarSivarhayo:' ga gha 3 'zleSmAdhmA' gandha. 4. ' zocanaH ' ga gha. 5. 'janasa' ga gha 6. 'krandite' kha. 7. 'zravaNe' kha. 8. 'vRkSeSu' ga gha 9. 'saMghaTTite' ga gha 10. 'abhiSeke' kha. 11. dhanuzcidAntargata pATha: kha- pustake truTitaH 12. 'upagame' kha. 13. 'mer3he ' kha ga gha. 14. 'hApano'citrIhi ' ga gha 15. 'pavane' ga gha . 16. 'lavazItAMzvo:' kha. 17. 'kazipu' ga gha 18. 'kAzyapo mu' ga gha 19. ' pratApastejasi svede pAdapo vRkSapIThayoH' iti kha- pustake'dhikaH pAThaH 20. 'raktapo rakSo raktapAtu jalaukA viTapaH punaH' iti kha- pustaka evaM pAThaH 21. 'pallave'pi ca vRkSe ca vistAre piGgazAkhino: ' kha- pustaka evam. 22. 'kadambe' kha 23. 'nikurambake' ga gha. 24. 'kalahaMsezvorni' kha 25. 'trapuSe' ga gha . 14 For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 40 abhidhAna saMgraha:: - 8 anekArthasaMgrahaH / 1052 1053 1054 1 1058 vidhavAyAM sirAlAyAM karabho maiya uSTrake / aGgulezca kaniSThAyA maNibandhasya cAntare || kakubho vINApraseve rogabhede'rjunadrume / kusumbhaM tu zAtakumbhe syAladvAyAM kamaNDalau // gardabho rAsa gandhe gardabhI janturugbhidoH / / gardabhaM kumudabhede durlabhaH kecchure priye // duSprApe'pi dundubhistu bheryAM ditisute rviSe / akSabindutrikadvandvo nikumbhaH kumbhakarNaje // 1055 dantyAM ca vallabho'dhyakSe kulInAzve priyespi ca / varSAbhUH punarnavAyAM syAdgaNDUpadabhekayoH // 1056 farsabho vistRtau yogavizeSapratibandhayoH / yoginAM ca bandhabhede rUpakAvayave'pi ca / / 1057 vizrambhaH kelikalahe vizvAse praNaye vdhe| vRSabhaH syAdAdijine vRSapuMgavayorapi // sanAbhirjJAtisadRzaH surabhirheni campake / jAtiphale mAtRbhede ramye caitravasantayoH // 1059 sugandhau gavi sallakyAmadhamo nyUnagarhyayoH / AgamastvAgatau zAstre'pyAzramo vratinAM maThe 1060 brahmacaryAdicatuSke'pyuttamA dugdhikauSadhau / uttamaM tu pradhAne / syAtkalamaH zAlicaurayoH // 1061 kusumaM strIraMjonetrarogayoH phalapuSpayoH / kRtrimaM lavaNabhedeH kRtrimaH kRtasihRyoH // 1062 godhUmo bheSaje nAgaraGgatrIhiprabhedayoH / golomI vArayoSAyAM SaDyanthAsitadUrvayoH // 1063 gautamo gaNabhRdbhede zAkyasiMharSibhedayoH / gautamyumAyAM rocanyAM talimaM talpakhaGgayoH || 1064 vinAte kuTTime cApi dADimaH karakailayoH / niSkramo nirgame buddhisaMpattau duSkule'pi ca 1065 niyamaH syAtpratijJAyAM nizcaye yantraNe vrate / nigamAH pUrvaNigvedanizcayAdhvavaNikpathAH // 1066 naigamo nayapauropaniSerdhRtiSu vANije / prathamaH syAtpradhAnAdyoH prakramo'vasare krame || 1067 paJcamo rucire dakSe pazcAnAmapi pUraNe / rAgabhede paJcamI tu draupadyAM paramaH pare // apresaraprathamayoroGkAre paramaM punaH / syAdavyayamanujJAyAM [ pratimA pratirUpake || gajasya dantabandhe ca], madhyamo madhyaje svare / dehamadhye madhyadeze madhyamA karNikAGguliH // 1070 kA rajasvalA cApi vyAyAmaH pauruSe zrame / viyAme durgasaMcAre viloma maraghaTTake // 1 1071 vilomo varuNe sarpe pratIpe kurkure'pi ca / vilomI syAdAmalakyAM vikramaH zaktisaMpadi 1072 krAntau ca vidrumo vRkSe pravAle'pyatha vibhramaH / zobhAyAM saMzaye hA~ve sattamaH zreSThapUjyayoH 1073 sAdhiSTe saMbhramo bhItau saMvegAdarayorapi / suSImaH zizire ramye / suSumaM rucire same // 1074 suSamA tu syAtparamazobhAyAM kAlabhidyapi / atyayo'tikrame doSe vinAze daNDakRcchrayoH // 1075 avadhyamavadhArhe syAdanarthakavacasyapi / abhayamuzIrAbhItyorabhayA tu harItakI // 1076 anayo'zubhadaive syAdvipadvyasanayorapi / azvIyamazvasaGke'zvahite'dhRSyaH pragalbhake // 1077 adhRSyA nimnagAbhede'halyA gautamayoSiti / sarobhede'pyabhikhyA tu zobhAyAM kIrtisaMjJayo 1078 ahAryo hartumazakye zaile'thAzaya Azraye / abhiprAyapanasayorAdityastridazArkayoH // 1079 1068 1069 Acharya Shri Kailassagarsuri Gyanmandir 1. 'bhaya u' kha. 2. 'roga' ga gha 3. 'maJjiSThAyAM ka' kha. 4. 'kumude zvete' kha; 'sitakumude' ga gha . 5. 'kacchape ' kha. 6. 'vize' gha. 7. 'ardhabi' ga gha 8. 'zallakyAm' kha ga gha 9. 'rAjanyAm' ga gha . 10 . 'vaNi' kha. 11. 'dRtiSu' kha ga gha 12. ' AkAre' kha; 'akAre' ga gha 13. 'pratimaH pratirUpake' kha; dhanuzcidvAntargata pATho ga gha - pustakayostruTitaH 14. 'kanyAra' ga gha. 15. 'kukure' ga gha. 16. 'Rtau ' kha. 17. 'bhAve' kha. 18. 'suSamam' kha. 19. 'vikrame' kha. 20. 'azvIyamazvanivahe tathAzvasya hite'pi ca / avyayaH zabdabhede'pi nirvyaye paramezvare / agastyo munau drubhede syAt' iti ga gha pustakayoradhikaH pAThaH. 21. 'adhyAza' kha ga gha For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvrkaannddH| Atreyo munirAtreyI puSpavatyAM sridbhidi| Atithyo'tithau tadyoge'pyAmnAyaH kula Agame 1080 upadeze cendriyaM tu cakSurAdiSu retsi,| udayaH parvatonnatyorUrNAyuravikambale // 1081 UrNanAbhe ca meSe caiNeyameNItvagAdike / ratabandhabhidi strINAM kaSAyaH surabhau rase // 1082 rAgavastuni niryAse krodhAdiSu vilepane / varNe kAleyastu daitye kAleyaM kuGkumaM yakRt // 1083 kulAyaH pakSiNAM sthAnagehayoH kSetriyA striyH|anydehcikitsaarryaa sAdhyarukpAradArikA,1084 kSetriyaM kSetrajatRNe gAGgeyaM svrnnmustyoH| kaiseruNyatha gAGgeyo gAGgavatskandabhISmayoH / / 1085 cakSuSyaH subhage puNDarIkavRkSe rasAJjane / kanake'kSihite cApi, cakSuSyA tu kulatthikA // 1086 cAmpeyo hemni kiJjalke campake nAgakesare / jaghanyaM zizne gadde'ntye jaTAyurguggulau khage'1087 tapasyaH phAlgune mAse tapasyA niymsthitau| dvitIyA tithigehinyodvitIyaH pUraNe dvayoH 1088 nAdeyI jalavAnIre bhUjambUnAgaraGgayoH / kAGguSTe ca japAyAM ca nikAyaH sadmasaGghayoH / / 1089 paramAtmani lakSe ca praNayaH premayAccayoH / vithambhe prasare cApi pratyayo jJAnarandhrayoH // 1090 vizvAse zapathe hetAvAcArapraithitatvayoH / adhIne nizcaye syAdau praNAyyaH kAmavarjite // 1091 asaMmate, prasavyastu prtikuulaanukuulyoH|| pratIkSyaH pratipAlye syAtpUjye ca pralayo mRtau // 1092 saMhAre naSTaceSTatve paryAyo'vasare krame / nirmANe dravyadharme ca parjanyo garjadambude // 1093 vAsave meghazabde ca payasyaM tu payobhave / payohite payasyA tu kAkolIdugdhikApi ca // 1094 prakriyA tUtpAdane syAdadhikAraprakArayoH / pAnIyaM peyajalayoH pAruSyastu bRhsptii|| 1095 pAruSyaM puruSabhAve saMkrandanavane'pi ca / paulastyo rAvaNe zrIde. bhrAtRvyo bhrAtRje ripau // 1096 bhujiSyaH syAdainadhIne kiGkare hastasUtrake / bhujiSyA gaNikAdAsyormaleyaH parvatAntare // 1097 zailAMze deza ArAme malayA trivRtauSadhau / maGgalyo rucire'zvatthe trAyamANe masUrake // 1098 bilve maGgalyaM tu dani maGgalyA rocanA zamI / zatapuSyA zuklavacA priyaGguH shngkhpusspypi||1099 andhapuSpI mRgayustu pherau brahmaNi lubdhake / rahasyaM gopanIye, syAdrahasyA saridantare // 1100 lauhityo'bdhau nade brIhau brahmaNyo brahmaNe hite / zanaizcare vyavAyastu maithunavyavadhAnayoH // 1101 vadAnyaH priyAgdAnazIlayorubhayorapi / vaktavyo vAcyavadgakheM vacorhahInayorapi // 1102 valayaH kaGkaNaM kaNTharugvAleyastu gardabhe / valyarthe komale'GgAravallayAM vijayo jaye // 1103 pArthe vimAne vijayo mAtatsakhyostithAvapi / / viSayo yasya yo'jJAtastatra gocaradezayoH // 1104 zabdAdau janapade ca vismyo'dbhutdrpyoH| vinayaH zikSApraNayorvinayA tu balauSadhau / 1105 vizalyA lAGgalIdantIgaDUcItripuTAsu ca / zalyena rahitAyAM ca priyAyAM lakSmaNasya ca / / 1106 1. 'parvatotpatyoH' ga-gha. 2. 'ratabandhAdiSu strI' kha. 3. 'trayaH' kha-ga-gha. 4. 'kazeru' kha. 5. 'garhite zibhe' kha. 6. 'alpe' ga-gha. 7. 'mAsi' kha; 'pArthe' ga-gha, 8. 'daye' ga-gha. 9. 'kAGgaNyAM ca' kha; 'vyaGgache ca' ga-gha. 10. 'nilayo'stamaye gRhe / gopanasya pradeze'pi nepathyaM tu prasAdhane / raGgabhUmau veSabhede' iti khapustake'dhikaH pAThaH. 11. 'vistambhe' ga-gha. 12. 'preSita' kha. 13. 'svAdau ga-gha. 14. 'prasayyastu' kha. 15. 'nirvANe' kha. 16. 'garjadambuje' kha. 17. 'payasyastu' kha. 18. 'avadhIne' ga-ya. 19. 'hastasUcake' kha. 20. 'bhuvanyurvahni sUryayoH / malayIdeza ArAme zailAMze parvatAntare / malayA trivRnmaGgalyastrAyamANe masUrake / ' iti kha-pustakasthaH pAThaH. 21. 'vizve' ga-gha. 22. 'puSpA' ga-gha, 23. 'brahmaNo hi' ga-ba. 24. 'vAgudArazI' ga-gha. 25. 'gRhye' ga-gha. For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / zvazuryo devare zyAle zANDilyaH pAvakAntare / bilve munau ca zAleyaM zatapuSpAhayaurSedhau / / 1107 kSetre ca zAlidhAnyasya, zIrSaNyaM zIrSarakSaNe / zIrSaNyo vizade keze, zaileyaM zailasaMbhave // 1108 sindhUtthe tAlapaNyA ca,zaileyastu madhuvrate / samayaH zapathe bhASAsaMpadoH kAlasaMvidoH // 1109 siddhAntAcArasaMketaniyamAvasareSu ca / kriyAkAre ca nirdeze, saMstyAyo vistRtau gRhe // 1110 saMniveze, saMnayastu samavAyAnusainyayoH / [sAmarthya yogyatAzaktyoH saurabhyaM guNagaurave // 1111 saugandhyaM cArutAyAM ca hiraNyaM punarakSaye / pradhAnadhAtau kanake mAnabhede kapardake // 1112 draviNAkupyayozcApi, hRcchayo manmathAtmanoH / ] hRdayaM vakSasi svAnte vRkkAyAmamaraH sure|| 1113 suhIvRkSe'sthisaMhAre'pyamarA tvamarAvatI / sthUNA dUrvA gaDUcI,cAntaraM randhrAvakAzayoH // 1114 madhye vinArthe tAdarthe vizeSe'vasare'vadhau / AtmIyAtmaparIdhAnAntadhibAhyeSvathAvaram // 1115 carame'varA tu gaurIgajajaGghAntyadezayoH / akSaraM syAdapavarge paramabrahmavarNayoH / / 1116 gagane dharmatapasoradhvare mUlakAraNe | adharo'rdhvahInoSTheSvambaraM vyomavastrayoH // 1117 karpAse surabhidravye'raraM chadakapATayoH / aGkuro romNi salile rudhire'bhinavodgame // 1118 ajiraM dardure kArya viSaye prAGgaNe'nile / aziro'rke rAkSase'gnAvaGgAro lAtabhaumayoH // 1119 aNDIraH zaktanarayorasuraH sUryadaityayoH / asurA rajanIvAsyoragurustvagarau laghau // 1120 ziMzapAyamithAhAro hAra AharaNe'zane / AsAro vegavadvarSe suhRdlprsaaryoH|| 1121 AkAra iGgitAkRtyorAdhAro jaladhAraNe / AlavAledhikaraNe'pyAkaro nikare khanau // 1122 itaraH pAmare'nyasminnitvaraH krUrakarmaNi / pathike durvidhe nIce syAditvaryabhisArikA // 1123 IzvaraH svAmini zive manmathe'pIzvarAdrijA / udaraM tundaraNayoruttaraM pravarordhvayoH / / 1124 udIcyaprativacasoruttarastu virATaje / uddhAraH syAdRNoddhRtyorudAro dakSiNo mahAn // 1225 dAtorvarA tu bhUmAtre sarvasasthADhyabhuvyapi / RkSaraM vAridhArAyAmRkSaraH punrRtvijiH|| 1126 ekAgrau tadgatAvyagrAvauzIraM zayanAsane / uzIraje cAmare ca daNDe ca kararaH khage // 1127 karIre krakace dIne, karburaM kAJcane jale / karburo rAkSase pApe zabale kandaro'Gkuze // 1128 vivare ca guhAyAM ca. karkaro mukure dRDhe / kadaraH zvetakhadire krakacakSudrarogayoH // 1129 karparastu kaTAhe syAcchavabhedakapAlayoH / kaGkaraM kutsite takre kaDAro daaspinggyoH|| 1130 keAraH kuare sUrye jaraThe druhiNe munau / karIraH kalaze vNshaangkurvRkssvishessyoH|| 1131 kalatraM zroNI bhAryAyAM durgasthAne ca bhUbhujAm / kaTitraM tu kaTIvastre rasanAcarmabhedayoH // ] 1132 kaccharaH puMzcale pAmAsahite kacchurA seMDhI / duHsparzA zekazimbI ca kavaraM lavaNAmlayoH // 1133 kabarI kezavinyAsazAkayoH kandharo'mbude / kandharA tu zirodhau syAtkazeru pRSThakIkase // 1134 1. 'viTe' kha. 2. 'auSadhe' kha-ga-gha. 3. 'zAlidhainyasya' kha. 4. dhanucihAntargatapATho ga-dha-pustakayostruTitaH. 5. 'bhAnabhe' kha. 6. 'AtmAtmIyapa' kha; 'AtmIyAntaHpa' ga-dha. 7. 'apAmArge' ga-gha. 8. 'ambare' kha. 9. 'antarddhi' kha. 10. 'kArpAse surabhidravye radacchadakapApayoH' ga-gha. 11. 'romni' ga-gha. 12. 'rAsyoH ' ga-gha. 13. 'athAvIrA nArIpatisutokitA / rajasAsaMyutApyuktA' kha. 14. 'vela' kha. 15. 'pravaNordhva' ga-gha. 16. 'krakaraH' ga-gha. 17. 'kandure'Gkare' ga-gha. 18. 'kakaraM' kha. 19. dhanuzcinhAntargatapAThaH kha-pustake truTitaH. 20. 'zaDhI' kha; 'zaTI' ga gha. 21. 'sUka' kha-ga-dha. For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvarakANDaH / 1139 1145 tRNajAtau kandabhede kaNerustu gaNeruvat / vezyebhIkarNikAreSu kaTaprUrakSadevane // vidyAdhare rudrekAntAraM durgavartmani / mahAraNyopasargAdyoH kAnane vizeSayoH // kAzmIraM puSkaramUle TaGkakuGkamayorapi / kAverI tu haridrAyAM vezyAyAM saridantare // kirmIraH zavale daiye kizoro hayazAvake / sUrye yUnyatha kiMzArurdhAnyazUke zare'pi ca // 1138 kuharaM gahare chidre kukuraM granthiparNake / kukkuraH vA kuberastu dhanade nandipAdape / / kurvanukaNI kumAro'zvAnucArake / yuvarAje zizau skande zuke varuNapAdape // kumAraM jAtyaka, kumArI khaparAjitA / nadIbhirdraumitaraNI kanyakAnavamAlyumA // jambUdvIpavibhAgazca kuTAraM kevale rate / kuaro'nekape ke kuJjarA dhAtakIdrume // pATalAyAM kuThArurdukIzayoH kUbaraH punaH / kubje yugaMdhare ramye, kesarI nAgakesare // turaGgasiMhayoH skandhakezeSu bakuladrume / punnAgavRkSe kiJjalke syAtkesaraM tu hiGguni || kedAra: kSetrabhidyAvAle zaGkarazailayoH / / kenAraH kumbhinarake ziraHkapAlasaMdhiSu // keTi: zakragope syAnnakule pAkazAsane / 'koTTAro nAgare kUpe puSkariNyAzca pATake / / 1146 kharparastaskare bhikSApAtre dhUrtakapAlayoH / khapuro mastake pUge lasake khapuraM ghaMTe // 1147 kharjUraM rUpyaphalayoH kharjUraH kITavRkSayoH / khaNDAbhramabhrAvayave strINAM dantakSatAntare // / 1148 khadirI zAke khadiro dantadhAvanacandrayoH / khitirastu zivAbhede khaTvAGge vArivalike / / 1149 khirAdbahutve ca gahvaro biladambhayoH / kuJje'tha gargaro mIne syAdvargarI tu manthanI // 1150 gAndhAro rAgasindUrasvareSu nIvRdantare / gAyatrI khadire chandovizeSe gopuraM punaH // 1151 mustake dvAra pUre ghargharastu nadAntare / caladvAridhvanau ghUke, candirazcandrahastinoH // catvaraM syAtpathAM zleSe sthaNDiGgaNayorapi / caGkuraH spandane vRkSe caturo netragocare // 1153 cATukAre cakragaNDAvapi cAturako yathA / camaracAmare daitye camarI tu mRgAntare || cikurosat gRhe bau keze caJcalazailayoH / pakSivRkSabhidozcApi chidiro'nau parazvadhe / / karavAle ca rajjau ca chiMvaro vairidhUrtayoH / chatvaraM chedanadravye | jaTharaH kukSiddhayoH // 1156 kaThine ca jarjaraM tu vAsavadhvajajIrNayoH / jambIraH prasthapuSpAkhyazAke dantazaThadrume // 1157 jalendro jambhambhodhau varuNe'pyatha jharjharaH / vadye nade kaliyuge jhalarIvattu jhalarI // / 1158 vAdyabhede kezacakre TaGkAro jyorave'dbhute / prasiddhau cAtha ttgrtteNngknnkekraakssyoH|| P 1152 1154 1155 * 1159 TaTTa nRtAkhyAne lampApaTahavAdyayoH / / tamisraM timire ko tamisrA darzayAminI // 1160 For Private and Personal Use Only 43 1135 1936 1137 1140 1141 1142 1143. 1144 1. 'zaNajA' ga-gha. 2. 'karcUraM za...tAlayoH / kaThorau pUrNakaThinau' kha. 3. 'abja' ga gha. 4. 'puSkare mUle' kha, 'pauSkare mUle' ga gha 5. 'jAnukaphoNI' ga gha 6. 'rAmataraNyoSadhiH' iti TIkA. 'taruNI' kha ga gha . 7. 'kuTIraM kambale' kha; 'kuTIraM' ga gha 8. 'koze' kha. 9. 'kITayoH kha. 10. ' keTati keTiru: simruge . runamervAdayaH' iti TIkA. 11. 'kaiTiraH za' kha; 'koTiraH za' medinyAm. 'puSkariNyA nagaryAH pATake ekadeze' iti TIkA. 12. 'kharpara' kha. 13. 'ghaThe' ga. 14. 'vAstuke' kha. 15. 'khiGkhirA' kha; 'khiGkhirI' ga-gha. 16. 'aGganayo' ga gha 17. 'cATukAre budhe cakragaNDe cA' kha; 'caTukAre' ga gha. 18. 'chitvaro daitya' kha; 'chiduro vai' ga va. 19. 'vRddha' kha. 20. ' vAdye nade kaliyuge jhallarIvattu jharjharI' kha; 'vAdyabhANDe . kaliyuge jhallarIvattu jhillarI' ga gha 21. 'kezavakre' ga gha 22. 'bhave'dbhu' kha. 23. 'TaGkane kekarAkSake' kha; 'TaGkaNekekarAkSake' ga-gha. Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 44 abhidhAna saMgraha :ha: - 8 anekArthasaMgrahaH / 1162 1163 1164 1165 . 1166 1167 1171 1172 1173 tamastatistimiraM tu dRSTirogAndhakArayoH / tittiriH pakSiNI munau tuSAro himadezayoH ||1161 zIkare himabhede ca tumbarI dhAnyakaM zunI / tUbaro zmazrupuruSe prauDhA zRGgAnaDuhyapi // daharo mUSikAsvalpabhrAtrorDimbhe'tha danturaH / unnatadante viSame darduro bhekameghayoH // vAdyabhANDe zailabhede | darduraM grAmajAlake / darduro'mA dardaraH syAdIpa girAvapi / / daiNDAro vahane mattavAraNe zarayatrake / kumbhakArasya cakre ca dvAparaM saMzaye yuge || dAsera uSTe beTe ca durddharastvRSabhauSadhau / duHkhadharye, dhUsarastu rAsabhe stokapANDure // narendro vArtike rAjJi viSavaidye'tha nAgaram / zuNThImustakapaureSu nirjarastvaMjare sure | // nirjarA tu tAlapatryAM guDUcyAM tattvabhidyapi / nirnaro'rkAzve tuSAgnau nirkaraH sArasaGghayoH ||1168 nyAyadAtavyavitte ca nirvaraM tu gatatra / kaThine nirbhaye sAre nikArastu parAbhave // 1169 dhAnyotkSepenIvarastu vAstavye'pi vaNijyapi / pravaraM saMtatau gotre zreSThe ca prakharaH punaH // 1170 vesare hayasannAhe kukure'tibhRzaM khare | prakaraH 'kIrNe puSpAdau saMhatau prakaraM punaH // joGga, prakarI varthaprakRtau catvarAvanau / prastaraH prastAre praNi maNau ca pradaraH zare // bhaGge roge, prasarastu saMgare praNaye jave / prakAraH sadRze bhede paGkAro jalakubjake // sopAne sevale setau padAraH pAdadhUliSu / pAdAlinde pavitraM tu medhye tAmre kuze jale // ardhopakaraNe cApi pavitrA tu nadIbhidi / prAntaraM koTare'raNye dUrazUnyapathe'pi ca // pArparo bhasmani yame jarATe nIpakesare / kSayaroge bhaktasikthe, pAmaro mUrkhanIcayoH // pATI mUlake va titaau vArtike'mbude / kedAre veNusAre ca pANDuro varNatadvatoH // pANDuraM tu marubake, piNDAro bhikSuke drume / mahiSI pAlake kSepe piTharaM mathi mustake // ukhAyAM ca piarastu "pItarakte'zvabhidyapi / piJjaraM zAtakumbhe syAtpIvaraH sthUlakUrmayoH // 1179 puSkaraM dvIpatIrthAhikhagarIgauSadhAntare / tUryAsye'siphale kANDe zuNDAgre khe jale'mbuje / / 1180 Tharo yo dhUro ramyanamrayoH / bandhurastu tayorhase bandhujIvaviDaGgayoH / / bandhurA payoSAyAM beMbarA nIvRdantare / berbarastu haJjikAyAM pAmare kezacaikale // puSye barbarA zA barkaraH pazunarmaNoH / baidarA syAdelApaNyAM viSNukrAntauSadhAvapi badarI kolikarpAsyorbhaGgurau vakranazvarau / bhrAmaraM madhudRSadorbhAskaro vahnisUryayoH // bhAryAruranyastrIputrotpAdake mRgazailayoH / / bhRGgArI taiM cIrikAyAM bhRGgAraH kanakAlukA // / 1185 matsaraH parasaMpattyukSAyAM tadvati krudhi / kRpaNe matsarA tu syAnmakSikA makaro nidhau / 1186 nakre rAzivizeSe candaro manthaparvate / svargamandArayormande bahale madhuraM viSe // madhurastu priye svAdau rase ca rasavatyapi / / madhurA mathurA puryA yaSTImedAmadhUliSu // 1174 1175 1176 1177 1178 1181 I 1187 1188 1. 'tubarI dhA' kha ga gha . 2. 'zrAntaDimbhe' kha. 3. 'bhede' ga gha 4. 'bhede' kha. 5. 'daNDaro vAhane' gha. 6. 'yantre' kha. 7. 'ceSTe' kha. 8. 'dhairye' ga gha 9. 'asure' kha; 'nirjare' ga gha. 10. 'nirjhara' gandha. 11. 'nisAraH gandha. 12. 'nIvArastu vAstavye vipaNiSvapi' kha. 13. 'kIrNapuSpAdau ' kha ga gha 14. 'grAvaNima' ga-gha. 15. 'bhIta' kha. 16. 'rAjauSa' kha. 17. 'mUrkhaza' kha; 'ambaSTha' ga gha 18. 'bandhuro 'ga gha. 19. 'bandhuraM tu' ga gha 20. 'barbaro nI' ga gha 21. 'barbarastu daNDikAyAM' kha; 'barbarA tu phaJjikAyAM' ga gha. 22. 'vakale' kha 23. 'bandara' kha. 24. ' bAdaraM tu tayoH phale / bAdarastu karpAsA - fer' kha; 'badaraM tu' ga gha 25, 'syAjjhillikAyAm' ga gha. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 1182 / / 1183 1184 Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvarakANDaH | 45 1189 1196 1197 1198 1199 madhukukuTikAyAM ca mizreyAzatapuSpayoH / mandiro makarAvAse mandiraM nagare gRhe / || mantharaH sUcake koze vakre mande pRthau mathi / mantharaM tu kusumbhyAM syAnmandArastridazadrume 1190 . pAribhadre'rkaparNe ca masUro masuro'pi ca / masurA ca masUrA ca catvAraH paNyayoSiti // 1191 tathA vrIhivizeSe'pi marmaro vasanAntare / zuSkapatradhvanau cApi marmarI pItadAruNi' / / 1192 mayUraH kekicUDAkhyaiauSadhe'pAmArgakekinoH / mahendro vAsave zaile maJjarI tilakadrume // 1193 valla sthUlamuktAyAM mATharo vyAsaviprayoH / sUryAnuge'tha, mArjAraH syAtkhayAMzabiDAlayoH / / 1194 mihirossmbudebuddhe, mudgaraH korakAstrayoH / loSThAdibhedane cApi muhiro mUrkha kAmayoH // 1195 mudira: kAmuke meghe mukuro makuro yathA / kulAladaNDe bekule korakAdarzayorapi // murmuro manmathe sUryaturage tuSapAvake / / rudhiraM ghusRNe rakte, rudhiro dharaNIsute // vaillaraM kuJjamaJjaryoH kSetre'nambhasi zAdvale / / vallUraM tu vanakSetre vAhanoparayoSiti / / zuSka mAM se kolamAMse varatrA vartikakSayoH / vAgaro vArake zANe nirnare vADave vRke // mumukSau paNDite cApi parityaktabhaye'pi ca / vAsaro rAgabhede'hni, vArdaraM kRmije jale || kAkacimbyAzvabIje vAgdakSiNAvartazaGkhayoH / vAsurA vAsitArAjyorbhuvi viSTara Asane // 1201 pAdape kuzamuSTau ca vistArau stambavistRtI / viduro nAgare dhIre dhRtarASTrAnuje'pi ca // 1202 vikAro vikRta roge vihArastu jinAlaye / lIlAyAM bhramaNe skandhe vidAro yudhi dAraNe / 1203 vidArI rogabhede syAcchAlaparNIkSugandhayoH / / vidhuraM syAtpravizleSe vikale, vidhurA punaH || 1204 sAlAyAM visarastu samUhe prasare'pi ca / zabaro mleccha bhede'psu hare'tha zambaraM jale || 1205 citre bauddhavratabhede zambaro dAnavAntare / matsyaiNagiribhedeSu zambarI punarauSadhau // zarkarA khaNDavikRtau karparAMze rugantare / upalAyAM zarkarAyugdeze ca zakalespi ca / // zarvarI nizi nAryAM ca zakkarI saridantare / chandojAtau mekhalAyAM zArIraM dehaje vRSe || 1208 zAvaraM ghAtuke dhvAnte / zAvaro rodhapApayoH / aparAdhe zArvarI tu zUkazimbyatha / zAkkaram 1209 chandobhizchIkarastUkSA zAlAraM pakSipaJjare / sopAna hastinakhayo: / zikharaM pulakAprayoH // 1210 pakkadADimabIjAbhamANikyazakale'pi ca / vRkSAme parvatAgre ca ziziraH zItale hime / / 1211 1200 1206 1207 12 17 1 Rtubhede zilindhrastu tarumInaprabhedayoH // zilindhaM kadalIpuSpe kavaka tripuTAkhyayoH // 1212 zilindhI vihagI gaNDUpadImRdatha, zIkaraH / vAtAstajale'mbukaNe, zuSiraM vAdyagartayoH // 1213 zuSiisit sarandhre ca zRGgAro gajamaNDane / surate rasabhede ca zRGgAraM nAgasaMbhave // 1214 cUrNe lavaGgapuSpe ca saMstaraH srastare makhe / saMgaro'GgIkRtau yuddhe kriyAkAre viSApadoH // 1215 saMgaraM tu phale zaimyAH saMbhAraH saMbhRtau gaNe / / saMskAraH pratiyatne'nubhave mAnasakarmaNi // 1216 guNabhede'tha saMkAro'vakare'gnicaTatkRtau / saMkArI bhuktakanyAyAM sAmudraM lavaNAntare // 1217 1. 'khaTTAGgavi' kha; 'khaTTAzavi' ga gha 2. 'ca kule' ga gha. 3. 'valuraM ku' ga gha 4 'nirnaro ravituragaH ' iti TIkA. 'nagare vADave'STake' kha; 'nirnaye vADa' gangha. 5. 'syAdda' ga gha 6. 'vAsarA' ga gha 7. 'rAgabhede' kha. 8. 'citrabau' kha. 9. 'zimbyAM ca ' ga gha 10. 'zArkarastUkSA' ga gha 11. 'girivRkSAgrakakSAsu' kha. 12. 'zilIndhrastu' ga gha . 12. ' zilIndhraM' ga gha 14. 'zilIndhrI' ga gha 15. 'vAtAste'mbukaNe zAre' kha. 16. 'rAja' ga gha 17. itaH param 'saMskAraH pratiyale syAtsaMkalpe'nubhave'pi ca / sAmudraM dehalakSaNe samudralavaNe'pi ca' kha. 18. 'prastare'dhvare' ga gha 19. 'kRte' ga gha 20. 'sabhyAM' gandha. 21. 'tu' ga gha . For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 abhidhAna saMgraha :: - 8 anekArthasaMgrahaH / 1218 1219 1221 1222 1223 1228 1230 lakSaNe ca zarIrasya sAvitrastu mahezvare / sAvitrI devatAbhede, sindUraM nAgasaMbhave // sindUrastu vRkSabhede sindUrI raktacelikA / rocanIdhAtakI sundaryaGganAyAM drumaantre| // sunArastu zunIstanye sarpANDe caTake'pi ca / sairandhrI paravezmasthazilpakRtsvavazastriyAm || 1220 varNasaMkarasaMbhUtastrImaihallikayorapi / sauvIraM kAJjikAsroto'JjanayorbadairIphale // syAdargalaM tu kailole paridhe'pyanalo'nile / vasudeve vasau vahnAvarAlaH samadadvipe // va sarjarase caupyavelastu syAdapahnave / avelA tu pUgacUrNe'calastu girikIlayoH // acalA bhuvyaJjalistu kuDave karasaMpuTe / aGguliH karazAkhAyAM karNikAyAM gajasya ca / / 1224 AbhIlaM bhISaNe kRcchre'pIlvalo matsyadaityayoH / ilvalAstAraka bhede'pyupalo prAvaratnayoH 1225 upalA tu zarkarAyAmutpalaM kuSThabhUruhe / indIvare mAMsazUnye'pyujjvalastu vikAsini // 1226 zRGgAre vizade dIpte'pyuttAlasvarite kapau / zreSTotkaTakarAleSUtphulaH strIkaraNAntare || 1227 vikasvarottAlayozca, kamalaM kloni bheSaje / paGkaje salile tAmre kamalastu mRgAntare // kamalA zrIvaranAryoH kapilo vahnipiGgayoH / kurkure munibhede ca kapilA ziMzipAtarau || 1229 puNDarIkakariNyAM ca reNukAgovizeSayoH / kapAlaM kuSTharugbhede ghaTAdizakale gaNe // zirosthAna kandalaM tu naivAGkare kaladhvanau / uparAge mRgabhede kailApe kadalI drume // karAlo raudratuGgorudhyaiNataileSu danture / karAlaM tu kuThere syAtkambalaH kRmisAstrayoH || nAgaprabhede prAvAre vaikakSye, kambalaM jale | kallolo'rau harSavIcyoH kadalI hariNAntare // 1233 rambhAyAM vaijayantyAM ca kAmalaH kAmiregayoH / marudeze'vataMse ca kAkolo maukalau viSe 1234 kulA kAhalaMtu svAze cAvyaktavAci ca / zuSke ca vAdyabhede ca kAhalI tairuNastriyAm 1235 kiTTAstu lohagUthe tAmrasya kalaze'pi ca / kIlAlaM rudhire nIre kuzalaM kSemapuNyayoH / / 1236 paryAptau kuzalo'bhijJe kuvalaM badarIphale / muktAphalotpalayozca kumbhilo jhaSacaurayoH / / 1237 zlokachAyAharezyAle kuddAlo bhUmidAraNe / yugapatre'tha kuTilaM bhaGgure, kuTilA nadI / / 1238 kuNDalaM valaye pAze tauGke kuNDalI punaH / kIcanadrauguDUcyAM ca kuntalo halakezayoH / / 1239 kuntalAH syurjanapade kukUlaM tu tuSAnale / zaGkusaMyukta garte ca kulAlo vUkapakSiNi // 1240 kukubhe kumbhakAre ca kucelaH syAtkuvAsasi / kucelA rcei baddhakaya kevalaM vekkRtsnyoH||1241 nirNIte kuhane jJAne. kevalI granthabhidyapi / komalaM mRdule toye kohalo munimadyayoH / / 1242 granthilo granthisahite vikatakarIrayoH / garalaM pannagaviSe tRNapUlakamAnayoH // 1243 gandholI varaTATyorbhadrAyAmatha gokilaH / musale lAGgale cApi, gopAlo gopabhUpayoH / / 1244 1231 uu 1232 1. 'rocanA' ga gha 2. 'mahalaka' kha; 'mahalIka' ga. 3. 'varvarI' kha. 4. 'daNDormi' kha. 5. 'thA' ga gha. 6. itaH param 'amalA kamalAyAM syAdamalaM vizade'bhrake' kha. 7. 'vyomni' kha. 8. 'kukure' kha; 'kukkure' ga-gha. 9. 'navAGkure kala' kha; 'navAGkure kara' ga gha 10. 'kapAle kadalI' kha. 11. 'traNa' kha; 'dhUNa' ga gha. 12. 'kuThAre' ga gha. 13. 'bhRze khale' ga gha 14, 'asaMvyaktavA' kha. 15. 'varuNa' kha. 16. 'toye' ga dha . 17. 'vinne' ga-gha. 18. 'kadalIphale' ga gha 19. 'caurazAlayoH ' ga gha 20. 'yugapAtre' ga gha 21. 'tATaGke' kha-ga-gha. 22. 'kAJcanAdrau' kha. 23. 'kukubhe' ga gha 24. 'syAt ' kha; 'tvavikayoM ca' gaggha. 25. 'niSNAte' kha. 26. 'zacyo' kha; 'zuNThyo' ga gha 27. 'nRpagopayoH ' kha. For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvarakANDaH | U syAGgaurilastu siddhArthe lohacUrNe'tha, cendriyaH / nApite vAstuke rudre caJcalo'nilakAminoH / / 1245 caJcalA tu taDillakSmyozcapalacorake cale / kSaNike cikure zIghre pArate prastarAntare / / 1246 mIne' ca capalA tu syAtpippalyAM vidyuti zriyAm / puMzcalyAmatha cAtvAlo yajJakuNDakagarbhayo:,1247 cUDAlazcUDayA yukte, cUDAlApi ca cakralA / chagalarachAge chagalI vRddhadarakabheSaje / / 1248 chagalaM tu nIlavastre, jagalo madanadrume / medake kitave piSTamadye'tha jaTilo jaTI // 1249 jaTilA tu mAMsikAyAM, jambUlaH krakacacchade / jambUdrume'tha jambAlaM kardame zaivale'pi ca 1250 jaGgalo nirjale deze pizite'pyatha jambhalaH / jambIre devatAbhede jAGgalaH syAtkapiJjale // 1251 jAGgalI tu zUkazimbyAM, jAGgalaM jIlinIphale / jAGgulI viSavidyAyAM taralo bhAkhare cale 1252 hAramadhyagaNau SiGge taralA madyamuSTikAH / tamAlo varuNe puNDre'sau tApicche'tha taNDulaH 1253 viDaGge dhAnyasAre ca tAmbUlaM kramukI phale / tAmbUlI nAgavallayAM syAttumulaM raNasaMkule // 1254 tumulo vibhItaka taitila karaNAntare / taitilo gaNDakapazau dukUlaM sUkSmavAsasi / 1255 kSaumavastre'tha, dhavalo mahokSe sundare site / dhavalI gaurnakulastu pANDavaprANibhedayoH / / 1256 nakulI kukkuTImAMsyornA bhIlaM tUttamastriyoH / vaMkSaNe nAbhirgarbhANDe, nAkulI ca vyarAstrayoH 1257 kukkuTIkande nicUlartvijjaladrau nicolake / nistalaM tu le vRtte, nirmalaM vimale'bhrake / / 1258 nirmAlye ca niSkalastu naSTabIje kalojjhite nepAlI manaHzilA syAtsuvahA navamAlyapi 1259 pravAla vidrume vINAdaNDe'bhinavapallave / pratalaH pAtAlabhede tatAGgulikare'pi ca // paTalaM tilake netraroge chadiSisaMcaye / pike parivAre ca paJcAlA nIvRdantare // paJcAlI putrikAgatyoH palalaM paGgamAMsayoH / tilacUrNe palalastu rAkSase, pIvalo'nale // anile rAdhanadravye pAlo dviradajvare / pAkalaM kuSThabhaiSajye, pAtAlaM vaDavAnale // rasAtale pATalaM tu kusuma zvetaraktayoH / pATalaH syAdAzutrIhau pATalA pATalIdrume // pAMzulo harakhadvAGge puMzcale, pAMsulA bhuvi / patalI mRttikApAtre nArIvAgurayorapi / / pippalaM salile vastracchedabhede'tha pippalaH / niraMzule vRkSapakSibhedayoH, pippalI kaiNA / / piGgalaH kapile vahnau rudre'rkaparipAzvike / kapau munau nidhibhede, piGgalA kumudastriyAm || 1267 kerAyikAyAM vezyAyAM nADIbhede'tha pittalam / pittavayArakUTe ca pittalA toyapippalI || 1268 piculo nicule toyavAyase jhAvukadrume / piJjalaM syAtkuzapatre haridrAbhe'tha picchilaH // 1269 1 1260 1261. 21 1262 1263 1264 1265 1266 For Private and Personal Use Only 68 1. 'gairilastu' kha. 2. 'candati candrila:' iti TIkA. 'caNDilaH' kha ga gha 3. 'acale' ga gha 4. 'caJcalA' kha-ga-gha. 5. 'cANDAlaH ' kha; 'catvAlaH' ga-gha. 6. 'kuNDala' ga gha 7. 'cUDAlyapi ' ga gha . 8. 'vakalA' kha. 9. 'dAruka' kha. 10. 'nirjale deze' kha; 'nirjane deze' ga gha 11. 'jAlinI latAbheda:' ityanekArthakairavAkarakaumudI; 'jIlinIphale' kha; 'jalinIphale' ga gha. 12. 'acale' ga gha 13. 'madhumakSikA' ga gha . 14 . 'gAmbhIrye' ga-gha. 15. ' ijjaladrau jalavetasavizeSe' ityanekArthakairavAkara kaumudI. 16. 'vAlavRtte' kha; 'tale vRnte' ga gha. 17. 'suhavA' kha; 'suhAvA' ga gha 18. itaH pUrvam 'paTolastu samAkhyAtaH phalavastravizeSayoH ' kha. 19. 'paTike' kha. 20. 'pAcayatIti pAcala:' iti TIkA. 'pAkalaH ' kha. 21. 'anile' ga gha 22. 'anale' ga-gha. 23. 'kuGkumazveta' ga-gha. 24. 'pAtayati pAtalI' iti TIkA. 'pATalI' kha, 'pAtilI' ga va. 25. 'kalA' kha. 26. 'pAripArzvake' kha; 'paripArzvake' ga gha 27. 'karAyikA pakSiNIbhedaH' iti TIkA. 'karNikAyAM' ga gha. 28. 'kAmuka' kha. + 15 Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 abhidhAna saMgraha:: - 8 anekArthasaMgrahaH / 99 vijjale picchilA portAkakAyAM saridantare / zAlmalau ziMzipAyAM ca piNDilo gaNanApau 1270 sthUlaja puSkalastu pUrNe zreSThe'tha pudgalaH / kAye rUpAdimaddravye sundarAkAra Atmani // 1271 pezala: kuzale ramye phenilo'riSTapAdape / phenilaM madanaphale badare phenavatyapi / // 1272 bahulaM bhUriviyatorbahulaH pAvake zitau / kRSNapakSe bahulA tu surabhyAM nIlikailayoH // 1273 bahulA sukRttikAsu, biDAlo vRSadaMzake / pakSibhede'kSigole ca maNDalo bimbadezayoH // 1274 bhujaGgabhede paridhau zuni dvAdazarAjake | saMghAte kuSTabhede ca maJjulaM ca jalAzvale // 1275 ramye kuJje, maJjulastu dAtyUhe, maGgalaM punaH / kalyANe, maGgalo bhaume, maGgalA zvetadUrvikA // 1276 mahilA nau gundrAyAM mAtulo madanadrume / dhattUre'hivrIhibhidoH pituH zyAle'tha mAcalaH // 1277 vandicaure rujigrAhe, musalaM syAdeyoprake / musalI tAlamUlyAkhukarNikAgRhagodhikA / // 1278 mekhalAdrinitambe syAdrazanAkhaDgabandhayoH / rasAla ikSau cUte ca rasAlaM volasilhayoH // 1279 rasAlA dUrvAvidAryorjihvA mArjitayorapi / rAmilo ramaNe kAme lAGgUlaM ziznapucchayoH / / 1280 lAGgalaM tAlahalayoH puSpabhigRhadAruNoH / lAGgalI jalapippalyAM lohalo'sphuTavAdini5 / / 1281 zRGkhalA dhArye, vaJjhulastvazoke tinizadrume / vAnIre cAtha vaivAla: rayunnaukhanitrayoH // 1282 vAtUlo vAtale vAtasamUhe mArutA / vAmilo dAmbhike vAme vipulaH pRthvagAdhayoH // 1283 vipulAryAbhidi kSoNyAM vimalo'rhati nirmale / vRSalasturage zUdre zakalaM rAgavastuni // 1284 valkale tvaci khaNDe ca, zambalaM matsare taTe / pAtheye ca zayAlustu nidrAlau vAha se zuni ||1285 zyAmalaH pippale zyAme. zArdUlo rAkSasAntare / vyAghre ca pazubhede ca sattame tUttarasthitaH / 1286 zAlmaliH pAdape dvIpe zItalaH zizire'rhati / zrIkhaNDe puSpakosIsAsanaparNyoH zilodbhave 1287 zRgAlo dAnave pherau zRgAlI syAdupaplave / zRGkhalaM puMskaMTIkAyAM loharajjau ca bandhane // 1288 zauSkalaH zuSkamAMsasya paNike pizitAzini / SaNDAlI sarasItailamAnayoH kaamukstriyaam| 1289 saGkulo'spaSTavacane vyApte ca / saralasvRjau / udAre pUtikASThe ca saptalA navamAlikA' / / 1290 sAtalA pATalA guJjAsandhilaukaH suraGgayoH / nadyAM sidhmalaH kilAsI0 sidhmalA matsyacUrNake 1291 sutalosTTAlikAbandhe pAtAlabhuvanAntare / suvelaH praNate zAnte giribhede'tha hemalaH // 1292 kalAde saTe grAvabhidyabhAvaH punarmRtau / asattAyAmathAkSIbaM vazire madavarjite / / AhavaH samare yajJe'pyAzravo vacanasthite / pratijJAyAM ca kleze ca syAdArtavamRtadbhave // nArIrajasi puSpe, coddhavaH kezavamAtule / utsave Rtuvahau, cotsavo'marSe mahe'pi ca / / 1295 icchAprasara utseke kAravI kRSNajIrake / dIpye madhurAtvakpatryoH kitavaH kanakAhvaye / / 1296 1293 1294 1. 'vijjule' kha. 2. 'pade' kha. 3. 'pUrNa zreSThe' ga gha 4. 'sitau' ga gha 5. itaH param 'bAralA baralA cApi gandholIhaMsayoSito: / bArdalaM durdine masyAM maNDalaM dezabimbayoH // ' ga gha 6. 'jalAJcalaM sevAlaM' iti TIkA. 'ca jalAntare' kha; 'sundare'pi ca ' ga gha 7. 'aGganAyAm' kha. 8. 'zAle' kha. 9. ' ayogramAyudhavizeSaH ' iti TIkA. 'ayograhe' kha. 10. 'mUrvikAjihvayorapi' ga gha 11. 'tinize drume' kha. 12. 'vaMvayorAlamatra vairalyate vA vaMvAla:' iti TIkA. 'vaNTAla:' ga gha. 13. 'sUraNe' kha. 14. 'hate' ga gha 15. 'pRthugAdhayoH ' kha. 16. 'tUttamaH' kha. 17. 'kAzIzatAlapayoH ' ga gha 18. 'calIkA ' kha. 19. 'sAralA ' kha 20. ' dUtikAbandhe' kha. 21. 'pAtAle bhuvanAntare' kha. 22. 'saMgare' kha. For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvrkaannddH| matte ca vaJcake cApi kezavaH kezasaMyute / puMnAge vAsudeve ca kaitavaM dyuutdmbhyoH|| 1297 kaitavaH kitave zatrau. kairavaM shtpngkje| kairavI tu candrikAyAM gandharvastu nabhazcare // 1298 puMskokile gAyane ca mRgabhede turaGgame / antarAbhavadehe ca gAlavo munilodhryoH|| 1299 gANDIvagANDivo cApamAtre paarthdhnussypi|| tANDavaM tRNabhinnADhyabhedayostridivaM tu khe // 1300 svarge ca tridivA nadyAM dvijihvaH khalasarpayoH / nihnavaH syAdavizvAse'palApe nikRtaavpi||1301 niSpAvaH pavane zUrpapavane nirvikalpake / valle kaDaGgare zimbyAM prabhavo janmakAraNe // 1302 Adyopalabdhaye sthAne'pAMmUle munibhidypi,| prasavaH puSpaphalayorapatye garbhamocane // utpAde ca prasevastu vINAGgasyUtayoI tau|| prabhAvastejasi zaktau pallavaH kisale cale // 1304 viTape vistare'laktarAge zRGgAraSiGgayoH / paJcatvaM bhAve paJcAnAM prANAnAmatyaye'pi ca // 1305 pArthivo nRpatau bhUmivikAre pArthivI tukaa| puMgavo gavi bhaiSajye pradhAne, cottarasthitaH // 13.06 pheravo rAkSase pherau bAndhavo bndhumitryoH|| bhArgavaH parazurAme sudhanvani mataGgaje // 1307 daityagurau bhArgavI tu kRSNadUrvomayoH shriyaam|| bhairavo bhISaNe rudre rAgabhede'tha maadhvH|| 1308 viSNau vasante vaizAkhe mAdhavI madhuzarkarA / vAsantI kuTTinI hAlA, rAghavo'bdhijhaSAntare // 1309 raghuje'pyathA rAjIvo miinsaarnggbhedyoH|| rAjIvamabje rauravo bhISaNe nrkaantre|| 1310 vallavaH syAtsUpakAre godogdhari vRkodre|| vaDavAzvAyAM strIbhede kumbhadAsyAM dvijastriyAm // 1311 vADavaM karaNe strINAM vaDavaudhe rasAtale / vADavo vipra aurve cAvidravo dhIH palAyanam // 1312 vibhAvaH syAtparicaye ratyAdInAM ca kaarnne| vibhavo dhananirvRtyoH zAtravaM zatrusaMcaye // 1313 zatrutve zAtravaH zaMtrI saMbhavaH kAraNe janau / AdheyasyAdhArAnatiriktatve jine'pi ca // 1314 saciva: saMhAye'mAtye suSavI kRSNajIrake / jIrake kAravelle cA saindhavaH sindhudezaje // 1315 sindhUtthesyAdAdazestu TIkAyAM pratipustake / darpaNe cApyathoDDIzazcaNDIze zAstrabhidyapi // 1316 upAMzurjapabhede syAdupAMzu vijane'vyayam / karkazo nirdaye krUre kaimpilyakakRpANayoH // 1317 ikSau sAhasike kAsamardake paruSe dRddhe|| kapizau silhakazyAvI. kapizA modhavI suraa|| 1318 kInAzaH kSudrayamayoH karSakopAMzughAtino kulizo matsyabhitpabyogirIzo vAkpatau hare1319 adrirAje'tha tuGgIzaH zazAGke zazizekhare / nistriMzonighRNe khaDganirdezaH kathanAjJayoH1320 1. 'koTavI caNDikA matA / vastrahInA ca vanitA' iti kha-pustake'dhikaH pAThaH. 2. 'sitapaGkaje' kha-ga-gha. 3. 'gAjIva' kha. 4. 'khe' iti TIkA. 'sukhe' kha. 5. 'pAvane sUrye pavane' kha. 6. 'vallo dhAnyabhedaH kaDaGgaro busaM zimbI bIjakozI' iti TIkA. 'bole kaDaGgake zimyAM' ga-gha. 7. 'AdyA prathamA upalabdhi darzanaM gaGgAdInAM tadartha snAnaM tatra' iti TIkA. 'AdyopalambhanasthAne' kha; 'AdyopalabdhasusthAne' ga-gha. 8. 'dRtirAlUzcarmamayI' iti TIkA. 'hatau' kha. 9. 'kizale bale' ga-gha. 10. 'SiGgayoH' kha. 11. 'tukA vaMzarocanA' iti TIkA. 'tugA' kha: 'tumA' ga-gha, 12. 'cottaraH sthitaH' ga-gha. 13. 'daityAcArya' kha. 14. 'madhuje' ga-gha. 15. 'agnau' ga-dha. 16. 'paribhave rasAdInAM ca' na. 17. 'saMbhave' kha. 18. 'zAstrau' ga-gha. 19. 'SADavo rAgamAnayoH / saMbhavo janane hetau melake cArujanmani' kha. 20. 'samaye' kha. 21. 'bhRtake' kha. 22. 'kAravelle ca jIre ca sugrIvo vAnarAdhipe / cArugrIve saindhavastu sindhudezodbhave haye / / maNimanthe'pyathAdarzaSTIkAyAM' kha. 23. 'kampillaka' kha-ga-gha. 24. 'vazau' ga-gha. 25. 'mAdhurI' ga gha. 26. 'bhayayoH' kha. 27. itaHparam 'duHsparzastu kharasparza kaNTakAryA yavAsake' kha. For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 abhidhAna saMgraha::-8 anekArthasaMgrahaH / S nirvezaH syAdupabhoge mUrcchane vetane'pi ca / nivezaH sainyavinyAse nyAse GgavivAhayoH // 1321 nidezaH syAdupakaNThe zAsane paribhASaNe / nIkAzo nizcaye tulye prakAzaH sphuTahAsayoH // 1322 udyote'tiprasiddhe ca pradezo dezamAtrake / bhittau mAnavizeSe ca palAzaH kiMzuke'srape || 1323 hara palAzaM patre piGgAzaM jAtyakAJcane / piGgAzau matsyapallIzau, piGgAzI syAttu nIlikA 1324 bAlizastu zizau mUrkhe, bhUkezaH zaivale vaiTe / lomazo lomayukte'vau / lomazA zAkinIbhidi // 1325 mahAmedAkAkajaGghAzRgAlIjaTilAsu ca / kAsIse'tivalAzUkazimbImarkaTikAsu ca // 1326 vivazaH syAdavazyAtmAniSTaduSTamatizca yaH / vikAzo rahasi vyakte vipAzaH pAzavarjite || 1327 vipAzA tu saridbhede sadezo'ntikadezayoH / sadRzaM tUcite tulye saMkAzaH sadRze'ntike // 1328 saMvezaH zayane pIThe, sukhAzastu pracetasi / zubhAze rAjatinize hatAzo niSkRpe khale // 1329 adhyakSo'dhikRte tvakSesbhISuH pragraharociSoH / ArakSo rakSake hastikumbhAzcAmiSaM pale ||1330 sundarAkArarUpAdau saMbhoge lobhaleJcayoH, / AkarSaH pAzake dhanvAbhyAsAne dyUtaindriye // 1331 AkRSTau zAriphalake'pyuSNISaM lakSaNAntare / ziroveSTi kirITecaM kaluSaM lAvilAMhasoH // 1332 kalmASo rAkSase kRSNe zabale'pyatha, kilbiSam / pApe roge'parAdhe ca kulmASaM syAttu kAJjike 1333 kulmASo'rdhasvinnadhAnye, gavAkSo jAlake kapau / gavAkSI vindravAruNyAM gaNDUSo mukhapUraNe / / 1334 gajAsye ca karAGgulyAM prasRtyAM pramite'pi ca / gorakSau gopanAraGgau jigISA tu jayaspRhA / / 1335 vyavasAye prakarSazca tarISaH zobhanAkRtau / bhele'bdhau vyavasAye ca tAviSo'bdhisuvarNayoH / / 1336 svarge ca nahuSo rAjavizeSe nAMgabhidyapi / nikaSaH zANaphalake nikaSA yAtumAtari // 1337 nimeSanimiSau netramIlane kAlabhidyapi / pratyUSaH syAdvasau prAtaH: pradoSaH kAladoSayoH / / 1338 paruSaM kairburerukSe syAnniSThuravacasyapi / piyUSamamRte navyasUtadhenoH payasyapiH || puruSasvatmani nare punnAge cAtha pauruSam / UrdhvavistRtadoHpANipuruSonmAnatejasoH // 1340 puMsaH karmaNi bhAve ca mahiSI nRpayoSiti / sairibhyAmauSadhIbhede, mAriSasvAryazAkayoH / / 1341 mAriSA dakSajananI mRgAkSI mRgalocanA / triyAmendravAruNI ca raktAkSo raktalocane / / 1342 cakore mahiSe krUre pArAvate'tha rohiSaH / mRgakattRNamatsyeSu vizleSastu viyojane // vidhure cautha, zuzrUSopAsanAzravaNecchayoH / zailUSaH syAnnaTe bilve saMharSaH pavane mudi || sparddhAyAM ca samIkSA tu granthabhede samIkSaNe / alasaH syAddume bhede pAdaroge kriyAjaDe / / 1345 alasA tu haMsapAdyAM nagaukovadagokasaH / vihaGgasiMhazarabhA AzvAsaH syAttu nirvRtau // 1346 AkhyAyikAparicchede'pISvAso dhanvadhanvino / ucchrAsaH prANane zvAse gaMdhabandhAntare'pi ca 1347 uttaMsaH zekhare karNapUre cApi vartavat / udacirutbhe'gnau ca kanIyAnanuje'lpake // 1348 1339 1343 1344 1. 'draGgo nagaram ' iti TIkA. 'zibirodvAhayo:' ga gha. 2. 'kiMzukaH zaDhI' kha. 3. 'haridvarNo rAkSasazca palAzaM chadane smRtam / pakSIzo garuDe viSNau' kha. 4. 'nAlikA' ga gha 5. itaH param 'bhUkezI valvajeSu syAllomazo lomasaMyute / munibhede ca meSe ca ' kha 6. 'kAsIsaM dhAtubheda:' iti TIkA. 'kAzIze' kha ga gha 7, 'ariSTa' ga-gha. 8. itaHparam 'naSTavAJche hutAzastu pAvake hutabhojini' iti kha- pustake'dhikaH pAThaH 9. ' saMcaye 'ga-gha. 10. ' syAdutprekSA vyavadhAnake / kAvyAlaMkaraNe cApi' kha. 11. 'yavake caNake'pi ca' kha. 12. 'rAga' kha. 13. 'kaThine' kha. 14. 'svAtmani ' ga gha 15. 'sauribhyA' ga va 16. 'vizeSastu vyaktAvayave'pi ca / Adhikye cAtha' kha. 17. 'vihaMsa' kha. 18. 'pISThAso' ga gha 19. 'padyAnta' ga gha 20. 'vahau' kha. For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 trisvarakANDaH / 51 sastu mau kI kasamasthAni / tAmasaH sarpakhalayostAmasI syAnnizomayoH // 1349 trisrotA jAhnavIsindhubhidoratha divaukasau / cAtakastridazazcApi dIrghAyurjIvake dvike / / 1350 mArkaNDe zAlmalita nabhasastu nadIpatau / gagane Rtubhede ca panasaH kapirugbhidoH || 1351 kaNTake kaNTakiphale pracetA varuNe munau / haiSTe pAyasaH zrIvAse, pAyasaM paramAnnake // 1352 bIbhatso vikRte krUre rase pArthe ghRNAtmani / bukkasI kAlikAnItyobukkasaH zvapace'dhame ||1353 mAnasaM svAntasaraso rabhaso vegaharSayoH / rAkSasI kauNapI daMSTrA roda iva tu rodasI // 1354 divi bhuvyubhayacApi lAlaso lolayAcJayoH / tRSNAtireka autsukye varIyAnzreSThayogayoH 1355 atiyUnyativistIrNe vAyasasvagurau dvike / zrIvAse vAyasI kAkodumbarI kAvamAcyapi // 1356 vAhaso'jagare vAriniryANe suniSaNNayoH / vilAso hAve lIlAyAM vihAyo vyomapakSiNoH 1357 zrIvAsaH syAdvRkadhUpe kamale madhusUdane / zreyasI gajapippalyAmabhayArAstrayorapi // samAsaH samarthanAyAM syAtsaMkSepaikapadyayoH / / saptAciH krUranema sAdhIyAnatizobhane // 1359 aba sAhasaM tu dame duSkarakarmaNi / avimRzyakRtau dhASTarye, sArasaM sarasIruhe // 1360 sArasaH puSkarAkhyendrAH sumanAH prAjJadaivayoH / jAtyAM puSpe sumedhAstu jyotiSmatyAM viduSyapi 1361 surasaH svAdau parNAse'pyatyUhazcitramekhale / atyUhA tu nIlikAyAmAgraho 'nugrahe grahe // 1362 AsaGgAkramaNayozcApyAroho dairdhya ucchraye / ArohaNe gajArohe strIkaTyAM mAnabhidyapi / / 1363 kaho bhaNDane khaDgako samaradiyoH / kaTAhaH syAtkUrmapRSThe karpare mahiSIzizau // tailAdipApAtre ca dAtyUhaH kAlakaNThake / cAtake'pi navAhastvAdyatithau navavAsare, // 1365 1358 1364 93 1367 1368 niryUho dvAri niryAse zekhare nAgadantake / nirUho nizcite tarphe vastibhede'tha nigrahaH // 1366 bandhake bhartsane sInni, pragrahaH kiraNe bhuje / tulAsUtre'zvAdirazmI suvarNahalipAdape / / bandhane vandyAM pravAho vyavahArAmbuvegayoH / pravaho vAyubhede syAdvAyumAtre bahirgatau // // pragrAhaH syAttulAsUtre vRSAdInAM ca bandhane / paTaho vAdya ArambhaH vairAho naNike kirau // 1369 girau viSNa, vArAhI gRSTibheSaje / mAtaryapi, videhastu nirdehe maithile'pi ca // 1370 vigraho dhi vistAre pravibhAgazarIrayoH / saMgraho bRhaduddhAre grAhasaMkSepayorapi / || suvastu samyagva subahA lakIdume / rAsnAzephAlikA godhAdyelApaNikAsu ca // ityAcArya hemacandraviracite'nekArthasaMgrahe trisvarakANDastRtIyaH / 17 For Private and Personal Use Only 1371 1372 1. 'kIkasakAsthini' gha-pustaka evaM pATha upalabhyate. 2. 'tAmaste syAt ' ga. 3. 'mArkaNDeye' ga gha 4. 'hRSTe pAyasaH pAyasaM zrIvAsaparamAnnayoH ' ga-va-pustaka etAdRza: pATha upalabdha: 5. 'vistAre' kha. 6. 'kAvamAcI auSadhIbhede' iti TIkA. 'kAkamAcI' kha ga gha 7. 'duSkRta' gai gha. 8. 'dveSe' ga gha 9. 'pakSizItAMzvoH ' ga gha . 10. 'syAtsumadhure surasA tvauSadhIbhidi / atyUhastu mayUre syAdatyUhA nilikauSadhau // Agraho'nugrahAsaktigraheSvAkramaNe'pi c| Aroho dairdhya ucchrAye strIkaTyAM mAnabhidyapi || ArohaNe gajArohe'pyutsAhaH sUtra udyame / ' kha- pustakastho'yaM pAThaH. 11. 'yuddhavarATayoH ' kha. 12. 'rADho dezavizeSa:' ityanekArthakairavAkarakaumudI. 13. 'nirvyUho dvAri' ga-gha. 14. 'kRtatamAlavRkSa:' iti TIkA. 'suvarNe haripAdape' kha. 15. 'vRNotIti varAhaH iti TIkA. 'vArAhaH' ga-gha. 16. 'nANakaM rUpakAdi' iti TIkA. 'nAgake' ga gha 17. itaH param 'vaidehI pippalIsItArocanAsu vaNistriyAm' ka kha 18. 'zallakIdrume' ga gha 19. 'paTolI' kha. Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / catuHsvarakANDaH / aGgAraka ulmakAMze mahIputre kuraNTake / aGgArikA vikSukANDe kiMzukasya ca korake // 1373 alipakaH pike bhRGge'lamakaH padmakesare / madhuke kokile bheke'zmantakaM mAlukAchade // 1374 culyAM, cAkSepako vyAdhinindake vAtarujyapi / AkalpakastamomohagranthAvutkalikAmadoH // 1375 AkhanikastvAkhuriva kirAvundaracaurayoH / utkalikA tu helAyAM trnggotknntthyorpiH|| 1376 eDamUko'neDamUka IvAvAkzrutike shtthe.| kaTillakastu varSAbhvAM parNAse kAravellake // 1377 karkoTako'hau bilve ca, kanInikAkSitArake / syAtkaniSThAGgulirapi kAkarUko digmbre||1378 ulUke strIjite dambhe bhIruke nirdhane'pi ca / kuruvakaH zoNAmlAne'ruNA pItAM ca jhiNTikA ||1379 kRkavAkustAmracUDe mayUrakakalAsayoH / kozAtakaH kace kozAtakI jyotsnIpaTolikA // 1380 ghoSake'tha, kauleyakaH sArameyakulInayoH / kaukuTIko dAmbhike syAdadureritalocane / / 1381 guNanikA tu zUnyAGke nartane pAThanizcaye / gomedakaM pItaratne kAkole patrake'pi ca // 1382 gokaNTako gokSurake gokhuraiH sthapuTIkRte / gokuNikaH kekare syAtsaGkasthagavyupekSake // 1383 gharikA bhRSTadhAnye kiGkaNyAM saridantare / vAditrasya ca daNDe'pi cnnddaalikaussdhiibhidi||1384 kindarAyAmumAyAM ca jarjarIkaM jarattare / bahucchidre'tha jaivAtRkaH syAdrajanIkare // 1385 kRzAyuSmadveSajeSu, tetarIkaM vahivake / pArage. trivarNakastu gokSure'tha trivarNakam / / 1386 tryUSaNaM triphalA. tiktazAkastu pathasundare / varuNe khadire dandazUkastu phnnirksssoH|| 1387 dalADhako'raNyatile gairike nAgakesare / kunde mahattare phene karikarNazirISayoH // 1388 vAtyAyAM khAtake praznayAM' niyAmako niyantari / potavAhe karNadhAre nizcArakaH samIraNe // 1389 purISasya kSaye svaire pracalAko bhujaGgame / zarAghAte zikhaNDe ca prakIrNakaM turaGgame // 1390 cAmare vistare granthabhede pippalakaM punaH / cacuke sIvanasUtre piNDItakaH phaNijake // 1391 tagare madanadrau ca puNDarIkaM sitAmbuje / sitacchatre bheSaje ca puNDarIko'gnidiggaje // 1392 sahakAre gaNadhare rAjilAhau gajajvare / kozakArAntare vyAghra puSkalakastu kIlake // 1393 kRpaNe gandhamRge ca syAtpUrNAnakamAnake / pAtre ca pUrNapAtre ca pharpharIkaM tu mArdave / / 1394 pharpharIkazcapeTAyAM. balAhako'mbude girau / daiye nAge barbarIkaH kezavinyAsakarmaNi / / 1395 zAkabhede mahAkAle bakerukA balAkikA / vAtAvarjitazAkhA ca bhramarako madhuvrate // 1396 girike cUrNake keze bhayAnakastu bhISaNe / vyAne rAhau rase bhaTTArako rAjJi munau sure // 1397 1. 'kuruNTake ga- gha. 2. 'na limpatIti alipakaH' iti TIkA. 'alipikaH' kha. 3. 'alamatyarthamakati alamakaH' iti TIkA. 'alimakaH' kha; 'alimpakaH' ga-gha. 4. 'mAlukA chado vRkSaH' iti TIkA. 'mallikAchadi' ga-gha. 5. 'tu nirvANI zrutike' ga-gha. 6. 'kaTatIti kaTillastataH kaH' iti TIkA. 'kacillakaH' kha; kaThillakaH' ga-gha. 7. 'kaThe' ga-gha.8. 'gomedakaH' ga-gha. 9. 'kindarA caNDAlavAditram' iti TIkA. 'kandarAyAm' kha-ga-gha. 10. 'jarAture' kha. 11. 'tarati tartarIkaH 'kRpazU' iti bahuvacanAdIke sAdhuH' iti TIkA. 'kartarIkam' iti kha. 12. 'patrasundare' kha. 13. 'dalAThakaH' kha. 14. itaH param 'dAserakastu dhIvare / dAsIputre ca karabhe' ityapyupalabhyate pAThaH kha-pustake. 15. 'phaNijjhake' ga-gha. 16. 'gandhahariNe' kha. 17. 'balAdhikA' ga-gha. For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 ctuHsvrkaannddH| bhAryATiko mRgabhede bhAryayA ca vinirjite / maruvakaH puSpabhede madanadrau phaNijjhake // 1398 mayUrakastvapAmArge mayUrakaM tu tutyake / mANavakaH kupuMsi syAdvAlahArabhidorapi // 1399 mRSTerukaH syAnmRSTAze daanshaunndde'tithidvissiH| rataddhikaM tu divase sukhasnAneSTamaGgale // 1400 rAdharaGkastu nAsAre sIkare jaladopale / lAlATikaH syAdozleSabhede kAryAkSame'pi ca // 1401 prabho vadarzini ca lekhIlakastu tatrayaH / svahastaM parahastena likhiteSu vilekhayet // 1402 lekhahAre vartarUkaH kAkanIle jalAvaTe / varATakaH padmabIjakoze rajjau kapardake // 1403 varaNDakastu mAtaGgavedyAM yauvanakaNTake / saMvartule ca bhittau ca vinAyako gaNAdhipe // 1404 buddhe tAye gurau vighne vitunnakaM tu dhAnyake / jhATAmalauSadhau cAphi vidUSako'nyanindake // 1405 krIDanIyakapAtre ca vizeSakastu puNDake / vizeSAdhyAyake cApi vRndArako manorame // 1406 sure zreSTho bRhatikA syAduruvastrabhedayoH / vaitAlikaH kheTTatAle maGgalapAThake'pi ca // 1407 vainAzikaH syAtkSaNike parAyattorNanAbhayoH / vaidehako vANijake vezyAputre ca zUdrataH // 1408 zatAniko munau vRddha zAlAvRko valImukhe / sArameye zRgAle ca zilATakastilATTayoH // 1409 zRGgATakaM pathAM zleSe pAnIyakaNTake'pi ca / saMghATikA tu kuTTinyAM ghrANe yugme'mbukaNTake 1410 saMtAnikA kSIrazare markaTasya ca jAlake / supratIkaH syAdIzAnadiggaje zobhanAGgake // 1411 saikatikaM punarmAtRyAtrAmaGgalasUtrayoH / saikatikaH kSapaNake saMnyaste bhrAntijIviniH // 1412 somavalkaH kAle syAdvalakSakhadiradrume / saugandhiko gandhavaNiksaugandhikaM tu kattRRNe // 1413 gandhotpale padmarAge kalhAre'gnimukho dvije / bhallAke citrake deve'pyagnizikhaM tu kungkume|| 1414 agnizikhA lAGgalikyAmindulekhendukhaNDake / gaDUcIsomalatayoH paJcanakhastu kacchape // 1415 gaje baddhazikho vAle baddhazikhoccaTauSadhau / mahAzaGkho nidhibhede saMkhyAbhede narAsthani // 1.416 vyAghranakhastu kande syAdgandhadravyAntare'pi ca / zazilekhA vRttabhede vAkucI candralekhayoH // 1417 zilImukho'lau bANe, caapvrgstyaagmokssyoH| kriyAvasAne sAphalye'pyabhiSaGgaH parAbhave // 1418 Akroze zapatho cehAmRgaH syAdrUpakAntare / vRke jantau. coparAgo rAhugrastArkacandrayoH // 1419 vigAne durnaye rAhAvupasarga upadrave / prAdau ca rogabhede ca kaTabhaGgo nRpAtyaye // 1420 hastacchede ca sasyAnAM chatrabhaGgo nRpakSaye / svAtavye vidhavattve ca dIrghAdhvagaH kramelake // 1421 lekhahAre mallanAgo vAtsyAyanasurebhayoH / samAyogastu saMyoge samavAye prayojane // 1422 saMprayogo nidhuvane saMbandhe kArmaNe'pi ca / jalasUciH zizumAre troTimatsye jalaukasi // 1423 1. bhAmaTati bhAryATikaH' iti TIkA. 'bhAryADhikaH' iti ga-gha. 2. 'nAgabhede' kha; 'munibhede' ga-gha. 3. asya sthAne 'maNDodakaM tu cittasya rAga AtarpaNe'pi ca' ityadhikaH pATha upalabhyate kha-pustake. 4. 'zIkare kha-ga-gha. 5. 'AzleSe bhave' ga-gha. 6. 'lekhayati lekhaM lapati vA lekhIlakaH' iti TIkA. 'lekhanikaH' ga-gha. 7, 'kAkanIlo vRkSabhedaH' iti TIkA. 'kAkanIDe' kha-ga-gha. 8. 'uruH sakthi' iti TIkA. 'dAru vastra' ga-gha. 9. 'kheDena krIDayA tAlaH' iti TIkA. 'khaDgatAle' kha; 'khaDjatAle ga-gha. 10. vidihyate pani svArtho'Ni ke ca vaidehakaH' iti TIkA. 'vaidehika:' kha. 11. 'zilATTayoH' ga-gha. 12. itaHparam 'zRGgATikA zivAyAM syAtrAsAdapi palAyane' iti kha. 13. 'saMtanoti saMtAnikA' iti TIkA. 'zantAnikA' ga-gha. 14. 'kSIrazara AmikSA' iti TIkA. 'hIrarAje' ga-dha. 15. 'kAlo vRkSaH' iti TIkA. 'kaTaphale' kha-ga-gha. 16. 'agnizAkhA kha. For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / kaGkazRGgATayozcApi malimlucastu taskare / vAte kAzmIraja kuSTe kuGkame pauSkare'pi ca // 1424 kAzmIrajAtiviSayAM kSIrAbdhi mauktike|vshire kSIrAdhijastu candra kSIrAbdhijA zriyAm / / graharAjaH zazinya jaghanyajo'nujanmani / zUdre ca dvijarAjastu zeSe tArthe nizAkare // 1426 dharmarAjastu sugate zrAddhadeve yudhisstthire|| bharadvAjaH pakSibhede bRhaspatisute'pi ca // 1427 bhAradvAjo munau bhAradvAjI vanapicudrume / ] bhRGgarAjo madhukare mArkave vihagAntare' // 1428 rAjarAjo nRpezendvoH kubere'tha skRtprjH| kAke siMhe'thocciGgaTaH kopane mInabhidyapi // 1429 karahATaH padmakande dezadrumavizeSayoH / kAryapuTo'narthakAre kSapaNonmattayorapi // 1430 kAmakUTo vezyAvibhrameSTAvadhA kuTannaTaH / zoNake kaivartImuste kuNDakITastu jArataH // 1431 viprIputre dAsIpatau cArvAkoktivizArade / khaJjarITastu khaJjane'sidhArAvratacAriNoH // 1432 gADhamuSTistu kRpaNe kRpANaprabhRtAvapi / cakravATastu paryante kriyArohe zikhAtarau // 1433 tulAkoTirmAnabhede'rbude syAnnUpure'pi ca / nArakITaH svadattAzAvihantaryazmakITake // 1434 pratiziSTaH punaH pratyAkhyAte ca preSite'pi ca pratikRSTaM tu guhye syAdvirAvRttyA ca karSite // 1435 parapuSTaH kalakaNThe parapuSTA pnnaanggnaa| varkarATastu taruNAdityarociHkaTAkSayoH // 1436 strINAM payodharotsaGgakAntadattanakhe'pi ca |shipivissttstu khalvATe duzcarmaNi pinaakiniH|| 1437 zrutikaTaH prAJcalohe prAyazcittabhujaGgayoH / kalakaNThaH pike pArAvate haMse kaladhvanau // 1438 kAlakaNThanIlakaNThau pItasAre mahezvare / dAtyUhe grAmacaTake khaJjarITe zikhAvale // 1439 kAlapRSThaM tu kodaNDamAtrake karNadhanvani / kAlapRSTho mRgabhede kaGke dantazaThaH punaH // 1440 jambIre nAgaraGge ca karmaraGgakapitthayoH / pUtikASThaM tu sarale devadArudrume'pi ca // 1441 sUtrakaNThaH khaJjarITe dvijanmani kapotake / horikaNThaH hArayuktakaNThe parabhRte'pi c|| 1442 apogaNDo'tibhIrau syAcchizuke vikalAGgake / cakravADaM gaNe,cakravADo'drau cakravAlavat // 1443 jalaruNDaH payoreNau jalAvarte bhujaGgame / devatADo ghoSake'nau rAho vAtakhuDA punaH // 1444 vAtyAyAM picchilasphoTe vAmAyAM vaatshonnite| adhyArUDhaH samArUDhe'bhyadhike'GgAriNI punaH 1445 bhAskare tyaktadikSulyorAtharvaNaH purodhasi / atharvajJabrAhmaNe. cApyArohaNaM prarohaNe // 1446 samArohe sopAne ca syAduddharaNamunnaye / bhuktojjhitonmUlanayorutkSepaNamudacanam // 1447 1. ityatra 'zeSe tArthe nizAkare / amRtAdisamUhe ca bhavet' ga-pustake'dhikaH pAThaH. 2. 'zazAGke garuDe'pi ca' kha. 3. 'munau jIvasute'pi ca' ga-gha. 4. 'bharadvAjasyApatyaM bhAradvAjaH' iti TIkA. 'bharadvAjaH' kha. koSThAntargatapATho ga-gha-pustakayo sti. 5. 'dvike' kha. 6. 'puSpa' kha. 7. 'dhave dAsyAH' kha. 8. 'phalake' kha. 9. itaHparam 'gandhakuTI madirAyAM buddhAdyAyatane'pi ca' kha. 10. itaHparam 'catuHSaSTizcatuHSaSTikalAsu baDhace'pi ca kha. 11. 'pratiziSyate pratiziSTaH' iti TIkA. 'pratisRSTaH' ga-gha, 12. 'zruti zAstraM kaTati zrutikaTaH' iti TIkA. 'zrutikaNThaH' ga-gha. 13. 'hArI hAravAn manoharo vA kaNTho galaH svaro vA yasya hArikaNThaH' iti TIkA. 'hArakaNThaH' kha. 14. 'jalaM ruNaddhi jalaruNDaH' iti TIkA. 'jalaraNDaH' ga-gha. 15. 'atra apyadhike'pyabhidheyavat / aGgAriNIha saMtyAM syAdbhAskaratyaktadizyapi / AtharvaNo'tharvavidi brAhmaNe ca purodhasi / ArohaNaM samArohe sopAne ca prarohaNe / AtarpaNaM tu sauhitye vindyAdAliGgane'pi ca / utkSepaNaM tu vyajane dhAnyamardanavastuni / udaJcane coddharaNaM syAdunmUlana unnaye / vAtAnne ca kAmaguNo viSayAbhogayo rtau| kArSApaNaH kArSike syAtpaNaSoDazake'pi ca / jIrNaparNastu nimbe syAtkhajUrI bhUruhe'pi ca // ' kha-pustake evaM pAThaH. For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 ctuHsvrkaannddH| vyajanaM dhAnyamalanavastu kAmaguNo ratau / viSayAbhogayozcApi kArSApaNastu kArSike // 1448 paNaM SoDazake, cIrNaparNaH khajUranimbayoH / cUDAmaNiH kAkaciJcAphale muurddhmnnaavpi|| 1449 juhurANo'dhvaryuvabayostaNDurINastu varvare / taNDulAmbuni kITe ca tailaparNI tu silhake // 1450 zrIvAse candane dAkSAyaNyumAyAM ca bheSu ca / rohiNyAM c| devamaNirviSNuvakSomaNau hare // 1451 azvasya kaNThAvarte cA nArAyaNastu kezave / nArAyaNI zatAvaryumA zrIniHsaraNaM mRtau // 1452 upAye gehAdimukhe nirvANe nirgame'pi ca / nirUpaNaM vicArAvalokanayonidarzane // 1453 nistaraNaM tu nistAre taraNopAyayorapi / nigaraNaM bhojane, syAnnigaraNaH punrgle|| 1454 prakaraNaM syAtprestAve rUpake'tha pravAraNam / kAmyadAne niSedhe ca pararINaM tu parvaNei // 1455 parNavRntarase parNasirAyAM ghRtkmble|| perAyaNaM syAdabhISTe tatparAzrayayorapi // 1456 paravANirdharmAdhyakSe varSe pArAyaNaM punaH / kAsnya pAragatau saGge pIlupaNyauSadhIbhidi // 1457 mUrvAyAM bimbikAyAM ca puSkariNI jalAzaye / hastinyAM kamalinyAM ca mInAmrINastu khaJjane // 1458 da~darAne raktareNuH palAzakalikodgame / sindUre rAgacUrNastu khadire makaradhvaje // 1459 rorihANo vare rudre lambakarNaH punazchage | akoThe vAravANastu kUrpAse kavace'pi ca // 1460 vidAraNaM bhedane syAtsaMparAye viDambane / vaitaraNI pretanadyAM jananyAmapi rksssaam|| 1461 zaravANiH zaramukhe padAtau zarajIvini | zikhariNI vRttabhede romAlIpeyabhedayoH // 1462 strIratne mallikAyAM ca samIraNaH phaNijjhake / pAnthe vAyau saMsaraNaM vasaMbAdhacamUgatau // 1463 saMsAre ca samArambhe nagarasyopanirgame / hastikarNaH syAderaNDe palAzagaNabhedayoH // 1464 abadAtastu vimale manojJe sitpiityoH| apAvRtoparAyatte'pihite'vasitaM gatau // 1465 Rddhe jJAte'vasAne cApyavagItaM vihite / muhuISTe'pavAde cAtyAhitaM tu mahAbhaye // 1466 jIvanirapekSakarmaNyabhijAtaH kulodbhve|nyaayye prAjJe'bhinItastu nyAyye'marSiNi sNskRte||1467 abhiyuktaH pariruddhe tatpare'ntargataM punaH / madyaprAptavismRtayoraGgAritaM tu bhasmite // 1468 plaashklikodrede| cAtimuktastu nisskle| vAsantikAyAM tinishe'pyvdhvsto'vcuurnnite||1469 tyaktaninditayozcAdhikSiptau nihitbhtsitau| apacitirvyaye hAnau pUjAyAM niSkRtAvapi // 1470 anumitiH syAdanujJApaurNamAsIvizeSayoH / anuzastiH punarlokApavAde prArthane'pi c|| 1471 udAsthitazcare dvAHsthe'dhyakSeocopAhitaH punaH / Aropite'nalotpAte'pyupAkRta upadrave // 1472 mantreNa prokSitapazAvullikhitaM tanUkRte / utkIrNe coparaktastu svarbhAnau vyasanAture // 1473 rAhuprastArkazazinorupacitaH samAhite / ruddhe dagdhe'thojRmbhitamutphulle ceSTite'pi ca // 1474 udrAhitamupanyaste bddhgraahityorpi|| upasattiH saGgamAtre prtipaadnsevyoH|| 1475 RSyaproktA zukazimbyAM zatAvaryA blaabhidi| airAvato'hau nAgaraGge lakuce tridshdvipe|| 1476 airAvataM tu zakrasya Rjudiirghshraasne|| airAvatI vidyudvidyudbhidoH zatahUdA yathA // 1477 1. 'tailaM parNe'syAstailaparNI' iti TIkA. tilaparNI' ga-gha. 2. 'dvizrAme' ga-gha. 3. 'parIpaNaH' kha. 4. itaH param 'daNDe kUrme pATazATe parvarINaM tu parvaNi' iti kha. 5. 'parIraNam' ga-dha. 6. 'mInAnAmayati mInAmrINaH' iti TIkA. 'mInAprINaH' kha; 'mInAstrINaH' ga-dha. 7. 'dardarAmro vRkSabhedaH' iti TIkA. 'dardu. rAse' kha; 'darzarAtre' ga-gha. 8. 'aparAvRtte' ga-gha. 9. 'vaddhe' kha. 10. 'saMsmRte' kha. 11. 'Rddhe' ga-dha. 12. 'adrau' kha. 13. 'sarit' kha. 16 For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / kaladhauta rUpyahenoH kaladhautaH kaladhvanau / kuharitaM tu raTite pikAlApe ratasvane // 1478 kumudatI kairaviNyAM dayitAyAM kuzasya ca / kRSNavRntA mASapaNyA pATalAkhyadrume'pi c|| 1479 gandhavatI murApuryoH pRthvIyojanagandhayoH / gRhapatigRhI satrI, candrakAntaM tu kairave / // 1480 candrakAnto ratnabhede carmaNvatI nadIbhidi / kadalyA citraguptastu kRtAnte tasya lekhke|| 1481 divAbhItaH kAkaripau kumbhile kumudaakre| divAkIrti pite syaaduluuke'ntaavsaayini|| 1482 dhUmaketU vahnayutpAtau nandyAvarto gRhAntare / tagare'thA nadIkAnto nirguNDIniculAbdhiSu // 1483 nadIkAntA latAjambvoH kAkajaGghauSadhe'pi ca / nAgadanto hastidante gehaanniHsRtdaarunni|| 1484 nAgadantI zrIhastinyAM kumbhAkhyabheSaje'pi ca / niSitaM varjite syAddhatatvaci laghUkRte // 1485 nirAkRtirasvAdhyAye niraakaarnissedhyoH|| pratihatastu vidviSTe prtiskhlitruddhyoH|| 1486 praNihitaM tu saMprAptanihitayoH smaahite| pratikSiptaM pratihate niSiddhe preSite'pi ca // 1487 pradhUpitA klezitAyAM ravigantavyadizyapi / pravrajitA tu mUNDIyoM tApasyAM mAMsikauSadhau // 1488 prajApatirbrahmarAjJorjAmAtari divAkare / vahnau baSTari dakSAdau pratikRtistu pUjane // 1489 pratimAyAM pratIkAre pratipattistu gaurave / prAptau pravRttau prAgalbhye bodhe parigataM gate // 1490 prAptaceSTitayojhate pallavitaM sapallave / lAkSArakte tate paJcaguptazcArvAkadarzane // 1491 kamaThe parivartastu kUrmarAje palAyane / yugAnte vinimaye ca parighAtastu ghAtane // 1492 ane cAtha, pazupatiH pinAkini hutAzane / pAzupataH zivamallayAM pazupatyadhidaivate // 1493 pArijAtastu mandAre pAribhadre suradrume / pArApataH kalarave girau markaTatinduke // 1494 pArApatI tulabalIphalagopAlagItayoH / puSpadantastu dignAge jinabhede gaNAntare // 1495 puSpadantau ca candrArkAvekoktyAtha, puraskRtam / pUjite svIkRte sikte'bhizaste'grakRte'pi ca // 1496 bhogavatI tu sarpANAM nagare ca sarityapi / raGgamAtA jatucundyolakSmIpatirjanArdane // 1497 pUge lavaGgavRkSe ca vyatIpAta upadrave / yogabhede'payAne cAvanaspatirdumAtrake // 1498 vinA puSpaM phale'drau ca vinipAtastu daivataH / vyasane cAvapAne ca vaijayanto guhe dhvaje // 1499 indrAlaye,vaijayantI tvagnigranthapatAkayoH / jayantyAM ca samAghAtasvAhave ghAtane'pi ca // 1500 samAhitaH samAdhisthe saMzrute'thA samuddhataH / avinIte samutkIrNe, samudrAntA durAlabhA // 1501 kArpAsikA ca sRkA ca sadAgatiH sadIzvare / nirvANe pavamAne ca sarasvatI saradbhidi // 1502 vAcyApagAyAM strIratne govaagdevtyorpi|| sUryabhakto bandhujIve bhAskarasya ca pUjake // 1503 haimavatyadrijA svarNakSIrI shuklvcaabhyaa| anIkastho rakSivarje yutkhale vIramardane // 1504 cihne gajazikSake cetikathA vyarthabhASaNe / azraddheye naSTadharme'pyudarathirviyanmaNau // 1505 ___ 1. 'murA auSadhiH' iti TIkA. 'surA' kha-ga-va. 2. 'svAdhiSThe' ga-dha. 3. 'bheSaje' ga-dha. 4. 'lAbhe ceSTitayoH' kha-ga-gha. 5. 'astrAntare' kha. 6. 'pAramApatati pArApataH' iti TIkA. 'pArAvataH' ga-gha. 7. 'pArAvatI' ga. 8. 'cundI kuTinI' iti TIkA. 'ceTyoH' kha. 'truTyoH ga-gha. 9. ataH param 'zubhra. dantI puSpadantagajastriyAm / sudantyAM ca' kha. 10. itaH param 'senApatiguhe'dhyakSa himArAtiH khage'nile' ityadhikaH pAThaH kha-pustake. 11. 'yudhaH khalaM raNabhUmiH' iti TIkA. 'puMzcale vIramardale' kha; 'apyazvatthe vIramardale' ga-dha. For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 catuH svarakANDaH / 1506 1508 1509 1510 1511 1515 1516 1517 abdhau citraratho vidyAdhare gandharvasUryayoH // catuSpathazcaturmArgasaMgame brAhmaNe'pi ca // dazamIsthaH sthavire syAtkSINaroge mRtAzane / vAnaprastho madhUkadrau kiMzukAzramabhedayoH / / 1507 aSTApadazcandramallayAM lUtAyAM zarabhe girau / kanake zAriphalake'bhimardo manthayuddhayoH // syAdabhispanda AzrAvanetrarogAtivRddhiSu / avavAdastu nirdeze nindAvizrambhayorapi / / upaniSattu vedAnte rahasyadharmayorapi / ekapadaM tadAle syAdekapadI tu vartmani // kaTukandaH zRGgavere zobhA anarasonayoH / kuruvindaH padmarAge mukurabrIhibhedayoH // kulmASe / hiGgule muste kokanadaM tu raktake / ambhojanmakumudayozcatuSpado gavAdiSu // strINAM karaNabhede ca raktapAdo mataGgaje / spandane ca janapadaH syAtpunarjanadezayoH // parivAdastu nindAyAM vINAvAdanavastuni / priyaMvadaH priyavAdinabhazvaravizeSayoH // pIThamardo'rtiviyAti nATyoktyA nAyakapriye / puTabhedastu nagarAtodyayostaTinImukhe // mahAnAdo varSAkAnde mahAdhvAne zayAnake / gaje ca mucukundastu dubhede munidaityayoH // meghanAdo medhazabde varuNe rAvaNAtmaje / vizArado budhe dhRSTe viSNupadaM nabhobjayoH // viSNupadastu kSIrode viSNupadI surApagA / saMkrAntirdvArikA cApi samaryAdaM tu saMnidhau // 1518 maryAdayA ca sahite'pyanubandho'prayogiNi / mukhyAnuyAyini zizau prakRtasyAnuvartane // 1519 doSotpAde'nubandhI tu hikAyAM tRSyati kvacitH / avarodhastu zuddhAnte tirodhAne nRpaukasi || 1520 avaSTabdhamavidUre samAkrAnte'valambite / / aniruddhazvare puSpacApasUnAvanargale // 1521 AzAbandhaH samAzvAse markaTasya ca vaiausake / iSTagandhaH sugandhiH syAdiSTagandhaM tu vAluke / / 1622 ikSugaMdhA kAzakroSTrI kokilAkSeSu gokSure / ugragandhA vacAkSetrayavAnyorichakikauSadhau // / 1523 upalabdhirmatau prAptau kAlaskandhastu tinduke / tamAle jIvakadrau ca tIkSNagandhA vacauSadhau // / 1524 zobhAJjane rAjikAyAM parivyAdho dumotpale / vetase mahauSadhaM tu viSazuNThyo rasonake // 1525 brahmabandhurnindyavipre bAndhave brAhmaNasya ca / samunnaddhastUrdhvavaddhe paNDitaMmanyadRptayoH / 1526 apAcInaM viparyaste'pAgarthe'bhijanaH kule / kuladhvaje janmabhUmyAmabhimAnastvahaMkRtau // 1527 hiMsAyAM praNaye jJAne'valagno madhyalagnayoH / avadAnamitivRtte khaNDane zuddhakarmaNi // 1528 adhiSThAnaM prabhAve'dhyAsane nagaracakrayoH / anUcAnaH sAGgavedakovide vinayAnvite // 1529 anvAsanaM snehavastau sevAyAmanuzocane / agrajanmAgraje vipre'ntevAsI punarantyaje // 1530 ziSyaprAnta gayozcApyAyodhanaM samare vadhe / ArAdhanaM pAkaprAtyoH sAdhane toSaNe'pi ca / / 1531 AcchAdanaM tu vasane saMvidhAne'pavAraNe / AkalanaM parisaMkhyAlAGkSayorbandhane'pi ca / / 1532 AtaJcanaM syAjjavane prINanaprativApayoH, / AvezanaM bhUtAveze praveze zilpivezmani // 1533 AskandanaM tiraskAre saMzoSaNasamIkayoH / AtmAdhInaH sute prANAdhAre zyAle vidUSake / 1534 For Private and Personal Use Only 57 1512 1513 1514 1. 'ativRddhe' kha. 2. 'bhraprabhedayoH ' kha. 3. 'kUmau' ga gha 4. 'catuSpadaM' kha. 5. 'raktAH pAdA asya' iti TIkA. 'cakrapAdaH' kha. 6. 'pratighRSTe' kha ga gha 7 'ambudadhvAne' kha. 8 ' zatahradA tu vidyuti // vajre'pi ca samaryAdaM maryAdAsahite'ntike / anubandho'prayoge syAcchizau mukhyAnuyAyini // prakRtasyAnuvarte ca doSasyotpAdane'pi ca / anuvarjyA tRSA hikAvarodhastu nRpaukasi // zuddhAnte ca tirodhAne gartAdau rodhane'pi ca / ' kha- pustakastho'yaM pAThaH 9. ' tRSite' ga gha 10. 'avalambini ' ga gha 11. 'markaTavAsako lUtApuTam' iti TIkA. ' vAsasi' ga gha . 12. 'zuNThyAM viSArasonayo: ' ga gha. 13. 'pariveze' ga gha. Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / AtmayoniH smare vedhasyudvartanaM vilepane / apAvRttAvutpatane syAdupAsanamAsane // 1535 zuzrUSAyAM zarAbhyAse'pyupadhAnaM tu gaNDake / vrate vizeSa praNaye syaadutptnmutpnutau|| 1536 utpattAvudayanastu vatsarAje ghaTodbhave / utsAdanaM samullekhAdvartanodvAhaneSvathA // 1537 udvAhanaM dvisIye syAdudvAhanI vraattke| kapItanA grdbhaannddshiriissaamraatpipplaaH|| 1538 kaladhvaniH parabhate paaraaptklaapinoH|| kAtyAyano vararucau kAtyAyanI tu pArvatI // 1539 kASAyavaskhavidhavArdhavRddhamahilApi ca / kAmacArI kalaviGke svecchAcAriNi kaamuke|| 1540 kArandhamI dhAtuAdanirate kAMsyakAriNi / kiSkuparvA poTagale syaadikssutvcisaaryoH|| 1541 kucandanaM vRkSabhede patrAGge raktacandane / kumbhayonirdoNe'gastau kRSNavarmA vidhutude // 1542 durAcAre hutAze ca gavAdanIndravAruNI / ghAsasthAnaM gavAdInAM gadayitnu: shraasne|| 1543 jalpAke puSpacApeca ghanAghano nirantare / vAsave ghAtuke mattagajavaSukavAride // 1544 ghoSayitnuH pike vipre ciraMjIvI tu vAyase / aje ca citrabhAnustu hutaashndineshyoH||1545 jalATanaH kaGkakhage jalATanI jalaukasi / tapodhanA tu muNDIyA~ tapodhanastapasviniH // 1546 tapasvinI punarmIsI kaTurohiNikApi ca / tiktaparvA hilamocIgaDUcImadhuyaSTiSu // 1547 devasenendrakanyAyAM sainye diviSadAmapi / nAgAJcanA nAgayaSTau dviradasya ca mudgare // 1548 niryAtanaM vairazuddhau dAne nyAsasamarpaNe / nidhuvanaM rate kampe nirvAsanaM tu mAraNe // 1549 purAdezca bahiSkAre nirasanaM nitUMdane / niSThIvane nirAse cA nizamanaM nizAmanam // 1550 nirIkSaNazravaNayonirbhartsanamalatake / khalIkAre, prajananaM pregame yonijnmnoH|| 1551 praNidhAnamabhiyoge samAdhAnapraivezayoH / prayojanaM kAryahetvoH syAtpravacanamAgame / 1552 prakRSTavacane prasphoTanaM 'sUrphe prakAzane / tADane pratipannastu vijJAte'GgIkRte'pi ca // 1553 pratiyatnaH saMskAre syAdupagrahaNalipsayoH / prahasanaM tu prahAsAkSepayo rUpakAntare // 1554 pratimAnaM pratibimbe gajadantadvayAntare / prasAdhanI kaGkatikAsiddhayoH prasAdhanaM punaH // 1555 veSe paMcalAkI sarpa mayUre'thA payasvinI / vibhAvA~ godhenvAM ca puNyajanastu sajjane / / 1556 guhyake yAtudhAne caH pRthagjano'dhame jaDe | pRSTazRGgI bhImasene ssnnddsairbhyorpiH|| 1557 mahAdhanaM mahAmUlye silhake cAruvAsasi / mahAseno mahAsainye skande'pyathaH mhaamuniH||1558 agastikustuburuNormAludhAnI ltaabhidi|| mAludhAno mAtulAhI mAtulAni punaH zaNe // 1559 kalApe mAtulapatnyAM, rasAyano vihaGgame / pakSIndreH rasAyanaM tu jarAvyAdhijidauSadhe // 1560 rAjAdanaH piyAladrau kSIrikAyAM triptrke| vardhamAno vIrajine svastikairaGgaviSNuSu / / 1561 prazrabhede zarAve ca virocano'gnisUryayoH / prahlAdanandane candre viheThanaM viDambane / / 1562 hiMsAyAM mardane, vismApanAkhyA kuhake smare / gandharvanagare cApi viSvakseno jainArdane // 1563 1. 'gaNDuke' ga. 2. 'vize ca' ga-gha. 3. 'lekhyo' kha. 4. 'ghu ca' kha-ga-gha.5. 'dvAbhyAM saMgataM dvisItyaM dviHkRSTamityarthaH' ityanekArthakairavAkarakaumudI. 6. 'pArAvata' ga-gha. 7. 'vAde' ga-gha. 8. 'mattagaje' kha-ga-gha. 9.'nAgAnAmaJcanamanayA nAgAJcanA' iti TIkA. 'nAgAGganA nAgapalyAM' ga-gha. 10. niSUdane' kha. 11. 'nidarzane' ga-gha. 12. 'pragamane yo' kha; 'pragate yo' ga-gha. 13. 'yonijanmayoH'ga-gha. 14. 'prayogayoH' ga-gha. 15. 'sau' kha; 'zUrpa' ga-gha. 16. 'vikrAnte' ga-gha. 17.'pracalAkaH kalApo'styasyeti pracalAkA' iti TIkAkAraH. 18. sairibha' kha-ga-gha. 19. 'bhidau' ga-gha, 20. tripatrakaH kiMzukaH' iti TIkA. 'tripakSake ga-gha, 21. 'vIrajane' kha. 22. 'kuhakAmindrajAlam' ityanekArthakairavAkarakaumudI. 23. janArdanaH' ga-gha. For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 catuHsvarakANDaH / viSvaksenA tu phalinI vizrANanaM vihAyite / saMpreSaNe parityAge vihananaM tu piJjane // 1564 vadhe'tha vizvakarmA munibhidevazilpinoH / vighnakArI vighAtasya kArake ghoradarzane // 1565 vilepanI syAdyavAgvAM cAraveSatriyAmapi / vRkSAdano madhucchatre clptrkutthaaryoH|| 1566 vRkSAdanI tu bandAyAM vidAryAM gandhakauSadhe / vRSaparvA tu shRnggaarhrdaityksherussu|| 1567 virodhano raivisute sugate balidAnave / zvetadhAmA ghanasAre klaanaathaabdhiphenyoH|| 1568 zleSmaghanA tu ketakyAM mayAmatha samApanam / paricchede samAdhAne samAptivadhayorapi // 1569 saMmUrchanamabhivyAptau mohe sanAtano'cyute / pitRRNAmatithau rudravedhasoH zAzvate sthire // 1570 sadAdAno gandhagaje hermbe'bhrmtnggje|| saMyamanaM vrate bandhe saMyamanI yamasya pUH // 1571 samAdAnaM samIcInagrahaNe nityakarmaNi / samApannaM vadhe kliSTe samAptaprAptayorapi // 1572 saMvadanaM tu saMvAde samAloce vazIkRtau / samutthAnaM nidAne'bhiyoge saMvAhanaM punaH // 1573 vAhane'Ggamardane ca saMprayogI tu kAmuke / kalAkelau suprayoge sarojinI saroruhe // 1574 saroruhiNyAM kAsAre stanayitnuH payomuci / mRtyau stanite roge ca sArasanamurazchade // 1575 kAbhyAM ca sAmayonistu samotthe druhiNe gje| sAmidhenI samIdacoH suyAmano jnaardne||1576 vatsarAje prasAde'dribhede cAtha sudarzanaH / viSNozcakre sudarzanyamarAvatyAM sudrshnaa|| 1577 ajJAyAmauSadhIbhede merujambvAM serIbhidi / saudAminI taDidbhedataDitorapsarobhidi // 1578 harSayitnuH sute svarNe'valepo garvalepayoH / dUSaNe'pyapalApastu premApahnavayorapi // 1579 upatApo gade tApe, jalakUpyandhugarbhake / sarasyAM jIvapuSpaM tu damanake phaNijjake // 1580 nAgapuSpastu punnAge campake nAgakesare / parivApo jalasthAne paryuptiparivArayoH // 1581 piNDapuSpaM japAyAM syAdazoke sarasIrahe / bahurUpaH smare viSNau saraTe dhUNake zive // .1582 meghapuSpaM tu naudeye piNDAbhre salile'pi ca / vipralApo viruddhoktAvanarthakavacasyapi // 1583 vRkadhUpo vRkSadhUpe silhake'tha vRSAkapiH / vAsudeve zive'gnau ca.hemapuSpaM tu campake / / 1584 azokadrau japApuSpe rAjajambUstu jambubhit / piNDakharjUravRkSazvApyavaSTambhastu kAzcane // 1585 saMrambhArambhayoH stambhe shaatkumbho'shvmaarke| zAtakumbhaM tu kanake'bhyAgamaH smre'ntike||1586 ghAte rodhe'bhyupagame'nupamastu manorame / anupamA supratakistriyAmupagamaH punH|| 1587 aGgIkAre'ntikagatAva'pakramastu vikrame / upadhAyAM tadAdyAcikhyAsAcikitsayorapi // 1588 Arambhe'tha jalagulmo jalAvarte'mbucavare / kmtthe| daNDayAmastu divase kumbhaje ymen| 1589 pravaGgamaH kapo bheke, parAkramastu vikrame / sAmarthya cAbhiyoge ca mahApadmaH punarnidhau // 1590 1. 'vekSa' ga-gha. 2. 'vidArIgandhayorapi' kha. 3. 'raviviSNusute ca' ga-gha. 4. 'samAsIna' ga-gha. 5. 'sa. mutthIyate'sminniti samutthAnam' iti TIkA. 'samutthAne' ga-gha. 6. 'mRtau stamite' ga-gha. 7. 'druhiNo ga' ga-gha. 8. 'sukhena dRzyate sudarzanaH 'zAsUsudhItyanaH' puMsi 'vAcaSpati'stu 'cakraM sudarzano'striyAmityAha'-yathAtasya neSyati vapuH kabandhusAM bandhureSa jagatAM sudarzanaH' ityanekArthakairavAkarakaumudI. 'sudarzanam' kha-ga-gha. 9. 'surA' ga-gha. 10. ita Urdhvam 'parikampo bhaye kampe prAptarUpo'jJaramyayoH' ityadhikaH pAThaH kha-pustake. 11. 'nAde syAt pi' ga-gha. 12. 'virodhoktA' ga-gha. 13. 'saMrambhAraGgayoH' ga-gha. 14. 'bhavedayam' ga-gha. 15. 'upamArahite'nupamebhyAmupa' ga-gha. 16. 'upagamastu' kha. 17. 'praveNa gacchati pravaGgamaH' iti TIkA. 'plavaGgamaH' kha-ga-gha. For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 60 9 1596 1598 abhidhAna saMgraha:: - 8 anekArthasaMgrahaH / nAgasaMkhyAbhidoryAtayAmo bhuktasamujjhite / jIrNe ca sArvabhaumastu diggaje cakravartini // 1591 anuzayaH pazcAttApe dIrghadveSAnubandhayoH / / anvAhAryamamAvAsyAzrAddhamiSTeca dakSiNA || 1592 avazyAyo hime darpe'pyapasavyaM tu dakSiNe / pratikUle'ntazayyA bhUzayyA pitRvanaM mRtiH / / 1593 upakAryA rAjagehamupakArocitApi ca / candrodayau zazyudayohocau, candrodayauSadhI // jalAzayamuzIre syAjjalAzayo jalAzraye / taNDulIyaH zAkabhede viDaGgatarutaupyayoH // tRNazUlyaM mallikAyAM ketakIzAkhinaH phale / dhanaJjayo nAgabhede kakubhe dehamArute || pArthenau, nirAmayastu syAdiDikke gtaamye| pratibhayaM bhaye bhISme / pratizrayaH sabhaukasoH // 1597 paridhAyaH parikare jalasthAnanitambayoH / / pAJcajanyaH poTagale zaGkhe dAmodarasya ca // pauruSeyaM puruSeNa kRte'sya ca hite vadhe / samUhe ca vikAre ca phalodayo lAbhayoH // vilezayo mUSike hau bhAgadheyaH punaH kare / dAyAde bhAgadheyaM tu bhAgye mahAlayaH punaH // 1600 tIrthe vihAraparamAtmanormahodayaM pure / mahodayaH svAmyamuktyormahAmUlyaM mahArdhake // padmarAgamaNau mArjAlIyaH zUdrabiDAlayoH / zarIrazodhanaH rauhiNeyo vatse budhe bale / samucchrayo vaironnatyoH samudAyo gaNe raNe / samudayastUdgamepi saMparAyastu saMyuge // ApadyuttarakAle ca syAtsamAhvaya Ahave / pazubhiH pakSibhidyUte sthUloccayo varaNDake / 1604 gajAnAM madhyamagate gaNDAzmAkAtsUryayorapi / hiraNmayo lokadhAtau sauvarNe'bhimaro vadhe / / 1605 svabalasAdhvase yuddhe'vasaro vatsare kSaNe / aruSkaraM kare bhallAtakaphale'pi ca // 1606 azvataro nAgabhede vesare'nuttaraH punaH / niruttare va zreSThe cAvaskaro guhyayoH // 1607 abhihAraH 'saMnahane 'caurikodyamayorapi / avahArastu yuddhAdivizrAntau grAhacaurayoH // nimaMtraNopanetavye'laMkAraH kaGkaNAdiSu / upamAdAvakUpAraH kUrmarAjasamudrayoH // 1599 1601 1602 1603 1648 avatArastu nadyAditIrthe'vataraNe'pi ca / agnihotro'nale havye'sipatro narakAntare / / kozakAre'rdhacandrastu galahastendukhaNDayoH / candrake bANabhede | cArdhacandrA trivRtAbhidi // AtmavIro balavati thAlapatre vidUSake / ADambarastu saMrambhe bRMhite tUryanisvane / // indIvaraM nIlotpalamindIvarA zatAvarI / upakArastUpakRtau vikIrNakusumAdiSu // upacArastu laimbAyAM vyavahAropacairyayoH // udumbaraH kuSTabhede dehilyAM paNDake tarau // udumbaraM tAmra upaharaM rahasi saMnidhau / uddanturaH karAle syAduttuGgotkaTadantayoH // audumbaro yame rogabhede karmakaro'ntake / bhRtijIvini bhRtye ca karmakarI tu bimbikA // 1616 1613 1614 1615 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 1594 1595 1609 1610 1611 1612 1. 'anazayyA' kha. 2. 'nRti : ' ga gha 3. 'tApyo viTamAkSikaH' ityanekArthakairavAkara kaumudI. 4. 'tRNaiH zUlyate tRNazUlyam' iti TIkA. 'tRNamUlyaM' kha; 'tRNazUnyaM' ga gha. 5. 'iDikka : zizuvAhaka :' iti TIkA. 'eDake' kha; 'iDikke' ga-gha. 6. 'apyavahite' kha. 7. 'samucchrayaNaM samucchrayaH' iti TIkA. 'samucchreya: ' ga-gha. 8. 'samudayanaM samudayaH' iti TIkA. 'samudAya: ' ga gha 9 ' apizabdAdgaNe raNe'pi' ityanekArthakairavAkarakaumudI, 10. ita uttaram 'ajagaraH smRtaH sarpabhede'pi kavace budhaiH' iti kha pustake'dhikaH pAThaH . 11. 'aruH karoti aruSkaram, samAse samastasyeti Satvam' iti TIkA 'aruskaraM' ga gha 12. 'vraNakAre' kha. 13. 'atizreSThe ca' kha. 14. 'gopya' gandha. 15. 'saMhanane' kha. 16. 'cauryamadyapayorapi' ga gha 17, 'vizrAme ' ga gha. 18. 'nimantraNopanetavyaM zarkarAdi svAdUkRtaM bhakSyam' iti TIkA. 'nimantraNe'panetavye' ga gha 19. 'zyAlaputre' kha; 'zyAle putre' ga gha 20, 'sevAyAm' ga gha 21. 'cAryayoH ' ga-gha. 22. 'dehalyAM ' kha ga gha . 23. 'karmakArI' ga-gha. Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 ctuHsvrkaannddH| mUrvAzca karNikArastu kRtamAle drumotple| karavIro hayamAre kRpaNe daityabhidyapi // 1617 karavIrI putravatyAM sadgavyAmaditAvapi / kalikArastu dhUmyATe pItamuNDakaraJjayoH // 1618 karNapUraH syAcchirISe niilotplvsntyoH| kaTaMbharA prasAriNyAM golAyAM gajayoSiti // 1619 kalambikAyAM rohiNyAM vrssaabhuumuurvyorpi|| kAlaJjaro bhairavAyoryogicakrasya melake / / 1620 kAdambaraM dadhisAre zIdhumadyaprabhedayoH / / kAdambarI kokilAyAM vANIzArikayorapi // 1621 kumbhakAraH kulAle syAtkumbhakArI kultthikaa| kRSNasAraH ziMzapAyAM mRgabhede snuhiitrau||1622 girisAraH punarlohe liGge malayaparvate / ghanasArastu karpUre dakSiNAvartapArade // 1623 carmakAraH paaduukRti| crmkaaryaussdhiibhidi|| cakradharo viSNusarpacakriSu prAmajAlini // 1624 carAcaraM jaGgame syAdiGgaviSTapayorapi / citrATIro ghaNTAkarNabalicchAgAsrabindubhiH // 1625 aGkitabhAle candre ca tAlapatraM tu kuNDale / syAttAlapatrI raNDAyAM tugabhadro madotkaTeM // 1626 tuGgabhadrA nadIbhede, tulAdhArastulAguNe / vANije tuNDakerI tu karpAsI bimbikApi ca // 1627 toyadhAro jaladhare sunissnnnnaakhybhessje|| dazapuraM pattane syAnmustAyAM nIvRdantare // 1628 daNDadhAro yame rAjJi, daNDayAtrA tu diggaje / saMyAne varayAtrAyAM digambarastu zaMkare // 1629 andhakAre kSapaNake syAdvastarahite'pi ca / durodaraH puna te dyUtakAre paNe'pi ca // 1630 dehayAtrA yamapurIgamane bhojane'pi ca / dvaimAturo jarAsaMdhe herambe'tha dhraadhrH|| 1631 kRSNe'drau, dhArAdharastu payodakaravAlayoH / dhArAGkaraH zIkare syAnnAsIre jaladopale // 1632 dhArtarASTraH kaurave'hau kRSNAsyogrisitacchade / dhundhumAro gRhadhUme nRpabhedendragopayoH // 1633 padAlike'pyathA dhuraMdharo dhurye dhavadrume / dhRtarASTraH khage sarpa surAjJi ksstriyaantre|| 1634 dhRtarASTrI haMsapadyAMnabhazcaraH khage'mbude / vidyAdhare samIre ca nizAcarastu rAkSase // 1635 sarpa ghUke zrRMgAle ca nizAcarI tu pAMsulA niSadvaraH smare paGke niSadvarI punarnizi // 1636 nIlAmbaro balabhadre rAkSase kruurlocne| pratIhAro dvAri dvaaHsthe| pratIkAraH same bhtte|| 1637 pratisarazcabhUpRSThe niyojyakarasUtrayoH / matrabhede vraNazuddhAvArakSe maNDane sraji // 1638 kaGkaNe'tha parikaraH paryaGkaparivArayoH / pragADhe gAtrikAbandhe vivekArambhayorgaNe // parivAraH parijane'sikoze'thA prmprH| mRgabhede prapautrAdau paramparAnvaye vadhe // 1640 paripATyA parisaraH prAntabhUdevayoma'tau / / pakSacaro yUthabhraSTapRthakcArigaje vidhau // 1641 payodharaH kuce meghe kozakAre kazeruNi / naulikere pAtraTIrastvapavyApAramatriNiH // 1642 1. 'karo vRkSaH' iti TIkA. 'karaNDayoH' ga-gha.2. 'sIdhu'kha; 'sindhu' ga-gha. 3. 'vINAzA' kha; 'vANIsA' ga-gha. 4. 'aho' ga-gha. 5. 'iGgamadbhutam' iti TIkA. 'iSTavi' ga-gha. 6. 'ghaNTAko yakSastasya balinimittaM yo hatazchAgastasyAsraM raktaM tasya bindavastairaGkitaM bhAlaM yasya tasminnityarthaH' iti TIkA. .7. 'tuNDyate tuNDakerI' iti TIkA. 'tuNDakArI kha. 8. 'kasI vamanI' iti TIkA. 'kArpAsI' ga-dha. 9. 'toyaM dharati toyadhAraH iti TIkA. 'toyAdhAraH' kha. 10. 'dhArAM dharati dhArAdharaH' iti TIkA. 'dhArAdhAraH' kha. 11. 'sunAsIre zIkare jaladopale' kha. 12. 'abhyasita' ga-gha. 13. 'padAlikamauSadhIbhedaH' iti TIkA. 'palAdi' kha; 'pAdAli' ga-gha. 14. 'dhurAM dhArayati dhuraMdharaH, dhAredhaceti khaH' iti TIkA. 'dhuraMdhuraH' kha. 15. 'sRgAle' ga-gha. 16. 'ArakSe gajalalATamarmaNi' iti TIkA. 'vraNazuddhe cArakSe' ga-gha. 17. 'pakSe carati pakSacaraH' iti TIkA. 'pakSadharaH' ga-va. 18. 'kaseru' kha. 19. 'nArikere' ga-gha. For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 abhidhAna saMgrahaH: - 8 anekArthasaMgrahaH / 1649 1652 1653 lohakAMsye rajatpAtre siGghANaka hutAzayoH / pArAvAraH payorAzau pArAvAraM taTadvaye // pAribhadrau tu mandAranimbau pItAmbaro 'cyute / neTe'pi pUrNapAtraM tu jalAdipUrNabhAjane // vairddhApake balabhadbhastvanante balazAliniH / balabhadrA kumAryau syAtrAyamANauSadhAvapi / / bArbIra puNyAmrAsthyaGkare gaNikAsute / / bindutantraM punaH zAriphalake caturaGgake // mahAvIro'ntimajine parapuSTe jarATake / tAyeM karke pavau zUre siMhe makhahutAzane // mahAmAtraH pradhAne syAdArohakasamRddhayoH / maNicchidrA tu medAyAmRSabhAkhyauSadhAvapi / / rathakArastakSaNi syAnmAhiSyAtkaraNIsute / rAgasUtraM paTTasUtre tulAsUtre'pi ca kacit // lambodaraH syAdudhdmAne pramathAnAM ca nAyake / lakSmIputro haye kAme vyavahAraH sthitau paNe / / 1650 drubhede'tha, vyatikaro vyasanavyatiSaGgayoH / vakranakrau khalazukau, vizvaMbharo'cyutendrayoH // 1651 vizvaMbharA tu medinyAM vibhAkaro'gnisUryayoH / vizvakadrustu mRgayAkukkure pizune dhvanau // vIrabhadro vIraNe'zvamedhAve vIrasattame / vIrataro vIrazreSThe zere vIrataraM punaH // vIra vItihotrastu divAkarahutAzayoH / zatapatro dArvAghATe rAjakIramayUrayoH // zatapatraM tu rAjIva saMprahAro gatau raNe / sahacaraH punarsiMTyAM vayasye pratibandhake // samAhArastu saMkSepe ekatra karaNe'pi ca / samudrAruprahabhede setubandhe timiGgile // sAlasArastarau hiGgau sukumArastu komale / puNDre'kSau sUtradhArastu zilpibhede naTendrayoH // 1657 atibalaH syAtprabale'tibalA tu balAbhidi / akSamAlA vakSasUtre vasiSThasya ca yoSiti / / 1658 aGkapAlI parIrambhe syAtkoTyAmupamAtari / ulUkhalo guggulodUkhale, kalakalaH punaH / / 1659 kolAhale sarjarase, kaindarAlo jaTi dume / gardabhANDe'pyathaH kamaNDalU parkaTikuNDike // 1660 kutUhalaM zaste'dbhute khatamAlo balAhake / dhUme'dhaH gaNDazailo'dricyutasthUlAzmabhAlayoH // 1661 gandhaphalI tu priyaGgau caimpakasya ca korake," / jalAJcalaM tu zaivAle svatazca jalanirgame / / 1662. dalAla punardamana marubake'pi ca / dhvanilAlA tu vallakyAM veNukAhalayorapi // 1663 parimalo vimardotthe hRdyagandhe vimardane / poTagalo nalakAro jhaSe bahuphalaH punaH // 1664 1654 1655 1656 bahuphalA phalgau bhasmatUlaM punarhime / grAmakUTe pAMsuvarSe bhadrakAlyauSadhIbhidi // 1665 gandholyAM harapatnyAM ca mahAkAlo mahezvare / kiMpAke gaNabhede ca madakalo didvipe / / 1666 madenAvyaktavacane. mahAnIlo maNerbhidi / nAgabhede bhRGgarAje mahAbalo balIyasi // 1667 vAyau mahAbalaM sIse mahAbalA balAbhidi / maNimAlA haure strINAM dazanakSatabhidyapi || 1668 For Private and Personal Use Only 1643 1644 1645 1646 1647 1648 1. 'piGgale ca hu' kha. 2. 'naTe ca pItasArastu gomedakamaNau smRtaH / malayaje pU' kha-pustaka evaM pAThaH, 'taTe 'ca' ga-gha. 3. 'varddhanaM varddhastasyAtirApako varddhApakaH' iti TIkA. 4. 'varvaTIraH ' kha. 5. 'ca bhAroha' kha. 6. "vaizyAzudrAyAM jAtA karaNI' iti TIkA. 7. 'udgatA dhmAno vAyurasya udghamAnaH' iti TIkA. 'AdyUne' kha ga gha 8. 'vakraM nakraM nAsikAsya vakranakraH' iti TIkA. 'vakranakhau' kha. 9. 'zave' ga-va. 10. 'jhiNTI' auSadhi:. 11. 'samArohaH' kha. 12. 'setubhede' kha. 13. 'guggulau kaNDane' khaH 'guggulodumbare' ga gha 14. 'kandarAM lAti kandarAlaH' iti TIkA. 'kaNDarAlaH ' ga gha. 15. 'kaNDike' ga gha. 16. 'caSakasya' ga gha. 17. itaH param 'cakravAlo'dribhede syAJcakravAlaM tu maNDale' iti kha- pustake'dhikaH pAThaH 18. 'khAtAzca' kha. 19. 'damana ke tathA maru' kha. 20. 'dhvaniM lAlayati dhvanilAlA' iti TIkA. 'dhvaninAlA' ga gha 21. 'bahuphalI' ga gha. 22. 'pAMzu' ga gha. 23. 'madidvipe madavati dvipe' iti TIkA. 'madadvipe' kha ga gha 24. 'striyAM hAre da' khaH 'hAre strINAM da' ga gha Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 ctuHsvrkaannddH| muktAphalaM ghanasAre mauktike lavalIphale / mRtyuphalo mahAkAle mRtyuphalI kadalyatha // 1669 yavaphalo mAMsikAyAM kuTajabaci sArayoH / vAyuphalaM tu jaladopale zakrazarAsane // 1670 vAtakeliH kalAlApe SiGgAnAM dntlekhne|| vicakilo damanake mayAmathA bRhnnlH|| 1671 mahApoTagale pArthe sadAphala udumbare / nAlikere skndhphle| hastimallaH suradvipe // 1672 vighneze halAhalastu heyalAlorage viSe / jyeSTayAM cA haritAlI tu dUrvAgamanarekhayoH // 1673 kRpANalatikAyAM cAnubhAvo bhAvasUcane / prabhAve nizcaye cApahavaH snehaaplaapyo|| 1674 abhiSavaH Rtau madyasaMdhAnanAnayorapi / AdInavaH punardoSe priklissttdurntyoH|| 1675 upaplavI rAhUtpAtau kuzIlavastu cAraNe / prAcetase yAcake ca jalabilvastu karkaTe // 1676 jalacatvare paJcAGge jIvaJjIvaH khagAntare / drumabhede cakore cAdhAmAgevastu ghoSake // 1677 apAmArge'pyatha pariplavAvAkulavaJcalau / parAbhavastiraskAre nAze pArazavo'yasi // 1678 zUdrAyAM vipratanaye tanaye ca prstriyaaH| puTagrIvastu gargayo tAmrasya kalaze'pi ca // 1679 baladevastu kAlindIkarSaNe mAtarizvaniH / baladevA trAyamANA rohitAzvo hutAzane // 1680 harizcandranRpasute sahadevastu pANDave / sahadevA balAcaNDotpalayoH zArivauSadhe // 1681 sahadevI tu sAkSyAmapadezastu kAraNe / vyAje lakSye'pyapabhraMzo bhASAbhedApazabdayoH // 1682 patane cAzrayAzastu vahAvAzrayanAzake / upadaMzo'vadaMze syAnmehanAmayayorapi // 1683 upasparzastvAcamanasnAnayoH sparzamAtrake / khaNDapazuH zive rAhau bhArgave cUrNalepini // 1684 khaNDAmalakabhaiSajye jIvitezaH priye yame / jIvitasvAmijIvAtvornAgapAzastu yoSitAm // 1685 karaNe varuNAstre ca.pretiSkazaH purogame / vArtAhare sahAye ca, puroDAzo havirbhidi // 1686 hutazeSe somarase camasyAM piSTakasya ca / ambarISo nRpe sUrye yudhi bhaassttrkishoryoH|| 1687 AmrAte khaNDaparazAvanukarSo'nukarSaNe / rathasyAdho dAruNi, caunimiSaM surmtsyyoH|| 1688 anutarSo'bhilASe syAtRRSAcaSakayorapi / alambuSazchardane'lambuSA svaHpaNayoSiti // 1689 gaNDIryA kiMpuruSastu kinnare lokabhidyapi / devavRkSo mandArAdau guggulau viSamacchade // 1690 nandighoSo vandighoSe syandane ca kirITinaH / pariveSaH parivRttau paridhau pariveSaNe // 1691 parighoSaH syAdavAcye ninAde jaladadhvanau / palaGkaSo yAtudhAne palaGkaSA tu kiMzuke // 1692 gokSure guggulau rAsnA lAkSAmuNDIdikAsu ca / bhUtavRkSastu zAkhoTe shyonaakklivRkssyoH||1693 mahAghoSo mahAzabde syaanmhaaghossmaapnne| mahAghoSA zRGgayauSadhyAMrAjavRkSaH piyaalke||1694 suvarNAlutarau, vAtarUSaH zakrazarAzane / vArtalotkocayozcApi vizAlAkSo mahezvare // 1695 1. 'vicyate vicakalaH' iti TIkA. 'vicikilaH' ga-gha. 2. 'hayabAle hale vi' ga-gha. 3. 'vRSTayAM ca' ga-gha. 4. 'haritAlaM tu tAlake / anubhAvaH prabhAve syAnnizcaye bhAvasUcane / apahnavaH punaH snehe'palApe corakarmaNi' kha-pustakasthaH pAThaH. 5. 'yAcako'rthI' iti TIkA. 'yAvake ca' kha; 'yAjake'pi' ga-gha. 6. 'paripla. vatIti pariplavaH' iti TIkA 'pariplavA' ga-gha. 7. 'daNDotpa' kha-ga-gha. 8. 'vidaMze syAnmeNdaroge'pi kItitaH' kha. 9. 'pratikazatIti pratiSkazaH' iti TIkA. 'pratiSThAzaH' ga-gha. 10. 'paJcadazI tu pUrNimA / darzazca pAdapAzI tu khttikaayaamudaahRtaa| zRGkhalAkaTake cApi puro' iti kha-pustake'dhikaH pAThaH, 11. 'na nimiSati animiSaH' iti TIkA. 'animeSaH' ga-gha. 12. 'tRSNA ca' kha. 13. 'paNyayo' ga-gha. 14. 'syandane' ga-gha. 17 For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / tAyeM vizAlanetre ca vIravRkSo'rjunadrume / bhllaate| sakaTAkSastu kaTAkSiNi dhavadrume // 1696 adhivAsaH syAnnivAse saMskAre dhuupnaadibhiH|| avadhvaMsastu nindAyAM parityAge'vacUrNane // 1697 kalahaMso rAjahaMse kAdambe nRpsttme|| kumbhInasastvahau kumbhInasI levaNamAtari // 1698 ghanaraso'psu kapUre sAndre siddharase drave / moraTe pIluparyoM ca.candrahAso'simAtrake // 1699 dazagrIvakRpANe cAtAmarasaM tu paGkaje / tAmrakAzcanayodivyacakSustvandhe sulocane // 1700 sugandhabhede cA niHzreyasaM klyaannmokssyoH| nIlaJjasA nadIbhede'psarobhede taDityapi // 1701 punarvasuH syAnnakSatre kAtyAyanamunAvapi / paurNamAso yAgabhedeopaurNamAsI tu puurnnimaa|| 1702 malImasaM punaH puSpakAsIse mlinaaysoH|| mahArasaH punarikSau khajUradrau kserunni|| 1703 madhurasA tu mUrvAyAM drAkSAdugdhikayorapi / / rAjahaMsastu kAdambe kalahaMse nRpottame // 1704 rAseraso rasasiddhivalau zRGgArahAsayoH / SaSTIjAgarake rose goSThayAM vizvAvasuH punaH // 1705 nizi gandharvabhede ca vibhAvasustu bhAskare / hutAzane hArabhede candreH svaHzreyasaM sukhe // 1706 parAnande ca bhadre ca sarvarasastu dhUNake / vAdyabhANDevagrahastu jJAnabhede gajAlike // 1707 pratibandhe vRSTirodhe'pyabhigrahastu gaurave / abhiyoge'bhigrahaNe'varohastu latodgame // 1708 taroraGge'vataraNe'pyazvAroho'zvavArake / azvArohAzvagandhAyAmupagraho'nukUlane // 1709 vandhupayogayozcopanAho vINAnibandhane / vraNAlepanapiNDe ca gandhavaho mRge'nile // 1710 gandhavahA tu nAsAyAM tamopaho jine ravI / candre'gnau tanUruhastu putre garuti loni ca // 1711 pratigrahaH sainyapRSThe grahabhede patagahe / kriyAkAre dAnadravye tadhe svIkRtAvapi // 1712 parigrahaH parijane palyAM sviikaarmuulyoH| zope'tha parivAho'mbUcchAso raajaaiivstuni||1713 parivahaH parivAre pArthivocitavastuniH / pitAmahaH padmayonau janake janakasya ca // 1714 varAroho gajArohe varArohA kaTAvapi / sarvasahaH sahiSNau syAtsarvasahA punaH kSitau // ] 1715 ityAcAryahemacandraviracite'nekArthasaMgrahe catuHsvarakANDazcaturthaH // 4 // pnycvrkaannddH| syAdAcchuritakaM hAsanakhaghAtavizeSayoH / kakSAvekSakaH zuddhAntapAlakodyAnapAlayoH // 1716 dvAHsthe khiDne kavau raGgAjIve'tha kaTakhAdakaH / khAdake kAcakalaze ,gAlabalipuSTayoH // 1717 kRmikaNTakaM citrAyAmudumbarabiDaGgayoH / syAdgojAgarika bhakSyakArake maGgale'pi ca / / 1718 1. 'saha kaTAkSairvartate sakaTAkSaH' iti TIkA. 'saGkaTAkSastu' ga-gha. 2. 'lavaNo rAkSasastasya mAtA tasmin' ityanekArthakairavAkarakaumudI. 3. 'nIlaM jasyati nIlasA ' iti TIkA. 'nIlAJjasA' ga-gha. 4. 'malo'syAsti malImasam' iti TIkA. 'malImasaH' kha-ga-dha. 5. 'rasago' ga-gha. 6. 'sarvarAsastu' ga-gha. 7. 'vAdyabhANDe ca deze ca SaDrasAnvitavastuni / ava' khaH 'vAdyabhede'vana' ga gha. 8. 'avagraho jJAnabhede asvAtantrye ga' iti kha-pustakasya pAThaH. 9. 'anukUlavAn' ga-gha. 10. 'gandhaM vahati gandhavahaH, lihAditvAdav' iti TIkA. 'gandhaH vAha' ga-gha. 11. 'mUlye ca saMgrahe' ga-gha. 12. iti dhanuzcihAntargatapATho ga-gha-pustakayostruTitaH. 13. ita. prAk 'madAsahA syAdamlAnakusume mASaparNyapi' iti kha-pustake'dhikaH pAThaH. 14. iti dhanuzcihnAntargatapAThaH kha-pustake truTitaH. 15. 'piGge' kha. 16. 'zRGgAre valipucchayoH' ga-gha. 17. 'upakArikA piSTabhedopakArezavezmasu' ityadhikaH pAThaH kha-pustake. For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 pnycsvrkaannddH| cilimilikA khadyote kaNThIbhede taDityapiA / jalaGkaraGkaH syAnmedhe nAlikerataroH phle|| 1719 zaGkha naivaphalikA tu nave navaraja: striyAm / nAgavAriko gaiNistharAje rAjebhahastipe // 1720 citramekhale garuDe'pyatha syAdvayavahArikA / lokayAtreGgudIvarddhanISvatha brIhirAjikaH // 1721 cInAnne kAmalikAyAmapyatho, zataparvikA / syAdvaicAdUrvayoH zItacampako dIpatarpaNau // 1722 hemapuSpakazcampake hemapuSpikA yuuthikaa.| malinamukhastu golAGkale prete'nale khle|| 1723 zItamayUkhaH kapUre candre'tha, sarvatomukhaH / vidhAvAtmani ruMdre ca sarvatomukhamambu kham / / 1724 kathAprasaGgo vAtUle viSasya ca cikitsake / nADItaraGgaH kAkole hiNDake ratahiNDake // 1725 ratanArIco manmathe zuni strINAM ca siitkRtau|| RSabhadhvajaH prathamajinendre shshishekhre||| 1726 munibheSajaM tvaigastipathyAyAM laGghane'pi ca / dazanocchiSTo niHzvAse cumbane dntvaassiH||1727 avagrahaNaM rIDhAyAM rodhane'thAvatAraNam / vastrAJcalArcane bhUtAveze'thA pravidAraNam // 1728 dAraNe yudhi ca,paribhASaNaM tu prajalpane / niyame nindopAlambhoktau cAtho mattavAraNaH // 1729 prAsAdavIdhIvaraNDe mattahastinyapAzraye / maNDUkaparNo rale kakSoNakayoH kpiitne|| 1730 maNDUkaparNI maJjiSTAbrAyo!jibikauSadhe / syAdromaharSaNAkhyA tu romodgame vibhiitke|| 1731 vAtarAyaNaH Rkace sAyake zarasaMkrame / niSprayojananare cApyavalokitamIkSite // 1732 avalokitastu buddhe'parAjito'cyute hare / ajite'parAjitA tu durgaashvetaajyntypi||| 1733 upadhUpita AsannamaraNe dhUpite'pi ca / syAdgaNAdhipatirvighnanAyake paarvtiiptau|| 1734 pRthivIpatistu bhUpe kRtAnte RSabhauSadhau / mUrdhAbhiSiktaH pradhAne kSatriyakSitipAlayoH // 1735 yAdasAMpatiH pAzyabdhyorvasantadUta Amrake / pike paJcamarAge vasantadUtyatimuktake // 1736 poTalAyAmatha sahasrapAdo yajJapUruSe / kAraNDasUryayoryojanagandhA vyAsamAtari // 1737 kastUrIzItayozcAtisarjanaM vadhadAnayoH / apavarjanaM nirvANe parityAge vihAyite // 1738 abhiniSThAnastu varNe visarge'thAnuvAsanam / snehane dhuupne| cAntAvasAyI zvapace munau0|| 1739 syAdupasparzanaM snAne sparzAcamanayorapi / upasaMpannaM paryApte saMskRtaprAptayoma'tau // 1740 1. 'nArikera' ga-gha. 2. 'jalalatAyAM ca jalanAyako matsyake / kAkAcyAM rAjazaphare navaphalikA nUtane // navajAtarajo nAryAmapyatho nAgavAdikaH / gaNistharAje garuDe rAjakuJjarahastipe // ' iti kha-pustake'dhikaH pAThaH. 3. 'gaNistharAjo vRkSaH' iti TIkA. 'gaNastharA' ga-gha. 4. 'ke proktaH syAdatho vya' kha. 5. 'vrIhivadrAjayo'sya vrIhirAjikaH' iti TIkA. 'vrIhirAjakaH' ga-gha. 6. 'RcAdU' ga-gha, 7. 'dinata' ga-gha. 8. 'anile' ga-dha. 9. 'bhadre ca' ga-gha. 10. 'vArtAyAm' ga gha. 11. 'kaGkole' kha. 12. 'hiMsake' kha. 13. 'agastipathyA harItakIbhedaH' iti TIkA. 14. 'bhUtAvazeSe ga-gha. 15. 'ratnake zoNake ca' ka-kha. 16. 'romAJce ca' kha. 17. 'unmatte niSprayojanapUruSe / kANDe ca karapatre ca kUTe ca zarasaMkrame // samuddharaNaM vAntAnte jalasyoddharaNe praheH / avalokitastu buddhe tvavalokitamIkSite // syAdaparAjito viSNau zrIkaNThe niSparAjaye / aparAjitA tu durgA zvetA cApi jayantikA // ' iti kha-pustakasthaH pAThaH. 18. 'bhUpAle pradhAne kSatriye'pi ca' iti kha-pustakasthaH pAThaH. 19. 'rambhodhau pratIcIdikpatAvapi' iti kha-pustaka evam. 20. 'cUte syApikapaJcamarAgayoH' iti kha-pustake. 21. 'vasantadUtI pATalAyAmatimuktakabhUruhi / sahasrapAdaH kAraNDe bhAskare yajJapUruSe // yojanagandhA kastUryA sItAyAM vyAsamAtari / ' atraivaM pAThaH kha-pustake. 22. 'suvarNe' kha. 23. itaH param 'apasarjanaM tu dAne parityAge'tisarjanam / vizrANane ca hiMsAyAmAdeze sevakasya ca / / ' ityadhikaH pAThaH kha-pustake. 24. 'dhRte' kha. For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-8 anekArthasaMgrahaH / kalAnunAdI caTake caJcarIke kpinyjle|| gandhamAdanaH kapyadribhidorailini gndhke|| 1741 gandhamAdanI surAyAmatha jAyAnujIvinaH / vaikAzvinanaTaduHsthAH syAdbhUmaketano'nale // 1742 grahabhede ca pratipAdanaM bodhanadAnayoH / / padmalAJchano dhanade lokeze rvivedhsoH|| 1743 padmalAJchanA tArAyAM sarasvatyAM shriyaampi|| pItacandanaM syAddharidrAyAM kazmIrajanmani // 1744 mahArajanaM kusumbhe svarNe'tha madhusUdanaH / bhramare kezave mRtyuvaJcanaH zrIphale hre|| 1745 droNakAke'pyatha varacandanaM devadAruNi / kAleye varavaNinyaGganAlAkSApriyaGguSu // 1746 rocanAyAM haridrAyAmathA syAcchakulAdanI / keTAmAMsIpiculikAjalapippalikAsu ca // 1747 zAlaGkAyano nandRSyoH syAcchvetavAhanaH zazI / pArthe'thAsahasravedhI cukre sahasravedhi tu // 1748 hiGgo, cAmarapuSpastu ketake cUtakAzayoH / gorakSajambUrgodhUmadhAnye gorksstnnddule||| 1749 dhUlIkadambastinize nIpe varuNapAdape / zRgAlajambUrgoTumbe phale ca badarItaroH // 1750 abhyupagamaH samIpAgamane svIkRtAvapi / nakSatranemiH zItAMzurevatyauttAnapAdiSu // . 1751 kAlAnusArya zaileye kAleye shishipaatrau|| atha syAGgdhatAlIyaM dugdhaagrdugdhphenyo||| 1752 vRSAkapAyI jIvantyAM zatAvaryumayoH zriyAm / utpalapatramutpaladale strINAM nakhakSate // 1753 kapiladhArA tridazApagAyAM tiirthbhidypi|| tamAlapatraM tilake tApicche patrake'pi ca // 1754 tAlIsapatraM tu tAmalakyAM tAlIsake kacit / pAdacatvaraH karake paradoSaikabhASiNi // 1755 saikate chagale'zvatthadrume'tha, pAMsucAmaraH / vIpake prazaMsAyAM dUrvAcitataTI bhuvi // 1756 puroTau dhUligucche pItakAveraM tu kuGkame / pittale vasvokasArA vindrasya dhanadasya ca // 1757 'nalinIpuryovipratisArastvanuzaye ruSi / kaukRtye sarvatobhadrastvokobhitkAvyacitrayoH // 1758 nimbe'tha sarvatobhadrA gambhAryAM naTayoSiti / samabhihArasvAbhIkSNe bhRzArthe'thAsutIbalaH // 1759 zauNDike yajvanyuddaNDapAlo matsyAhibhedayoH / syAdekakuNDalo balabhadre kiMpuruSezvare // 1760 kRpITapAlastu kenipAte jalanidhAvapi / syAtpANDukambalaH shvetkmblgraavbhedyoH|| 1761 1. 'kalaM manozamanuvadati kalAnunAdI' iti TIkA. 'kAlAnunAdI' kha. 2. 'alau ca' ga-gha. 3. 'naTAzvinavakaduHsthAH' kha. 4. 'ityetacchAtakumbhakusumbhayoH / madhusUdanasaMjJA tu bhramare vanamAlini / syAnmRtyuvaJcanaH zaMbhau zrIphaladroNakAkayoH / varacandanamAkhyAtaM kAleye devadAruNi / syAdvaravarNinI lAkSAharidrArocanAsu ca / strIratne ca priyaGgau ca syAdatho shkulaadnii|' evaM pAThaH kha-pustake. 5. 'kaTImAMsIpiJcalikA' kha; 'kaTumAMsI kiJcalikA' ga-gha. 6. 'zAlakAyanazabdaH syAdRcibhede'pi nandini / zivakIrtanazabdastu bhRGgirITe muradviSi / zvetavAhana ityAkhyA zazAGke ca dhanaMjaye / syAtSaSThihAyano dhAnyavizeSe ca mataGgaje / sahasravedhI cukre syAtsahasravadhi rAmaThe / haricandanamAmnAtagozIrSe devpaadpe| harivAhana ityukto bhAskarAmaranAthayoH / bhaveJcAmarapuSpastu ke' ityadhikaH kha-pustake pAThaH. 7. 'dhUlIkadambo'stinize' ga-gha, 8. 'goDumba auSadham' iti TIkA. 'goDimbe' ga-gha. 9. 'kAlAnusAryaH' ga-gha. 10. 'dugdhAne dugdha' kha. 11. itaH prAk 'bhavetpravacanIyAkhyA pravAcye ca pravaktari' ityadhikaH pAThaH kha-pustake. 12. 'tApicchastamAlaH' iti TIkA. 'tApiJcha' ga-gha. 13. 'pAMzu' ga-gha. 14. 'vasvaukasArA' ga-gha. 15. 'purInalinyorvi' kha. 16. 'gambhArI zrIparNIvRkSaH' iti TIkA. 'gambhIryAm' kha. 17. 'bhRzArthe paunaHpunye'pi kathyate / AsutIbalazabdastu yajJakartari zauNDike / bhave. duddaNDapAlastu matsyasarpaprabhedayoH / ekakuNDala ityeSa balabhadre dhanAdhipe / kRpITapAlazabdastu kenipAte payonidhau / kUTapAkalo gajapittajvare pAkamArute // ' ityadhikaH pAThaH kha-pustake. For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avyyaadhikaarH| suratatAlI ziraHsragdUtyorathAzitaMbhavaH / annAdau tRptau cA nbhshcmsshcndrmaayyoH|| 1762 citrApUpeAhiGguniryAso hinggursnimbyoH|| hiraNyaretA jvalane sahasrakiraNe'pi ca // 1763 ___ ityAcAryahemacandraviracite'nekArthasaMgrahe paJcasvarakANDaH paJcamaH // 5 // ssttkhrkaannddH| grAmamadgurikA yuddhazRGgayormAtulaputrakaH / dhattUrakasya ca phale mAtulasya ca nndne|| 1764 lUtAmarkaTakaH putrInavamAlikayoH kpau| varNabiDolakaH kAvyacchAyAhRtsaMdhicorayoH // 1765 sindUratilako hastI sindUratilakAGganA / dohadalakSaNaM garbhe syAtsaMdhau yauvanasya ca // 1766 yauvanalakSaNaM vakSoruhe ca lavaNimni ca / arddhapArApatazcitrakaNThe syaattittiraavpiH|| 1767 pratyudgamanIyamupastheye dhautAMzukadvaye / viSvaksenapriyA trAyamANauSadhyAM zriyAmapi // 1768 ityAcAryahemacandraviracite'nekArthasaMgrahe SaTsvarakANDaH SaSThaH // 6 // avyyaadhikaarH| athAvyayAni vakSyante prAgvadeva svarakramAt / asvalpArthe'pyabhAve'pi syAdA smrnnvaakyyo;||1769 AGISadarthe'bhivyAptau kriyAyoge'vadhAvapi / A syAdavadhutismRtyorAH saMtApaprakopayoH // 1770 i syAtkhede prakopoktAvI krodhe duHkhabhAvane / pratyakSe saMnidhau cApyu roSoktyAmatraNArthayoH // 1771 utprAdhAnye prakAze ca prAbalyAsvAsthyazaktiSu / vibhAge bandhane mokSabhAve laabhordhvkrmnnoH|| 1772 uM prazze'GgIkRtau roSe'pyUM prazne roSavAci c| R kutsAvAkyayoreai hehaizabdAviva smRtau // 1773 AmantraNAhvAnayoroM praNave'GgIkRtAvapi / oauzabdau tu hohau ca hatau saMbodhane'pi ca // 1774 ku pApIyasi kutsAyAmISadarthe nivaarnne|| ke sukhe vArizirasoH kiM prazne kutsite'pi ca // 1775 cAnyonyArthasamAhArAnvAcayeSu samuccaye / hetau pakSAntare tulyyogitaaviniyogyoH|| 1776 1. 'mantracUrNalamicchanti vazIkaraNavedini / DAkinIdoSamantraze kuzAmbuprokSaNe'pi ca / bhavetsuratatAlI tu dUtikAyAM ziraHkhaji / AzitaMbhavamannAdAvAzitaMbhavastarpaNe / syAdASADhabhavo bhIme navInajalade'pi ca / syAnnabhazcamasazcandracitAyUpendrajAlayoH / hiGguniryAsa ityeSa nimbe hiGgurase'pi c|' iti kha-pustake'dhikaH pAThaH. 2. 'zRGgayAM grAmayuddhe'pi kIrtyate / syAnmadanazalAkA tu sAryA kAmodayauSadhau / mAtulaputrako dhattUraphale mAtulAtmaje' iti kha-pustake'dhikaH pAThaH. 3. 'snAnacikitsakazcAturmAsyavratakare nare / snAnacikitsakaM proktaM nArIpuSpatapasyayoH // ' ityadhikaH kha-pustake. 4. 'yauvanalakSaNA' kha. 5. itaHparam 'samudranavanItaM syAtpIyUSe ca sudhAkare' kha. 6. 'ardhena pArApato'rddhapArApataH, dvAvapi pakSibhedau' ityanekArthakairavAkarakaumudI. 7. 'viSvaksenapriyA lakSmyAM trAyamANauSadhAvapi' kha; 'vizvaksena' ga-gha. 8. 'a syAdabhAve svalpArthe viSNAveSa tvanavyayam' kha. 9. abhivyaktau kriyAbhede bhaga-gha.10. 'A syAdvAkye ca smaraNe syAdA vedhasyanavyayam' kha. 11. 'kAmadeve tvnvyym| i duHkhabhAvane krodhe IrlakSmyAM syAdanavyayam / u saMkruddhau ruSoktau ca zivavAcI tvanavyayam / utprAdhAnye prakAze ca' kha-pustakasthapATho'yam. 12. 'mokSe' kha. 13. 'U rakSaNe rakSake ca sUcyAM syUtAvanavyayam / R kutsAyAM ca vAkye ca devamAtaryanavyayam / R vAkyakutsayordaityajananyAmapyanavyayam / la kutsAyAM vismaye ca lazabdo'pi tadarthakaH / devamAtari vArAhyAM kramAttAvapyanavyayau / eaizabdau tu hehaivasmRtyAmantraNahUtiSu / kramAccaturbhuje zaMbhAveai proktAvanavyayau / omityanumitau proktaM praNave cApyupakrame / oauzabdau tu hohauvatsaMbuddhyAhvAnayormatau / vidhAtari kramAdviSNAvoauzabdAvanavyayau / ' ityevaM kha-pustakasthaH pAThaH. 14. 'mukhe' kha. For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 abhidhAna saMgraha :: - 8 anekArthasaMgrahaH / 1777 1778 1784 pAdarpUraNe'vadhRtau tu vizeSe'vadhAraNe / samuccaye pAdapUrtI, dhignirbhartsananindayo / ni syAtkSepe bhRzArthe ca nityArthe dAnakarmaNi / saMnidhAnoparamayoH saMzayAzrayarAziSu // mokSe'ntabhAve'ghobhAve bandhane kauzale'pi ca / nu prazne'nuzaye'tItArthe vikalpavitarkayoH // 1779 aatdarthe sAdRzye tadviruddhatadanyayoH / vyatikrame svarUpArthe niSedhAbhAvayorapi // 1780 nirnizcaye krAntAdyarthe niHzeSapratiSedhayoH / prAkpUrvasminprabhAte digdezakAleSvanantare // 1781 atIte'gre'pyatha prasyAdgatAdyarthaprakarSayoH / vA samuccaya evArthe upamAnavikalpayoH // 1782 vi zreSThe'tIte nAnArthe vai tau pAdapUraNe / zaM kalyANe sukhe'rthaM svitparipraznavitarkayoH || 1783 saM saMgArthe prakRSTArthe zobhanArtharsamArthayoH / smAtIte pAdapUrtI ha saMbuddhau pAdapUraNe // hA duHkhaviSAdeSu hi tAvavadhAraNe / vizeSe pAdapUrtI ca hI vismayaviSAdayoH // 1785 duHkhahetau ca haM roSabhASaNe'nunaye'pi ca / huM vitarke pariprazne, syAnmanAgalpamandayoH // 1786 aGga saMbodhane harSe punararthe ca kiM ca tu / sAkalyArambhayostiryaksyAnttirazcInavakrayoH // hirugmadhye vinArthe'ti prakarSe laGghane bhRze / stutAvasaMpratikSepe'pyastu pIDAniSedhayoH // asUyAyAmanujJAyAmArAddUrasamIpayoH // iti svarUpe sAMnidhye vivakSAniyame mate | eat prakAra pratyakSa prakAzeSvavadhAraNe / evamarthe samAptau syAduta praznavitarkayoH // samucaye vikalpe ca tAvadyAvadivAvadhau / kArtsnye'vadhAraNe mAne pratItthaMbhUtabhAgayoH // I pratidAne pratinidhau vIpsAlakSaNayorapi / pazcAtpratIcyAM carame batAmantraNakhedayoH || 1787 1788 1789 1790 1791 1792 1795 yAnukampAsu yadvatpraznavitarkayoH / zazvatsaha punarnitye sakRtsahaikavArayoH // 1793 svastyAzIH kSemapuNyAdau sAkSAtpratyakSa tulyayoH / hanta dAne'nukampAyAM vAkyArambhaviSAdayoH 1794 nizcaye ca pramodecApyatho atha samuccaye / maGgale saMzayArambhAdhikArAnantareSu ca // anvAdeze pratijJAyAM praznasAkalyayorapi / tathA syAnnizcaye pRSThaprativAkye samuccayeH // yathA nidarzane ' dvau tadeze nirdezasAmyayoH / hetUpapattau ca vRthA tvavidhau syAdanarthake / / anu lakSaNavIpsetthaMbhUtabhAgeSu saMnidhau / sAdRzyAyAmahIneSu paJcAdarthasahArthayoH // nanvAkSepe pariprazne pratyuktAvavadhAraNe / vAkyArambhe'pyanunayAmantraNAnujJayorapiH || nAnAvinobhAnekArthe tu sthAne tu kAraNe / yukte sAmye'pyapa steye'pakRSTe varjane mudi || 1800 viparyaye viyoge ca nirdeze vikRtAvapi / api saMbhAvanAzaGkAgarhaNAsu samuccaye // prazna yuktapadArtheSu kAmacArakriyAsu ca / upAsanne'dhike hone sAdRzyapratiyatnayoH || tadyogavyAptipUjAsu zaktAvArambhadAnayoH / dAkSiNyAcAryakaraNadoSAkhyAnAtyayeSu ca // 1799 1801 1802 1803 For Private and Personal Use Only 1796 1797 1798 1. 'pUrNe'vadhUtau ca tu' gandha 2. 'saMzaye yathA, nirekameko'pi nirAkaroti' iti' TIkA. 'saMzrayAzrayarAziSu' kha-ga-gha-pustakasthaH pAThaH 3. 'anunaye' kha; 'anuzAye tIrthe syAt ' ga gha 4. 'vizeSa' ga gha 5. 'avAntare' kha ga gha 6. 'api zvitsvitsyAtpra' ga gha 7 'prasaMgArthe' kha. 8. 'samuccayoH ' ga gha 9 itaHparam 'su pUjAyAM bhRzAthAnumatikRcchrasamRddhiSu' iti kha- pustake'dhikaH pATho'yam. 10. 'sukha' gandha. 11. 'anuzaye' ga gha. 12. 'hUM lajjAyAM nivAraNe / manAgalpe ca mande cAGga saMbodhanaharSayoH / punararthe cAtha kiM ca saMkalpArambhayo13. ' prakarSeSva' kha. 14. ' vitarke ca tam / tiryaktirorthe vakre ca vihagAdau tvanavyayam' / ityevaM kha- pustake. 1 yAvattAvadivAvadhau' ga-va- pustakayorevaM pAThaH 15. 'pramAde' ga gha. 16. 'hetU' kha. 17. 'maraNodyamanArthayoH ' kha. Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avyyaadhikaarH| abhi viipsaalkssnnyoritthNbhuutaabhimukhyyoH|| syAdamA saMnidhAnArthe sahArthe'laM nivAraNe // 1804 alaMkaraNasAmarthyaparyAptiSvavadhAraNe / evaM prkaare'nggiikaare'vdhaarnnsmnvyoH|| 1805 kathaM prazne prakArArthe saMbhrame saMbhave'pi ca / kAmamasUyAnugame prakAme'numatAvapi // 1806 kimu saMbhAvanAyAM vimarze joSaM sukhe stutau / maunalaGghanayozcApi nAma praakaashykutsyoH||1807 saMbhAvyAbhyupagamayoralIke vismaye krudhiH / nUnaM tarke nizcite cA prAdhvaM narmAnukUlayoH // 1808 bhRzaM prakarSe'tyarthe ca, sAmi tvardhe jugupsite / ayi prazne'nunaye syAdaye krodhaviSAdayoH // 1809 saMbhrame smaraNe cAntarante svIkAramadhyayoH / ura[rurIvadUrI vistaare'nggiikRtaavpi|| 1810 parAbhimukhye prAdhAnye vimokSaprAtilomyayoH / gatidharSaNahiMsAsu bhRzArthe vikrame'pi c||| 1811 pari vyAdhAvuparame varjane lakSaNAdiSu / AliGgane ca zoke ca pUjAyAM doSakIrtane // 1812 bhUSaNe sarvatobhAve vyAptau nivasane'pi ca / purA bhaviSyadAsanne ciraatiitprbndhyoH|| 1813 punaraprathame bhede, kila saMbhAvyavArtayoH / hetvarucyoralIke ca khalu vIpsAniSedhayoH // 1814 jijJAsAyAmanunaye vAkyAlaMkaraNe'pi c|| avaalmbnrvijnyaanviyogvyaaptishuddhissu|| 1815 aivaupamye paribhave ISadarthe'vadhAraNe / uSA rAtrau tadante ca doSA nizi nishaamukhe|| 1816 makSu zIghe bhRze tattve'to hetorapadezavat / nirdeze paJcamyarthe ceto yatazca vibhAgavat // 1817 paJcamyarthe niyame ca tata Adau kathAntare / paJcamyarthe pariprazne tiro'nta tirazci ca // 1818 nIcaiH svairAlpanIceSu praadurnaamprkaashyyoH| puro'gre prathame ca syAnmitho'nyonyarahasyapi // 1819 ahA dhigarthe zoke ca krunnaarthvissaadyoH|| aha kSepe niyoge, cApyaho praznavicArayoH // 1820 saha saMbandhasAdRzyayogapadyasamRddhiSu / sAkalye vidyamAne ca, hIhI vismyhaasyyoH|| 1821 nainu ca prazne duSToktau samyagvAde stutaavpi|| apaSTu cArau nirdoSe kimuta praznavAdayoH // 1822 vikalpe'tizaye cApi purastAtprathame'grataH / pUrvasyAM ca purArthe cAbhIkSNaM zIghraprakarSayoH // 1823 paunaHpunye saMtate.cAvazyaM nizcayanityayoH / idAnIM sAMprataM vAkyAlaMkAre taddinaM punaH // 1824 dinamadhye pratidine sAMprataM tUcite'dhunA / samayAnikaSA cAntanikaTe cAntarA punaH // 1825 vinArthe saMnidhau madhye'bhito'bhimukhakAyayoH / samIpobhayataH shiighrssvgrtHprthmaagryoH||1826 antato'vayavotprekSA paJcamyartheSu shaasne| purato'prAdyayoH pUrvedhurdharmAhaprabhAtayoH // 1827 ahahetyadbhute khede'ntareNAntarvinArthayoH / aho batAnukampAyAM khedAmantraNayorapi // 1828 ___ ityAcAryahemacandraviracite'nekArthasaMgrahe'vyayAdhikAraH / iti zrIhemacandrAcAryaviracito'nekArthasaMgrahaH samAptaH / 1. 'nirarthakau' ga-gha. 2. 'ca vAraNe' kha. 3. 'ropamayoraGgIkAre'vadhAraNe' kha. 4. 'u!rarI corarI ca ga-gha. 5. 'zuNThyAsu' ga-gha. 6. itaHparam 'prAdgaH prAkAzye vRttau syAtsaMbhAvye'pi prayujyate' kha. 7. 'pratIpayoH' ga-gha. 8. 'vikrAnta' ga-gha. 9. 'ivau' kha. 10. itaHparam 'zanaiH zanaizcare svaire saMhaH sAhasatejasoH' kha. 11. 'napUjjihAteH kipi, ahA' iti TIkA. 'aho' kha-ga-gha. 12. 'napUrvAjjahAte.H, 'aha' iti TIkA. 'Aha' kha-ga-dha. 13. 'anu ca' kha. 14. 'nAnArthe' ga gha. 15. 'samayo' ga-gha. 16. 'avasitotpre' kha. For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zrIH // abhidhaansNgrhH| - cccccccoom (9) zrIhemacandrAcAryaviracito nighnnttushessH| vihitaikArthanAnArthadezyazabdasamuccayaH / nighaNTuzeSaM vakSye'haM nabAhatpAdapaGkajam // """ // ................ ............................................. ............ : ................. : """" """ : : . . . . . . . . . . . . : . . . ..................................... ................. """" // ..................................... "" "" | " """" : : ............................................ .............................................. ........................................ ....... || ........................................ : ....................................... : """ "" .............................."""" ............................................. | .................................................. // 16 ..................................... .............................. // 17 .............."puSpaH zukavRkSaH zukapriyaH / kapItanaH karNapUro bhaNDilaH zyAmavalkalaH // 18 pATalyAM pATalA. sthAlI moghA toyAdhivAsinI / vasantakAmayordUtI, ""kuntI kaalvRntikaa||| 19 anyasyAM tatra tu zvetA. pATalA kASThapATalA / zItalA zvetakumbhIkA kuverAkSI phleruhaa,|| 20 agurAvagururlohaM vaMzikaM vizvarUpakam / kRmijaM pravaraM rAjAha yogajamanAryakam / / malligandhe'tra maGgalyA. kRSNe tu kaaktunnddkH|| zrIkhaNDe syAnmalayajaM candanaM zvetacandanam // 22 gozIrSakaM gandhasAraM bhadrazrIstailaparNikam / phalakI surabhiH sAraM mahArha rohaNodbhavam // 23 For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ abhidhAnasaMgrahaH-9 nighaNTuzeSaH / atha barbarake zvetaM nirgandhaM barbarodbhavam / syAdraktacandane kSudracandanaM bhAskarapriyam // tAmrasAraM raktasAraM lohitaM hricndnm|| kucandane tu patrAGgaM pattaGgaM paTTaraJjanam // suraGgakaM raktakASThaM pattUraM tilpnnikaae| atha drumotpalavyAdhaH parivyAdhaH sugndhkH|| nirgandhe'sminkarNikAro niSIdhaH piitpusspkH|| 'nAge tu mahAnAgaH kesaro raktakesaraH // 27 devavallabhakumbhIko tuGgaH puruSanAmakaH / athAgastye vaGgasenaH zukanAso munidrumaH // karavIre kaNavIraH zvetapuSpo'zvamArakaH / pratihAsaH zataprAzo'zvarodhaH kumudodbhvH|| 29 raktapuSpe'tra laguDazcaNDAtazcaNDagulmako / kAlaskandhastamAle syAttApiccho raato vasuH // 30 tamAlapatre vastrAkhyaM romazaM tAmasaM dalam / sUkSmailAyAM candrabAlA drAviDI niSkuTitruTiH // 31 kapotavarNikA tucchA koraGgI bahulA tulaa|| sthUlailAyAM bRhadelA bhadrelA khaksugandhikA // 32 tridivodbhavA ca pRthvIkA kaNikA tripuTA puTA / karpUre ghanasAraH syAddhimAho himavAlukaH // 33 sitAbhraH zItalarajaH sphttikshcndrnaamkH|| kaGkolake kaTuphalaM komakaM mAgadhotthitam // 34 kolaM koSaphalaM koraM mArIcaM dvIpamityapi, / lavaGge ziSaraM divyaM bhRGgAraM vArijaM lavam // 35 zrIpuSpaM yAhvayaM devapuSpaM candanapuSpakam / nalikAyAM kapotAjinirmadhyA zuSirA naTI // 36 dhamanyaJjanakezI ca zUnyA vidrumavallayapi / atimukte maNDakaH syAtpuNDrako bhramarotsavaH // 37 parAzrayaH suvAsantI kAmuko mAdhavI ltaa| pippale bodhirazvatthaH zrIvRkSazcalapatrakaH // 38 maGgalyaH kezavAvAsaH zyAmalo dviradAzanaH / gardabhANDe kandarAla chAyAvRkSaH kamaNDaluH // 39 plakSo vaTaplavaH zuGgI supArzvazcArudarzanaH / kapItane kapInaH syAtpItanaplavakAvapi // 40 karpaTo parkaTI plakSaH satIdo lakSaNe naTI / vaTe vaizravaNAvAso nyagrodho bhupaadbhuvH|| 41 skandhajanmAraktaphalaH kSIrI zuGgI vanaspatiH / udumbare jantuphalo yajJAGgo hemadugdhakaH // 42 sadAphalo vasuvRkSaH zvetavalko mazakyapi, kAkodumbarikAyAM tu phAlgunI phalguvATikA // 43 phalArAjI phalabhArI phalayUrjadhanephalA / rAjAdane tu rAjanyA kSIrikA priyadarzanaH // 44 kapipriyo dRDhaskandho madhurAjaphalo nRpH| piyAle tu rAjavRkSo bahuvalko dhanuSpaTaH // 45 sannakaduH kharaskandhazcArastApasavallabhaH / / AmrAtake varSapAkI kapicUtaH kapipriyaH // kapItanaH pItanakastanakSIro'mrapATakaH ....................................... arke vikIraNa"......................... / kSIrArkaparNo rAjA: balarko gaNarUpakaH // 48 ekASThIlaH sadApuSpo mandArazca pratApasaH / truTyAM vajro mahAvRkSo'sipatraH nuksudhA guDA // 49 samantadugdhA sehuNDaH zaNDerI ckrknnttkH| karamardai karamadaH karAmrakasuSeNakau // 50 sthalaparkeTa AvignaH kRSNapAkaphalo'pi c|| jambIre jambhalo jambho jambhIlo dantaharSaNaH // 51 vakrazodhI dantazaTo gambhIro rocano'pi ca / karuNe tu chAgalAkhyo mallikAkusumaH priyaH / / 52 bIjapUre bIjapUrNaH pUrakaH phalapUrakaH / supUrako mAtuluGgaH kesarAmlo'mlakesaraH // 53 varAmlo bIjako luGgo rucako madhyakesaraH / kRmighno gandhakusumaH kesarI sAdhupAdapaH // 54 mAtuluGgI vardhamAnA madhurA madhukarkaTI / madhuvallI pUtipuSpA devadUtI mahAbalA // amlikAyAM cukrikAmkA zuktikAmlI vikaamlikaa|cukraa cizcA tintiDIkA tintiDIgurupuSpikA, For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRkSakANDaH / 57 58 60 61 62 63 64 65 66 67 68 69 vRkSAmle syAdamlavRkSastintiDIko mahIruhaH / zAkAmlamamlazAkaM cAmlapUro raktapUrakaH // amlavetase bhImo bhedano raktapUrakaH / rudhirasrAvakazcakraM mAMsArircAnikapriyaH || zAkhAmlo vetaso'mlo'mlastintiDIko rasAmlaka / sa zaGkhadrAvako hIno lauhadrAvaka uttamaH // 59 tAveva tu zatavedhasahasravedhinau kramAt / kapitthe vAnarAvAsoM gandhapatraH kapipriyaH || puSpaphalo dadhiphalo dadhityagrAhimanmathAH / akSisyaMdo dantazaTho rAjAzcirapAkyapi // azmantake zlakSNapatraH pASANAvUka indrakaH / amlapanastAmrapatraH kuzalI yamalacchadaH // nAraGge syAnnAgaraGgastvaksugandho mukhapriyaH / aira bato yogasAro yogI takrAdhivAsanaH // khadire syAdraktasAraH kaNTakI dantadhAvanaH / gAyatrI calaputrazca bahuzalyaH kSitikSamaH // site tu tatra kadaraH kArmakaH kubjakaNTakaH / somavalko nemivRkSaH zvetasAraH pathidrumaH // viTkhadire virimido godhAskandho rimedakaH | ahimAro rimaH pUtyarimedo mukhazodhanaH // zAlmalau tUlinI mocA picchilA virajAvitA / kukkuTI pUraNI raktakusumA ghuNavallabhA || kaNTakADhyA nalaphalI picchA tu tasya veSTakaH / kutsite zAlmalau prokto rocanaH kUTazAlmaliH ziMzipAyAM mahAzyAmA picchilA pANDuracchadA / kRSNasArAGgAravarNAgururalpA tu ziMzipA // kuziMzipA bhasmagarbhA kapilA bhasmapiGgalA / badaryaM kutraliH koliH karkandhuH phenilacchadA // 70 rASTravRddhikarI kolI sauvIrI vajrazilpikA / vuTA ghoNTA kuhA ghoTTA vyAghragRdhranakhItyapi // 715 zamyAM saktaphalA lakSmIH zivA tuGgAnipAdapaH / ajapriyA bhasmakASThA zaMkaraH zivakIlikA // 72 zivalomAyataphalA lomapAmavinAzinI / maGgalyA zucipatrA ca phale tasyAstu sAGgaraH // 73 iGgudyAM tApasatarurmArjAraH kaNTakITakaH / bindukastiktamajjA ca pUtipuSpaphalo'pi ca // arrot puro durge mahiSAkSaH palaGkaSaH / jaTAyuH kAlaniryAso vAsavolUkanAmakaH // naktaMcaraH zivadhUpaH kumbholUkhalakaH zivaH / pAribhadre nimbatarurmandAraH pArijAtakaH // karIre syAttIkSNasAraH zAkapuSpo mRduphalaH / marujanmA tathA patro granthilakakarAvapi // vikaGkate sruvavRkSo manthilaH svAdukaNTakaH / kekaNiH kAkapAdazca vyAghrapAdopakaNTakaH // bilve mahAphalaH tryAhvaH zalATuH pUtimArutaH / mahAkapitthaM zANDilyaH zailUSo nIlamallikA // 79 zrIvAsaH zrIphalo hRdyagandho mAlUrakarkaTau / harItakyAM jayA pathyA haimavatyabhayAmRtA // // 5 kAyasthA pUtanA cetakyavyathA zreyasI zivA / bibhItake bhUtavAso vAsanto'kSo vaTakaH // 81 I saMvartakaH karSaphalaH kalivAsaH kalidumaH / karSo dotyo madhubIjo dharmadveSI bibhedakaH // 82 AmalakyAM zivAdhAtrI vayasthA SaTrarasAmRtA / parvakALyA tiSyaphalA mAkandI zrIphalA ca sA 83 araNAvagnimanthaH syAttarkArI vaijayantikA / jayA jayantI nAdeyI zrIparNI gaNikArikA // 84 tejomantho havirmantho........vahnizodhanaH / aralau dundako dIrgha " zyonAkaH zoSaNo jambuH zukanAsaH kaTaMbharaH / mayUrajaGghakaTuGgaH sallakaH priyajIvakaH // maNDUkaparNaH patrorNo gopavRkSo munidrumaH / zizrau zobhAJjanastIkSNagandho mUlakapallavaH // vidradhyarAtiH kAkSIvo mukhabhaJjaH subhaJjanaH / dRzokSIvaH suraGgI ca mocako madhugRJjanaH // zvete'tra zvetamarico rakte tu madhuzigrukaH / tinize rathakRnnemirvaJjulo rathasAdhakaH // 74 75 76 77 78 80 vRntacAtha kuTaMnaTaH // 85 86 87 88 89 For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-9 nighaNTuzeSaH / dIrghavRkSazca kavaro rathanAmAtimuktakaH / azmagarbhaH sarvasAraH kramasaMdhAraNo'pi ca // 90 palAze kiMzukaH parNaH......"tripatrakaH / trivRtAkhyo raktapuSpo bIjasnehaH samidvaraH // 91 kSArazreSTo vAtapotho yAjJiko brahmapAdapaH / dhave bhArodvaho gauraH sakaTAkSo dhuraMdharaH // kulAvo nandinazcApi sitaH kRSNazca sa dvidhA / zrIpayI kAzmarI kRSNA vRntikA madhuparNikA 93 gambhArI sarvatobhadrA kaTphalA bhadraparNikA / vihIrA kumudAhArI mahAkumbhI ca kazmarI // 94 nityabhadrA mahAbhadrA kAzmaryo madhuparNyapi / saptacchade zuktiparNo gandhapuSpaH savarNakaH // 95 sthUlaparNo dIpavRkSaH zArado viSamacchadaH / madagandhivizAlatvakuggajadviTzAlmalIdalaH // zirorurgehaviTapaH sumano grahanAzanaH / Aragvadhe kRtamAlaH karNikAraH suvarNakaH // pItapuSpo dIrghaphalaH zampAkazcaturaGgulaH / vyAdhihA revataH sthUlaH pragraho raajpaadpH|| 98 ArogyazimbikA karNI svarNazephAliketyapi / bIjake priyakaH zaurigauro bndhuukpusspkH|| 99 kRSNasoM mahAsarjaH kalyANaH pIvaro'sanaH / mahAzAlaH pItazAlo jIvakaH priyazAlakaH // 100 sugandhirnIlaniryAsastiSyapuSpo'lakapriyaH / sa tu dvidhA zikhigrIvaH zreSTho gomUtragandhakaH // 101 azvakarNe dIrghapatraH kaSAyaH sasyasaMvaraH / sarjakaH......."zUraH kAryazAlo ltaatruH|| 102 arjune kakubhaH sevyaH suvarNo dhUrtapAdapaH / devazAkaH zakratarurnadIsoM'rjunAbhidhaH / / zAke kolaphalo dvA""dAruryogI halImakaH / gandhasAraH sthirasAraH sthirako dhruvasAdhanaH // 104 abhraM."mahApatro balasAro balaprabhaH / dharmaNe tu dhanurvRkSo gotravRkSo rujAsahaH // 105 mahAbalo mahAvRkSo rAjAho dhanvanaH phalam / khAduphalo mRtyuphalaH sAravRkSaH sutejanaH // 106 sillake tu siddhavRkSaH kolipatre tu joraNaH / mahApatre vagAdI syAdviSazaGkaH plaashkH|| 107 pAribhadre drukilimaM kilimaM devavallabhaH / dAru vasnehavidaM ca devadruH svargajo drumH|| 108 pItapUtimahAdevabhadrendrA kASThadAruNI / madhUke' zAkaH syAnmAdhavo madhuko madhuH // 109 madhuSThIlo madhuSThAlo madhukASTo madhusravaH / rodhakoSamadhuguDapuSpo golaphalo'pi ca // 110 jalaje'sminmadhUlaH syAdgirijo dIrghapatrakaH / tIravRkSo gaurazAlo hrasvapuSpaphalo'pi ca // 111 tinduke sphUrjakastuSTaH kAlaskandho virUpakaH / niHsyandanaH kAlazAko drAvaNo niilsaarkH||112 dvitIyatinduke kAlastindurmarkaTatindukaH / kAkendukaH kAkapIluH kupIlukulakAvapi // 113 rodhe lodhraH site tatra zAbarastanuvalkalaH / utsAdano mahArodhro nambhaH zabarapAdapaH // 114 rakte tu paTTikA tilvaH paTTIlAkSAprasAdanaH / tirITo mArjanazcillI kAnInaH kramukaH zizuH // 115 sthUlavalko vRhatpatraH kRSNarodhe tu gAlavaH / bhUrje bhujo bahupaTo mRduvalko mRducchadaH // 116 rekhApatrazchatrapatro bahubarmiNAvapi / zleSmAntake bhUtavRkSaH picchilo dvijakutsitaH // 117 vasantakusumaH zeluH kaphelurlekhazATakaH / viSaghAtI bahuvAraH zIta uddAlakastathA // 118 bakule kaNTakIgranthiphalAmbupanasAmahuH / lakucaH kSudrapanasastanu syAtkubjakaM phalam // 119 Ane rasAlo mAkandaH kAmAGgaH pikavAndhavaH / vanapuSpo zavazcataH parapuSTamadodbhavaH // 120 madhudUto madhuphalaH suphalo madirAsakhaH / vasantapAdapo'sau tu sahakAro'tisaurabhaH // 121 kSudrAne syAtkRmitaruAkSAvRkSo jatudrumaH / sukozako ghanaskandhaH kezAmbuzca suraktasaH // 122 Tako nIlakapittho'nyo rAjaputro nRpAtmajaH / jambvAM mahAphalA rAjajambUrnIlAmbukacchadA // 123 For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 vRksskaannddH| sugandhipatrA sAnyA tu kAkajambU: kujambukA / uzIrapatrA nAdeyI vaidezI kaakvllbhaa|| 124 madane chardano rAThaH zalyako viSanAzanaH / karahATo marubakaH piNDI piNDItakaH phalaH // 125 sUryaputrakarkaTako viSagandho viSodaraH / mazyAntakaphalo rAjaputrakaH kaphavardhanaH // 126 kubjake kAmukaM zyAmasAraH phullo misidrumaH / nicule tu nadIkAnto'mbujo hijjala ijalaH // 127 gandhapuSpo gucchaphalo'nuvAkaH kacchakolyapi / vetase vidulaH zIto nadIkUlapriyo rathaH // 128 abhrapuSpaH patramAlI vANIro vaJjulo'pi ca / syAdambuvetase bhIru deyI baalbhiirukH|| 129 vidulo maJjarInamraH parivyAdho nikuJjakaH / varuNe gandhavRkSaH syAttiktazAkaH kumaarkH|| 130 zvetapuSpaH zvetaphalastamAlo mArutApahaH / sAdhuvRkSaH zvetavRkSaH seturshmrikaaripuH|| 131 aGkoTe syAtpAtasAro dIrghakIlo nikocakaH / akolakastAmraphalo recako gandhapuSpakaH // 132 bhallAtake vIrataruraruSko'ruSkaro vraNaH / bhautiko bhUtanubhUrisnehaH zophakaro dhanuH // 133 agnimukhI bahupatro bhallI sUryAgnisaMjJakaH / ariSThe syAtkRSNavarNo rktbiijo'rthsaadhnH|| 134 zubhanAmA pItaphenaH phenilo garbhapAtanaH / nimbe tu sarvatobhadraH pAribhadraH sutiktkH|| 135 picumando yavaneSTaH zukeSTaH zukamAlakaH / ariSTo hiGguniryAso vetA niyamano'pi ca // 136 mahAnimbe nimbakazca kArmuko viSamuSTikaH / ramyakaH kSIbako vRkSo'kSipIluH keshmussttikH||137 pIlau sraMsI sahasrAGgaH zItaH karabhavallabhaH / gulmArirguDaphalazcAthAsmiMstu girisaMbhave // 138 akSoTaH karparAlazca phalasneho guhaashyH| pArAvAte tu sArAmlo raktamAlaH parAvataH // 139 ArevataH sAraphalo mahApArAvato mahAn / kapotANDatulyaphalo rudrAkSe tu mahAmuniH // 140 sa tu caturmukho brahmA dvimukhastu varArgalaH / SaNmukhastu kArtikeyaH paJcamukhastu shNkrH|| mAdhavasvekavadano vijayAzastradhAraNaH / putraMjIve bakSaphalaH kumArajIvanAmakaH // 142 karaje syAnnaktamAlaH pUtIkazcirabilvakaH / karajaH zlIpadArizca prakIryaH klinaashnH|| 143 bhedAstvasya trayastatra SaDyanthA hastivAruNI / markaTyAM tu kRtamAla udakIyaH prakIryakaH // 144 aGgAravalyAM zArGgasthA kAsanI karatAlikA / rohItake rohitako rohI daaddimpusspkH|| 145 rohaDakaH sadApuSpo rocanA plIharaktahA / kaTaphale tu somavalkaH kaiTaryo gopabhadrikA // 146 kumbhI kumudikA bhadrA zrIparNI bhadravatyapi / dADime kuTTimaH kIravallabhaH phlpaannddvH|| 147 karako dantabIjazvAthoDpuSpe japA javA / dhAtakyAM tu dhAtupuSpI bahupuSpyagnipuSpikA // 148 tAmraparNI subhikSA ca kuJjarA madyapAvanI / sallakyAM vallakI hAdA suvahA susravA rasA // 149 azvamUrtiH kundarukI gajabhakSyA maheraNA / gandhavIrA gandhakArI surabhirvanakarNikA // 150 eraNDe taruNazcitro dIrghadaNDo vyaDambakaH / paJcAGgulo varddhamAna AmaNDo ruvako ruvuuH|| 151 vyAghrapuccho vyAghratalazcakSuruttAnapatrakaH / gandharvahastakazcaJcurAdaNDo hastiparNakaH // 152 uruvUko hastikarNaH zuklo raktazca sa dvidhA / kimpAke tu mahAkAlaH kAkaH kAkamardakaH // 153 kampillake tu kAmpillo raktAGgo raktacUrNakaH / candrAhvayo rocanakaH karkazAhvaH paTodayaH // 154 ketakacchadanIyo'mbuprasAdanaphalaH kataH / kArpAsyAM tu samudrAntA badarA tuNDikeryapi // 155 sA tu vanyA bharadvAjI bhadrA candanabIjikA / vandAyAM syAttaruruhA zauravaryadarohiNI // 156 vRkSAdanI vRkSabhakSyA jayantI kAmapAdapaH / sa tu kSIravRkSabhavo nandIvRkSo jayadrumaH // 157 For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-9 nighaNTuzeSaH / ATarUSe vRSo vAsA vAzikA vaajidntkH| bhiSajamAtA siMhamukhaH siMhikA siMhapaNikA 158 tumbarau sAnujaH sauraH saurabho vanajo'ndhakaH / tIkSNavalkastIkSNaphalatIkSNapatro mhaamuniH|| 159 kadalyAM tu hastiviSA rambhA mocAMzumatphalA / kASThIlA vAraNavuzA syAtkAlIrasa ityapi // 160 tagare kAlAnusArya cakrAkhyo madhuro nRpaH / tUle ." brahmacAru brahmaNyaM brahmakASThakam // 161 brahmaniSThaM ca dApaM ca kramukaM brahmacAri ca / muSkake mokSako ghaNTA krandAlo mokSamuJcakau // 162 pATaligolihaH kSArazreSThaH kRSNaH sitazca saH / vaMze yavaphalo veNuH zataparvA tRnndhvjH|| 163 maskarastvacisArastvaksArakarmAratejanAH / gAGgerukyAM vizvadevadevAhasvAGgavedhukA // 164 khaNDAriSTA nAgabalA svarabandhaniketyapi / dArvI dAraharidrAyAM pItA kaTaGkaTerikA // 165 pItadrumaH pItadAru pItanaM pItacandanam / parjanI karkaTakinI kAleyakaH pcmpcaa|| 166 granthipaNe zliSTaparNa vikIrNa zIrNaromakam / kukuraM ca tathA gucchaM zukapuSpaM zukacchadam // 167 sthauNeyakaM vahicUDA sugandhagranthikAvapi / spRkAyAM brAhmaNI paGkamuSTikApi shvnaavdhuuH|| 168 samudrAntA marunmAlA nirmAlyA devaputrikA / laGkAtikA koTivarSA devI paGkajamuSTikA // 169 gomI svarNalatendrANI maranmAlA latA lghuH| viDaGge keralA moghA tandulaH kRssnntndulH|| 170 vellakaH kRmihA jantughAtako mRgagAminI / indrAkSe RSabho vIraH shriimaanvRssbhnaamkH|| 171 dhUdhuro gopatiH zRGgI bandhuraH pRthivIpatiH / Rdvau siddhiryugaM yogyaM rathAGgaM maGgalaM tathA / 172 RSisRSTasukhaM lakSmIrvRddherapyAhvayA amI / padmake mAlakaH pIto raktazcarusaruzyavaH // susabhaH zItavIryazca pATalaH pItavarNakaH / kaGkuSTe syAtkAkakuSTaH pulakaH kaakpaalkH|| 174 recanaH zodhano hAso viDaGgo raGgadAyakaH / parUSake syAdalpAsthiH paruSo niilprnnkH|| 175 paro'paraH parazcaiSa parimaNDala ityapi / khajUre tvagrujaH piNDI niHzreNiH svaadumstkH|| 176 khajUrikAyAM syAbhUmikharjUrI kAkakarkaTI / tAle talo lekhyapatrastRNarAjo dhvajadrumaH // 177 nAlikere rasaphalo lAGgalI kUrcakesaraH / dAkSiNAtyo dRDhaphalo nArikero latAtaruH // 178 'pUge guvAkaH kramukaH pUgI ca nIlavalkalaH / etasya phalamudvegaM cikaNe tatra cikaNam // 179 ketake tu rajaHpuSpo jambUlaH kramukacchadaH / hintAle tu tRNarAjo rAjavRkSo ltaangkurH|| 180 tAlyAM tu mRtyupuSpA syAdekapatraphalApi ca / khjuurtaalkhrjuuriitaaliihintaalketkaaH|| 181 kramuko nAlikerazca syurete tRNapAdapAH / / ityAcAryazrIhemacandraviracite nighaNTuzeSe prathamo vRkSakANDaH / 182 sinduvAre tu nirguNDI sinduko nIlasandhikaH / zItasahA ca surasA cendrANI sinduvArakaH183 sA nIlA vanazephAlI supuSpA nIlamaarI / zvetA tu zvetasurasA golomA bhUtakazyapi // 184 zephAlikAyAM suvahA nirguNDI nAlikAsutA / surasA raktavRntA ca zvitrannI puSpavarSiNI // 185 sA tu zuklA bhUtakezI satyanAnI bahukSamA / priyaGgo priyakaH kaGguH priyavallI priyAlatA // 186 viSvaksenA gandhaphalI kArambhA phalinI phalI / gundrA govandanI zyAmA yoSAhA parNabhedinI187 madhurAyAM yaSTImadhustallakSaNA madhusravA / klItakaM ca jalajAsau madhuparNI madhUlikA // azvagandhAyAM turaGgI kambukAzvAvarohakaH / azvakando bahugandhA putradA kolakarNyapi // 189 188 For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 gulmakANDaH / meSazRGgayAmajazRGgI vartikA sarpadaMSTikA / saiva syAdakSiNAvartA vRzcikAlA viSANikA // 190 uSTradhUmakapucchA ca kAlI ca viSaghAtinI / zRGgI tu karkaTazRGgayAM natAGgI zizirephalA // 191 karkaTAhA mahAghoSA vakrA marizimbikA / nidigdhikAyAM kaNTAlI duHsparzA knnttkaarikaa||192 vyAghrI kSudrA duSpradharSA dhAvanI hemapuSpikA / bRhatyAM kSudrabhaNTAkI vArtAkI rASTrikA kulI // 193 vizadaH siMhyanAkrAntA mahoTikA mahatyapi / vidAryA tu svAdukandA puSpakandA mRgAlikA // 194 vRkSAdanI carmakaSA bhUkuSmANDyazvavallabhA / biDAlikA vRkSaparNI mahAzvetA parA tu sA // 195 kSIrazuklA kSIrakandA kSIravallI payasvinI / RSyagandhekSugandhekSuvallI kssiirvidaarikaa|| 196 pRbhipa] pRthakparNI lAGgalI kroSTupucchikA / zRgAlavarNA kalazI ghRtilA dhAvanI guhA // 197 siMhapucchI citrapaGkiparNI tilaparNyapi / gokSure sthalazRGgAlavanazRGgATagokSurAH // 198 kaNTISaDaGgI gokaNTastrikaNTastu vikastrikaH / ikSugandhA vyAladaMSTraH svadaMSTraH svaaduknnttkH|| 199 palaGkaSA kaNTaphalaH SaDaGgastUkSuraH kSuraH / dantyAM zIghrA vizalyA ca citrodumbaraparNikA // 200 makUlako rAmadUtI nikumbho ghuNavallabhA / nAgadantyAM hastidantI vAruNI cApi cibhiTI // 201 mRgAdanI mRgairvArurmaMgAkSI bhujagasphaTA / zvetapuSpA madhupuSpA parvapuSpA viSauSadhiH // 202 apAmArge tvadhaHzalyaH kiNihI kharamaJjarI / dhAmArgavaH zaikhariko vaziraH kapipippalI // 203 kapivallI markaTikA zikharyAghATadurghaho / pratyakpuSpI patrapuSpI kezavallI mayUrakaH // 204 punarnavAyAM vRzvIro dIrghapatrA zilATikA / vizAkhaH kSudravarSAbhUH kaTillaH prAvRSAyaNI // 205 zophanI cAparA tveSA kUramaNDalapatrakaH / zvetamUlA mahAvarSA bhUvarSaketurityapi // 206 jyotiSmatyAM svarNalatA kaGgunI lvnnaagnibhaa| pArAvatapadI paNyA jyotiSkA kaTabhItyapi // 207 mASapardhyA sUryaparNI pANDuzcApi mahAsahA / azvapucchA siMhavRntA kambojI kRssnnvRntikaa|| 208 mudgaparyo kAkamudgA vanyA mArjAraMgandhikA / zivA kSudrasahA hrAsI raGgaNI sUryaparNikA // 209 bhUmyAmalakyAmamalA bahuputrA vitunnakaH / tAmalakyujjhaTA jJAyatAlikA nunnamAlinI // 210 haridrAyAM varNavatI kAJcanI varavarNinI / nizAkhyA raJjanI gaurI pItikA mehaghAtinI // 211 vezyA viTapriyA pItA tathA havilAsinI / prapunnATe tu dadrughnazcakrAkazcakramardakaH // 212 meSAkSo meSakusumaH padmATaiDagajAvapi / muNDyAM muNDatikA bhikSuH zrAvaNI jIvabodhinI // 213 zravaNA zravaNazIrSA pravrajitA tapasvinI / mahAzrAvaNikAyAM bavyathA kadambapuSpikA // 214 pranthikA lobhanIyA ca chinnagranthanikApi ca / vAkucyAM syAtkAlameSI durgandhA kuSTanAzinI // 215 pUtiparNI somarAjI suvallI somavallikA / avalgujaH kRSNaphalA durlekhA pUtiphalyapi // 216 rAsnAyAM zreyasI rasyA rasanAtirasA rasA / elAparNI gandhamUlA suvahA mArutApahA // 217 nAkulyAM sarpagandhA tu sugandhA vAripatrakA / gandhanAkulikAyAM tu sarpAkSI viSamardinI // 218 mahAsugandhA suvahA chatrAkI nakulapriyA / kuTherake kharjakaH syAtkSudrapatraH kutthinyjrH|| 219 vaikuNThastIkSNagandhazca dvitIyo vaTapatrakaH / parNAso bilvagandhazca sa tu kRSNaH sarAlakaH // 220 kAkatAlaH kRSNamallI mAlukaH kRSNamAlukaH / tulasyAM surasA pretarAkSasI bhumnyjrii|| 221 yasyA gaurI zakrapatnI bhUtaghnI devadundubhiH / phaNijjake prasthapuSpaH kharapatro'trapatrakaH // 222 marUpako marubako jambhIro mArutaH phaNI / trAyantI trAyamANAyAM kRtatrANAnisAnujA // 223 For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8 abhidhAnasaMgraha : - 9 nighaNTuzeSaH / 224 229 231 232 233 234 235 vArSikaM badarAvRSTi vArAhI balabhadrikA | baladevA... sutrANA viSvaksenapriyApi ca // yavAsake dhanvayAso yAso dhanvayavAsakaH / dUramUlo dIrghamUlo bAlapatrI marudbhavaH // 225 kunAzako'dhiSTakaNTastAmramUlI pracodanaH / dusparzaH kacchurAnantA samudrAntA durAlabhA // 226 kirAtatikte kirAto rAmasenaH kirAtakaH / anAryatiktako haimo bhUnimbaH kANDatiktakaH // 227 kuSTe tu pAkalaM rAmaM vAnIraM vApyamutpalam / vAnIrajaM vApibhAvyaM kauravaM vyAdhinAmakam // 228 bAlake jalakezAkhyaM barhiSTaM dIrgharomakam / hrIvero dIcyavajjANipiGgamAcamanaM rucam // zaDhyAM palAzaH SaDmanthA gandhAlI himajA vadhUH / karburaH sutratA granthamUlI pRthuphalAzikA // 230 elAvAluke kaileyaM vAlukaM harivAlukam / sugandhyAlUkamelvAlu durvaNaprasaraM dRDham // kuGkume raktaparyAyaM saMkocapizunaM zukam / hIraM kusumbhaM ghusRNaM pItaM vAlhIkapItane // kAzmIrajaM vahnizikhaM varaM lohitacandanam / jAtyAM tu rajanIpuSpA mAlatI tailabhAvinI // priyaMvadA hRdyagandhA manojJA sumanAlatA / tasyAstu kalikAyAM syAtpatrI saumanasAyinI // jAtIphale jAtikozaM zAlUkaM mAlatIphalam / majjasAraM jAtyamRtaM zauNDaM saumanasaMpuTam // yUthikAyAM bAlapuSpA mAgadhI zaGkhayUthikA / guNohvalA puNyagandhA cArumodA zikhaNDinI || 236 aSTA gaNikA sA tu pItA syAddhemapuSpikA / kunde mAdhyaH sadApuSpo makarando manoharaH // 237 aTTahAso bhRGgamitraM zAlyodano yamazvasaH / syAnnavamAlikAyAM tu momAlI navamAlinI // 238 satsalA sukurArAtiH suratiH zizugandhikA / kAntA vibhAvarI grISmA praiSmikA zikhariNyapi || 239 mallikAyAM zItabhIrurmadayantI pramodanI / aSTApadI tRNazUlyaM gavAkSA bhUpadItyapi // 240 vArSikyAM SaTpadAnandI zrImatI subhagA priyA / suvarSA tripuTA vyasrasurUpA muktabandhanAt || 241 kumAryau tu vaNicArukesarA bhRGgasaMmatA / taraNI rAmataraNirgandhADhyA kanyakA sahA || amilAne syAdamlAnau .... "mahAsahA / raktapuSpaH kurubakaH pItapuSpaH kuraNTakaH // saireyake sahacaro jhiNTI mahAvarazca saH / sa tu raktaH kurabakaH syAtpItastu kuraNTakaH // nIla Artagalo disI bANa odanapAkyapi / kiMkirAte kiMkirATaH pItabhadraH pralobhyapi // citrake vallarIvyAlaH pAThIno dAruNaH kuTaH / jyotiSko jaraNo'myAkhyo valinarthI pipAThina: 246 vAsantyAM syAtprahasantI suvasantA vasantajA / sevyAlibAndhavA zItasaMvAsA sItaplAvasA // 247 nIlyAM zrIphalakA kAlA dolAmelAvizodhanI / tUNI tucchA bhAravAhI raJjanI madhuparNikA // 248 droNI klIkikA grAmyA nIlakezI mahArasA / damane syAdrAhmajaTA munirdAntarSiputrakau // gandhotkaTaH puNDarIkaH pANDurAgastapavyapi / dhatUre dhUrtadhattUrau kitavo devatA zaThaH // ghaNTA puSpastalaphalo mAtulaH kanakAhvayaH / unmatto madanazcAsya phalaM mAtulapatrakam // zaGkhapuSpI kSIrapuSpa zivabrahmakirITinI / madhupuSpI madhugandhA zaGkhAhvA zaGkhamAlinI // dhUsaracchadanA zvetapuSpI vanavilAsinI / karcUre draviDaH kAlyo vedhAnyo gandhamUlakaH // mocAmastvajamodAyAM mayUro loca mastakaH / kharAzvA kAravI vastagandhA hastimayUrakaH // vallI brahmadarbhA locamarkaTa ityapi / yavAnyAM syAdugragandhA yamanI yavasAhvayaH // sahadevyAM tathA daNDotpalA gocandanA vasA / gandhavarNA sitaiH puSpairvizvadevAnusAruNaiH / / parpeTake varatikto rajaH kavacanAmakaH / gojikAyAM zRGgavero dArvikA bhUmikAlikA // 242 243 244 245 249 250 251 252 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only * 253 254 255 256 257 Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 ltaakaannddH| 262 balAyAM zItapAkI syAdbhabodanyodanAhvayA / vATyAlakastathA vAdyapuSpikA pItapuSpikA // 258 devasahA sahadevAtibalA bAhyapuSpikA / RSyA proktA RSyagandhA kaGkatA varSapuSpikA // 259 vATyAyinI bhUribalA tiSyA vIryA bRhadbalA / mahAgandhA gandhabalI maGgalyArthaprasAdhanI // 260 musalyAM tu tAlamUlI durnAmArima"viSA | vRSyakandA tAlaparNI samUlA baladA zivA // 261 hiGgo jatukavAlhIkAgUDhagandhAni rAmaTham / sahasravedhi sUtaghnaM jaraNaM sUpadhUpanam // hiGgupacyAM pRthuH pRthvI dIrghikA cAripatrikA | jAtUkA rAmaThI vaMzapatrA piNDA shivaattikaa||263 kAravI karavI tanvI vASpikA bilvaketyapi / kAkajaGghAyAM tu dAsI lomahInA pravAbalaH // 264 nadIkAnto nadyAsyA ca pArAvatapadItyapi / kAkanAsAyAM suraGgA vAyasI vAyasAGgikA // 265 vAruNI taskarasnAyuH kAkatuNDaphalA ca sA / pASANabhede ngbhicchilaabhiccitrprnnkH|| 266 hamuSAyAM visragandhA vapuSA matsyagandhinI / sAnyAzvatthaphalA dhvAGkanAmikA kacchunAzinI // 267 ghaNTAravAyAM syAnmalyapuSpikA za""ghaNTikA / alpaghaNTA bRhatpuSpI zaNapuSpI mahAzaNaH / / 268 zaNe tu kiMkiNI jAlI jantunanturmahAzaNaH / zIghraprarohI balavAnsupuSpaH kSetramaNDanaH // 269 kusumbhe'gnizikhaM mahAraJjanaM kamalottaram / zAlapA dIrghamUlA triparNI pItinI dhruvA // 270 vidAri gandhAtiguhA sthirA bhaumAMzumatyapi / bhAryA varvarakaH padmA vandako'GgAravallikA // 271 gardabhazAkabrAhmaNyau hajI brAhmaNayaSTikA / AvartakyAM carmaraGga vibhANDI picchikA ltaa|| 272 raktapuSpA dukinI syAnmahAjAlinikA ca sA / nAkulyAM smArakSIpIDA vetramUlA visrpinnii||273 zaGkhanI vRddhapAdA ca yavatiktAyasIzvarAH / tejasvinyAM pArijAtA pItAzvaghnA mahaujasI // 274 tejovatI tejinI ca tejohAvalkaletyapi / pathikAyAM tu tulasI tAlapatrI lavaGgakam // 275 kandapatratvacaM patrA malapatrakamuttarA / mAMsyAM yazI kRSNajaTA naladA jaTilA jaTA / / 276 tapasvinyAmiSI hiMsrA kravyAdI pizitA vasA / gandhamAsyAM punaH kezI bhUtakezI pizAcikA // 277 sulomazA bhUtajaTA bhUtanAkeziketyapi / surAyAM surabhidaityA gandhADhyAM gandhamAdanI // 278 bhUrigandhA gandhavatI kuTI gandhakaTI vasA / prapauNDarIke zauNDaya sAnujaM pauNDarIyakam // 279 prapauNDarIkaM cakSuSyaM satpuSpaM sAnumAnakam / jatukAyAM tu jatukA jatukRccakravartinI // 280 jantukA jatukArI ca saharSA jananIjanI / mAMsarohAyAM vikasA vRttA carmakA ruhA // 281 raktapAdyAM namaskArI samajhAJjalikArikA / gaNDakAlI zamIpatrA rAsnA khadirikA ca sA // 282 tadvizeSatripAdI syAtsupAdI haMsapAdikA / viSagranthihaMsapadI ghRtamaNDalikApi ca // 283 atha syAjalapippalyAM zAradI zakulAdanI / matsyAdanI matsyagandhA lAgalI toyapippalI // 284 zivamayAM pAzupataH suvrato vasuko vukaH / kulapuSpaH kiNvamUlaH pANDurogapriyaH kulaH // 285 ativiSAyAM tu vizvA bhaGgurA zvetakandikA / upaviSA zyAmakandA zRGgI prativiSAruNA // 286 medAyAM syAnmaNicchidrA madhurA zalyaparNyapi / mahAbhedAyAM tu vasucchidrA devamaNirvasuH // 287 ityAcAryazrIhemacandraviranite nighaNTuzeSe dvitIyo gulmkaannddH| guJjAyAM kRSNalA kAkacizcikA kAkaNindikA / kAkAdanI kAkanakhI raktikA kaaknntikaa||288 kAkapIluzcakrazalyA durmeSA tAmrikoccaTA / cUDAmaNirdumaughA ca zatapAkI zikhaNDinI // 289 pAThAyAM zreyasI pApacelikA vRddhakarNikA / vRkaM tiktA varatiktA prAcInA sthAyinI vRkI / / 290 19 For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org abhidhAnasaMgraha : - 9 nighaNTuzeSaH / - Acharya Shri Kailassagarsuri Gyanmandir 10 291 292 293 294 ekASThIlA rasAmbaSThAmbaSThakI vRkadantikA / zatAvarthI bahusutA pIvarIndIvarI varI // zatamUlA zatapadI zatavIryA madhusravA / nArAyaNI dvIpizatrudvIpikAbhIrupatrikA // mahApuruSadattordhvakaNTakA varakaNTakA / sahasravIryA sunyabhIruH savaraNItyapi // kaTukAyAM matsya pittA rohiNI kaTurohiNI / azokarohiNI kRSNabhedA tilakarohiNI // kaTambharA kANDaruhA rAsnA tiktakarohiNI / tiktAriSTA kaTurmatsyA cakrAGgI zakulAdanI // 295 kapikacchA mahyaguptA kaNDurA durabhigrahA / ajahA markaTI vyaNDA kacchurA kapikacchurA // 296 RSyaproktA zUkazimbI lAGgalI prAvRSAyaNI | AryabhI vahniparyAyA kapiromA durAlabhA // 297 maJjiSThAyAM raktayaSTiH samaGgA vikasAruNA / bhaNDIrI maJjukA bhaNDI jiGgI yojanavalyapi // 298 kAlameSI kAlagoSTI maNDUkaparNikApi ca / marice malinaM kRSNaM vellajaM dharmapattanam // 299 pavaneSTaM zirovRntaM mUSaNaM kolakaM ca tat / pippalyAM ca palA kRSNA vaidehI mAgadhI kaNA || 300 zauNDI zyAmoSaNA kolopakulyA kRSNatandulA / tanmUlaM granthikaM sarvagranthikaM caTakAziraH || 301 samUlakaM kolamUlaM kaTugranthikamUSaNam / cavikAyAM tathA cavyaM cavanaM kAlavayapi // 302 tatphale vasiro hastipippalI zreyasItyapi / giriparNyamarasphotA viSNukrAntA parAjitA / / 1 303 sA tu zvetA''''nAmA kaTabhI zvetapuSpikA / zvetasyandA vakhurazca kRSNA tvavyaktagandhikA / / 304 nIlasyandA nIlapuSpI mahAzvetAGgavandanA / syAdindravAruNI tvaindrI viSAdanI gavAdanI // indrairvAruH kSudraphalA gogubAvagavAkSyapi / dvitIyendravAruNyAM tu citraphalA mahAphalA || AtmarakSA vizAlA catrapusI tumbasItyapi / vacAyAmugragandhoprA jaTilA zataparvikA // ikSukarNikA golomI lomazA sUtanAzinI / anyA zvetavacA medhyA SaDmanthA haimavatyapi // 308 zArivAyAM gopakanyA gopavallI pratAnikA / gopyAsphotA latA zvetA zaraTA kASTazArivA // 309 nAgajihvAtha sA kRSNabhadrA candanazArivA | bhadravallI kRSNavallI candanotpalazArivA || 305 306 307 310 311 // 312 314 315 316 mUrvAyAM moraTA devI madhuzreNI madhUlikA / devazreNI madhurasA gokarNI tejanI navA // dhanuHzreNI vApaguNI pIlurnA tiktavalkalI / pIluparNA snigdhaparNI lAGgalyAM halinI nandA vizalyA garbhapAtinI / anantAgnizikhA zakrapuSpikA kalihArikA || 313 guDUcyAmamRtA somavallI vatsAdanI dharA / chinnodbhavA chinnaruhA viSaghnI devanirmitA // vizalyA kuNDalI chinnA tantrikA cakralakSaNA / devyanantA madhuparNI jIvantyamRtavatyapi // devatADe devadAlI vRttakozA garAgarI / jImUtakastAlakazca veNyA suviSaghAtinI // kozAtakyAM kRtacchatrA jAlI ghoSA sutiktakA / mRdaGgaphalikSaTA ghaNTAlI raktavedhanA // 317 dhAmArga pItapuSpa mahAjalA mahAphalA / karkoTakI kozaphalA rAjakozAtakIti ca // 318 hastikozAtakI yA vizAlA karkazacchadA / kSIriNyAM syAtkaduparNI dharSaNI pItadugdhikA // 319 phenakSIrA makSIrA pItakSIrA karISaNI / hemAhvayA hemazikhI hemavatI himAvatI // 320 zaGkhinyAM syAdvanaharI taskarI corapuSpikA / kizinI granthikA caNDA zvetabunA nizAcarI / / 321 Akhupa putrazreNI nyagrodhA zambarI vRSA / citropacitrA raNDAkhyuH pratyakzreNI dravatyapi // 322 padminyAM tu mahAvallI bisinI bisanAbhayaH / palAsinI nAlakinI nalinI puTakinyapi // 323 kamale nalinaM padmamaravindaM kuzezayam / paraM zatasahasvAbhyAM patraM rAjIvapuSkare // 324 For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zAkakANDaH / bisaprasUnaM nAlIkaM tAmarasaM mahotpalam / tajjalAtsarasaH pakAnaparai ruhajanmajaiH || puNDarIkaM sitAmbhojamatha raktasaroruham / raktotpalaM kokanadaM kairaveNyAM kumudvatI // I utpale syAtkuvalayaM kuvelaM kavalaM valam / zvete tu kumudaM caiva kairavaM gardabhAhvayam // nIle tu syAdindIvaraM hallakaM raktasaMdhikam / saugandhike tu kalhArabIjakoze varATakaH || padmanAle tu mRNAlaM... tantulaM bisam / kiJjalke kesaraM navyadale saMvartikA bhavet // pazdmakande karahATaziphe zAlUkamautpale / padmavIje tu padmAkSaM padmakarkaTiketyapi // vAriparNyaM tu pAnIyapRSThagA kumbhikA haTaH / jalazuke jalanIlI tathA zaivAlazaivale // `ityAcAryazrIhemacandraviracite nighaNTuzeSe tRtIyo latAkANDaH / For Private and Personal Use Only 11 325 326 327 328 329 330 331 zatapuSpAyAM tu ghoSA zatAhvA mAdhavI miSiH / atichatrA chatrapuSpA vAkpuSpA kAravI sahA ||332 jIrake tu kaNAjAjI jaraNa: kaNajIrakaH / kRSNe'sminkAravI pRthvI sugandhA tuSavI pRthuH // 333 upakuvI kuzcikA ca kAlopakuJcikApi ca / rasone lazuno mlecchakandoriSTo mahauSadham // 334 335 2 mahAkando pado'pyeSa gRJjano dIrghapatrakaH / palANDau yavaneSTaH syAtsukando vakrabhUSaNaH || pharaNaH sa tu harito latArko dudrumo'pi ca / saptalAyAM bahuphenA sAtalA bindulAmalI // sArI marAlikA dIptA phenA ca makisA yavA / prasAraNyAM cAruparNI bhadraparNI pratAnikA // bhadrabalA bhadralatA bhadrakAlI mahAbalA / sAraNI suprasArA ca rAjabalA ca sApi ca // brAhmI vayaHsthA matsyAkSI brAhmaNI somavallarI | sarasvatI satyavatI sukha brahmacAriNI // sUraNe kaNDuraH kando'rzoghAtI citradaNDakaH / vRddhadAruke vAghegI jIrNavAlukajuGgakau // ajANTI RkSagandhA syAdantakoTakapuSyapi / suvarcalAyAM maNDUkI badarAdityavallabhA // maNDUkaparNyarkabhaktAdityavallI sukhodbhidA / bhRGgarAje bhRGgarajo bhRGgAraH kezaraJjanaH // amArako bhekarajo bhRGgo mArkava ityapi / / kAsamarde tvarimardaH kAlaM kataka karkazaH // vAstuke tu zAkazreSThaH pravAlaH kSArapatraka: / zAkavIro vIrazAkastAmrapuSpaH prasAdakaH // pAlaGkathAyAM tu pAlaGkayA churikA madhusUdanI / jIvantyAM syAjjIvanIyajIvanI jIvavarddhinI // mAGgalyanAmadheyA ca zAkazreSThA yazaskarIH / syAdamlaloNikAyAM tu cAGgerI cukrikA rasA // ambaSThAmlolikA dantazaThATolAmlaTolakaH / narendramAtA kSudrAmlI catuSparNI ca loNikA / / 347 tandulIye meghanAdastandulI tandulerakaH / gaNDIrako raktakANDo viSahAryalpamAriSaH, // . samaNTho tu toyavRttirgaNDIrastoyamaJjarI / samaSTIlA zoSaharI jalApAmArga tulyakaH // anyaH susthalagaNDIraH karbaraSTakadezajaH / kAkamAcyAM kAkamAcI kAkasAhvA vRSAyaNI // 350 zrIhastiyAM tu bhUruNDI kuruNDI kAzmarIripuH suniSaNNe sucipatraH svastikaH zirivArakaH || 351 zrIvArakaH zitivaro vitunnaH kukuTaH zitiH / mUlake tu mahAkando ruviSyo hastidantakaH || 352 'vustikA nIlakaNThazca sekimo hariparNakaH / cANAkyamUlake zAlamarkaTo marusaMbhavaH // 353 viSNugupta''''tomizraH sthAlayo markaTo'pi ca / hilamocyAM zaGkhadharA jalabrAhmI ca mocikA // 354 kalambyAM tu zataparvA kelambUryAyasI ca sA / kAravellayAM tu suSavI kaTillA mRduparNakA // paTole tu pANDuphalaH kulakaH karkazacchadaH / rAjIphalaH kaphaharo rAjimAnamRtAphalaH || kaGgoTe tu kilAsannastiktaparva: sugandhakaH / kUSmANDake tu karkAruH kaliGgayAM bahuputrikA / / 357 346 348 349 355 356 336 337 338 3390 340 341 342 343 344 345 Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-9 nighaNTuzeSaH / tumbyAM piNDaphalekSvAkustiktabIjA mahAphalA / alAbUH kSatriyavarA kaTukA lAbunI ca sA // 358 cirbhiTyAM prapusI vAlukyervAruLaDipatrikA / UrvAruH karkaruH karkaTIstatrA""phalAvaraH // 359 chardanIva viSADuzca tasyAH pkkphlsphuttii| kUrcake zRGgakaH soM dIrghAyuH kUrcazIrSakaH // 360 maGgalyanAmadheye prajIvakaH priyajIvakaH / hrasvAGgako madhurakaH prANakazcirajIvyapi // 361 puSkaramUle syAnmUlaM vIrapuSkaranAmakam / pauSkaraM puSkarajaTA kazmIraM padmavarNakam // 362 mastugandhAyAM tu gandhA kharapuSpA zakambharA / karvarI barbarI cuGgo pUtimayUra ityapi // 363 bimbyAM raktaphalA golhA pravAlaphalaghoSikA / oSThopamaphalA tuNDI tuNDikA pIluparNyapi // 364 ityAcAryazrIhemacandraviracite nighaNTuzeSe caturthaH zAkakANDaH / rohiSaM kAmakaM pauraM bhUtikaM bhUtikatRNam / stogandhikaM dhikaM devajagdhaM zakalipudgale // 365 bhUstRNaM rohitaM chatrAticchatrakakaTumbake / bhUtikaM bhUtikatRNaM mAlA tRnnsugndhke|| 366 darbhe dabhraH kharo bahirvA rAstavIkudhaH kuzaH / sArIvAnI rajo gundrA pavitrA kutasAvapi // 367 kAze syAdikSugandhekSukANDazcAmarapuSpakaH / vAyasekSuH poTagala: kAsekSuH kokinAM kSakaH // 368 ulapavalvajo bAlakezI dRDhalatApi ca / ikSU rasAlo gaNDIrI gaNDakI kSudrapatrakaH // 369 tasyaikAdaza bhedAH syuH puNDUkAntArakAdayaH / nale naDaH zUnyamadhyo gamano nartako nttH|| 370 araNyanalako randhrI poTagalo vibhISaNaH / nalinu manalikA nAkulI lekhkaanycitaa)|| 371 zare tu muo bANAkhyaH sthUladarbhaH pitAmahaH / guJjastajanako bhadramuJjo yAjanakakSuraH // 372 muJjastu yajiko madhye dRddhtvgbrhmmekhlH|| atha bAlatRNe zaSpaM zukaM zAlikamaGgulam // 373 tRNaM syAdarjunaM ghAse yavasaM cAri itypi| durvAyAM tu zataparvA bhArgavI vijayA jayA // 374 maGgalyA syAdalAnantA marI pratAnikA ruhA / sahasravIryA zyAmAGgI haritA haritAlyapi // 375 zvetadUrvA tu golomI zatavIryA zatA latA / gaNDadUrvAyAM gaNDAlI vAruNI zakulAkSakaH // 376 mustAyAM bhadrako bhadramustArAjakazerukaH / gundrI varoho gAGgeyaH kuruvindo'mbudAhvayaH // 377 kaTaM naTe tu kaivartImustakaM jIvanAhvayam / AkANDIrakaM jIbughnaM gona gopuraplavam // 378 zatapuSpaM dArapuraM vAneyaM paripelavam / jalamuktA mustakAbhaM zaivAladalasaMbhavam // vIraNe tu vIrataraM vIrabhadraM sumUlakam / mUle'syozIramabhayaM samagandhi raNapriyam // 380 lAmajjake tu naladamamRNAlaM lavaM laghu / iSTakApathakaM zIghraM dIrghamUlaM jalAzayam // 381 ityAcAryazrIhemacandraviracite nighaNTuzeSe pazcamastaNakANDaH / atha dhAnye sasyaM sIyaM brIhiH stambakari api|aashau syAtpATalo brIhirgarbhapAkiNi SaSTikaH // 382 zAlau tu kalamAdyAH syuH kalame tu kalAyakaH / lohite raktazAliH syAnmahAzAlau sugandhikaH,383 yave hayapriyastArthyazUkastokyastuso harit / maGgalyake syAnmasUraH kalAye tu stiinkH|| 384 hareNuH khaNDikazcAthA caNake hrimnthkH|| mASe tu madano nandI sarI bIjavaro balI // 385 mudre tu praghano lobhyo valATo harito hariH / pIte'sminvasukhaNDIraH pravelajayazAradAH // 386 kRSNe pravaravAsantaharimanthajazimbikAH / vanamudre tu varakA nigUDhakakulImakAH // 387 khaNDiko rAjamudre tu mkussttkmyussttkau|| godhUme sumano valle niSpAvaH shitibimbikH|| 388 For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 dhAnyakANDaH / 13 1 392 393 kulatthe tu kAlavRntastAmravRnte kulatthikA / ADhakyAM tuvarI varNA/ syAtkulmASe tu yAtrakaH || 389 nIvArastu vanatrIhiH zyAmAke zyAmakaH samau / kaGgau tu kaGgunI kaGguH priyaGgau patitandulA || 390 sA kRSNA madhukA raktA zodhitA murATI zitA / pItamAdhavyadhoGkAle kodravaH koradUSakaH / / 3918 cInaketu kAkakaryavanAle tu yonalaH / jUrNAhRyo devadhAnyaM jorgAlA bIjapuSpikA || rANe bhaGgA mAtulAnI syAdumAtrakSumAtasI / / gavedhukAyAM gavedhurvanyatile tu jrnilH|| SaNDatile tilapijastilapejo'tha sarSape / kadambakastu tubho'tha siddhArthaH zvetasarSapaH / / / mASAdi tu zamIdhAnyaM zUkadhAnyaM yavAdayaH / syAtsasyazu ke kiMsAruH kaNizaM sasya zIrSakam / / 395 stambe tu guccho dhAnyAdernAlaH kANDosphale tviha / palAlo dhAnyatvaci tu tuSe buse kaDaGgaraH || 396 ityAcArya zrI hemacandraviracite nighaNTuzeSe SaSTho dhAnyakANDaH / iti zrI hemacandrAcAryaviracito nighaNTuzeSaH samAptaH / 394 For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 eft: 11 abhidhAnasaMgrahaH / ( 10 ) zrIhemacandrAcAryaviracitaM liGgAnuzAsanam / G,P------------ Acharya Shri Kailassagarsuri Gyanmandir 'puMliGgaM kaiTaNathapabhamayaraSasanvantamimanalau kiztib / Fast Faiau daH kirbhAve khoDakartari ca kaH syAt // haistastanauSThanakhadantakapolagulpha ke zAdhvagucchadivasartupataGgrahANAm / niryAsanAkaraisakaNThakuThArakoSTha hai mAri varSaviSabolarathAzanInAm // zveta~plavAtmagurujAsikaphAbhrapaGkamanthatviSAM jaladhizevadhidehabhAjAm | mAnadumAdriviSayAzugazoNamAsadhAnyAdhvarAgnimarutAM sabhidAM tu nAma || S barho'cchade'hirvapre vrIhyagnyorhAyanabarhiSau / mastuH saktau sphaTikeccho nIlamitrau maNInayoH // 4 koNe'srazcaSake kozastalastAlacapeTayoH / anAtoye ghano bhUni dAraprANAsuvasvajAH // 5 candranAmayaH paro yAnArthato yugaH / yazca syAdasamAhAre dvandvo'zvavaDavAviti || vAkottarA naktakarallakAGkA nyuGkhottarA saMGgataraGgaraGgAH | g parAgapUgau sRgamastuluGgakuDaGgakAliGgartameGgameGgAH // For Private and Personal Use Only 1 1. vakSyamANaM vizeSavidhAnamantarA puMliGgaM syAdityanvayaH 2. akArAnteSu kopadhA AnakavarATakAdayaH, TopadhA viTakarahATAdayaH, NopadhA guNakSaNAdayaH, thopadhA nizIthopasthAdayaH, popadhAH kSupakalpAdayaH, bhopadhA darbhanikumbhAdayaH, mopadhA godhUmaDiNDimAdayaH, yopadhA layataNDulIyAdayaH, ropadhAH kaDaMgarakuTarAdayaH, SopadhA gavAkSaghoSAdayaH, sopadhAH kUrpAsahaMsAdayaH, sakArAntAH purudaMzodamUnaH prabhRtayaH, nakArAntA grAvasuparvAdayaH, ukArAntAstarkudhAtvAdayaH, antAntAH sImantaparyanta diSTAntasiddhAntAdaya:, imanprayayAntAH prathimamradimadraDhimAdayaH, alU (pU)pratyayAntAH prabhavaniyamAdayaH, ki ( ik ) pratyayAntAH paniprabhRtayaH, tippratyayAntAH pacatibhavatyAdayaH, napratyayAntAH yatnasvapnaprabhRtayaH, naGpratyayAntA viznapraznaprabhRtayaH, ghapratyayAntAH pracchadoracchadaprabhRtayaH ghaJpratyayAntAH pAdarogaprabhRtayaH, dA(ghu)saMjJakAdvihitakipratyayAntA AdivyAdhiprabhRtayaH, bhAvArthakakhapratyayAntA AzitaMbhavaprabhRtayaH, kartRbhinnArthakakapratyayAntA AkhUtthavighnaprabhRtayaH 3. sabhedAnAM hastAdInAM niryAsyAdInAM zvetAdInAM jaladhyAdInAM mAnAdInAM ca nAma puMliGgaM syAdityanvayaH 4 niryAsanAma gugguluH zrIveSTa ityAdi. 5. rasanAma rasAH zRGgArAdayastannAma, 6. kirAtatiktau haimazca kANDatiktaH kirAtakaH 7 zvetaH kapardastannAma 8 candrakAntaH sUryakAntaH ayaskAnta ityAdi. 9 itaH paraM svarAntavyaJjanAntakrameNa zabdAnudAhariSyante. tatra kakAropAntyAdikrameNAkArAntA udAhriyante, anuvAkazaMyuvAkasUktavAkAdayaH 10 khAntaH 11. gAntAH 12. tamaGga indrakozaH 13. maGgaH dharmaH, nauzirazca. Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 39 Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgraha : - 10 liGgAnuzAsanam / vegasamudrApAGgavargI pArthA maica pucchapiccha gucchAH / bAjaujakiliJjapuJjamuJjA aeNkTapaTTa ThaprakoSTha koSThAH // aGguSThaiNDau laguDapragaNDakaraNDakUSmANDaguDAH zikhaNDaH | varaNDaruNDau ca picaNDanADIvraNau guNabhrUNa melaktakuntau // potaH piSTAtaH pRSatazcotpAta trAtA vartha kapardo / budamadA makarando janapadagandha ndhaskandhamagAdhaH // Cate ardha sudarzana devana mahAbhijanajanAH parighAtanaphenau | pUrvI sUpakalApI rephaiH zophastambanitambAH || zambAmba pazcijanyatiSyau puNyaH sicayanikAyya trivRtrAH / manAmitrau kaTaprapuNDrArAH kaillolollau ca khallatallau / / . kaNDolapoTagala pugalakAlabAlA velA galo jagalahiGgulagolaphAlAH / syAddevalo bahulataNDulapatrapAlavAtUlatAlajaDulA bhRmalo nicolaH // kAmalakuddAlIvayatrasvAH zivarauravayAvAH zivadAvau / mAdhavapaNavAdI vahAtradhrurvakauTIzAMzAH spazavaMzau // kuzoDDIzapuroDAzavRpakulmA sani kuhAH / ahaniryUhakalahAH pakSarIzivarAzyRSi || duMdubhirvamativRSNipANyavijJAtirAlikalayoJjalirghRNiH / agnivahnikRmayahnidIdivigranthikukSivRtayorda nirdhvaniH // girirzizujAyukrardhvo hahAhUhUzca namahUrgarmu / pAdazmAnAvAtmA pApmasthemoSmayakSmANaH // iti puMliGgAdhikAraH / 8 For Private and Personal Use Only 2 10 11 12 13 14 15 16 17 18 19 strIliGgaM yonirmedra zrIsenAvallita DinnizAm / vIcitandrAvaTugrIvAjihvAzastrIdayAdizAm // ziMzapAdyAnadIvINAjyotsnAvIrItithIdhiyAm / aGgulIkalasIkaGgupitrIsurAnasAm // rAsnAzilAva cAlAlAzimbA kRSNoSNikAzriyAm / spRkApaNyAtasIdhAyyAsaraghArocanAbhuvAm || 20 haridrAmasidUrvAlUtralAkAkRSNalAgirAm / IMtu prANyaGgavAci syAdIdvedekakharaM kRtaH // pAtrAdivarjitAdantottarapadaH samAhAre / dvigurannAbantAnto vAnyastu sarvo napuMsakaH // linminyaniNyaNirUyuktAH kvacittigalpahrasvaM / viMzatyAdyAzatAddRndve sA caikye dvandvameyayoH // 23 21 22 40 2 1. ghAntaH 2. cAntaH 3 chAntAH 4 jAntAH 5. TAntau 6 ThAntAH 7. DAntAH 8. NAntAH 9. tAntAH 10. thAntaH. 11. dAntA:. 12. dhAntAH 13. nAntAH . 14. ahAdezAntAH pUrvAhnaprabhRtayaH. 15. pAntAH . 16. phAntau . 17. bAntA: 18. yAntAH 19. kRtasamAsAntarAtrazabdAntAH pUrva rAtraprabhRtayaH 20. rAntAH. 21. lAntAH . 22. vAntAH 23. zAntAH. 24. SAntaH. 25. sAntaH 26. dAntA: 27. aha iti saptAhaprabhRtayaH. 28. athedantAH 29. athokArAntAH 30 samuditaM dIrghokArAntam 31. atha vyaJjanAntAH 32. sabhedAnAM yonimadAdInAM vIcyAdInAM ziMzapAdyAdInAmaGgulyAdInAM rAstrAdInAM spRkkAdInAM haridrAdInAM ca nAma strIliGgaM syAt. 33. zizapAdirAkRtigaNaH 34. hiGgupatrI kambojI. 35 naso nAsikAyAH 36. prANyaGgavAcIkArAntaM yathA - godhipAliprabhRtayaH 37 hI zrI bhrUprabhRtayaH 38. lakSmItarI kUtUprabhRtayaH 39. lida | dipratyayAntA yathAjanatA - gotrA - bhUmi-veni-aTani-vANi veNi- kAkaNi-bhUti-cikIrSAprabhRtayaH 40, tantiprabhRtayaH 41. alpe hRsve cArthe kanpratyayAntA yathA -- krayikApuTikAprabhRtayaH. Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 10 liGgAnuzAsanam | sruggItilatAbhidi dhruvA viDanara vAri ghaTIbhabandhayoH / zalyadhvanivAdyabhitsu tu kSveDA dundubhirakSabinduSu // 24 gRhyA zAkhApure'zmante'ntikA kIlA ratAhatau / rajjau razmiryavAdirdopAdau gaJjA surAgRhe || 25 ahaMpUrvikAdirvarSAmadhA aSkRttikA bahau / vA tu jalaukopsarasaH sikatAsumanaH samAH // gAyatryAdaya iSTakA bRhatikA saMvartikA sajjikA - 26 dUSIke api pAdukA jhirukayA paryastikA mAnikA | nIkA kalikAlukA kalikayA rAkA patAkAndhikA 28 zUkA pUpalikA trikA cavikayolkA pajjikA piNDikA // dhruvakA kSipakA kanInikA zambUkA zibikA gavedhukA | kaNikA kA vipAdikA mihikA yUkA makSikASTakA // kUcikA kUcikA TIkA kozikA koNikormikA / jalaukA prAcikA dhUkA kAlikA dIrghikoSTrikA // zalAkA vAlukeSIkA viGgikeSike dekhA | parikhA vizikhA zAkhA zikhA bhaiGgA suraGgayA // 30 jaiGghA caJcA kacchA picchA pijjA guJjA khajA prajA / jhaMjhA ghaMTA jaTA ghoNTA poTA bhissaTayA chaTA / / 31 viSTa maJjiSThA kASTA pAThA guNDA guDA jaDA | veDA vitaNDayA dauDhA rADhA rIDhA ca lIDhayA // 32 16 39 Acharya Shri Kailassagarsuri Gyanmandir 37 varvaNA sthUNA dakSiNA likhitA latA / tRNatA trivRtA tretA gItA sItA sitA citA // 33 muktA vArtA lUtAnantA prasRtA mArjitAmRtA / kainthA maryAdA gadaikSugandhA godhA svadhA sudhA // 34 senA sUnA dhAnA pempA jhampA rampA prapA ziMkA / kembA bhaimbhA sabhA hambhA sImA pAmArume umA // ciyA padyA paryA yogyA chAyA mAyA peyA kakSyA / dUSyA nasyA zamyA saMdhyA rathyA kulyA jyA maGgalyA // upakAryA jailAdrairA pratisIrA paramparA / kaNDarA sRgdharA horA vAgurA zarkarA sirA || gundrA mudrA kSudrA bhadrA bhastrA chatrA yAtrA mAtrA / daMSTrA phelA velA melA golA dolA zAlA mAlA 38 mekhalA sidhmalA lIlA rasAlA sarvalA balA | kuhAlA zaGkulA helA zilA suvarcalA kalA || 39 upalA zarivA mUrvA laTTA khaTTA zivA dezA / kazA kuzezA maiJjUSA zeSA mUSeSayA sA // 40 vasnasA visnasA bhissA nAsA vA~hA guhAM svAhA / kakSA mikSA rikSA rakSA ma~GgAvalyAyatitroTi : 41 pezirvAsirvasativipaNI nAbhinAlyAli pAlirbhalliH pallikuTizakaTI varvariH zATibhATI / khATirvartirvratativamizuNThItirItirvita rdidevina vicchavilivirAThi zredijAtyAz2irAji // 42 ruciH sUcisAcI khaniH khAnikhArI khaliH kIlitUlI klamirvApidhUlI / kRSiH sthAlihiNDI truTirvedinAndI kiki: kukkuTi : kAkaliH zuktipatI // 27 For Private and Personal Use Only 43 1. 'yavayavanAraNya himAddoSa lipyuru mahatve' iti sUtroktA yavAdayaH zabdAH, doSAdayazcArthAH 2. gAyatrIpatiprabhRtayaH 3. atha kAntAH 4 khAntAH 5. gAntAH 6. ghAntaH. 7. cAntaH. 8. chAntau . 9. jAntAH . 10. jhAntaH 11. TAntAH 12. ThAntAH. 13. DAntA: 14. DhAntA: 15. NAntAH. 16. tAntA:. 17. thAntaH. 18. dAntau. 19. vAntA: 20. nAntAH. 21. pAntAH 22. phAnta: 23. bAntaH, 24. bhAntAH 25. mAntA: 26. yAntA: 27. rAntAH 28. lAntAH 29. vAntAH 30. zAntAH 31. SAntAH 32. sAntAH 33. hAntAH 34. kSAntA: 35. rikSA yUkANDam latve likSA. 36. rAkSA jatu; latve lAkSA. 37. atha hrasvekArAntAH; dvayoH samAhAraH 38. trayANAM samAhAraH 39. itizabdaH 40 jAtizabdAntaH samAhAraH. 20 Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-10 liGgAnuzAsanam / kikhistADikambI dyutiH zArirAtistaTiH koTiviSTI vaTiTivIthI / darillarirmaJjariH puJjibherI zarAristuriH piNDimADhI bhuSuNDiH // rATirATiraTaviH paripATiH phAligAlijanikAkini kAniH / cArihAnivalabhi pradhikampI cullicuNDitarayoM'ti..."zANI // saniH sAnimenI marirmArirathyoSadhI vidradhijhallariH paarirbhriH| zirodhiH kaviH kIrtirgatrIkabaryaH kumAryADhakI svedanI hrAdinIlI // hariNyazmarI kartanIsthagyapaTyaH karIyekapadyakSavatyaH prtolii| kRpANIkadalyau palAlIhasanyau vRsI gRdhrasI ghargharI karparI ca // kANDI khallI madI ghaTI goNI paNDAlyeSaNI druNI / tilaparNI kevalI khaTI nIrasavatyau ca paatlii|| vAlI gandholI kAkalI goSTayajAjIndrANI matsyaNDI dAmanI ziJjinI ca / zRGgI kastUrI dehalI maurvyatibhyAsandI kSaireyI dairduparza ........ // karNAndukacchU tanurajjucaJca snAyurjuhUH sImadhurau sphigervAka / dvAdyoMdivau tuktvagRcaH zaradvAchardiharatpAmahaSadRzo nauH / / iti strIliGgAdhikAraH / nalastutattasaMyuktararuyAntaM napuMsakam / vedhaAdInvinAsantaM dvisvaraM mannakartari // dhanaratnanabhonnahRSIkatamoghumRNAGgaNazuktazubhAmburuhAm / aghagUdhajalAMzukadArumanovilapicchadhanurdalatAluhRdAm / / haladuHkhasukhAguruhiGgurucatvacabheSajatutthakusumbhadRzAm / maricAsthizilAbhavasRkkayakRnnaladAntikavalkalasidmayudhAm // sauvIrasthAnakadvAraklomadhauteyakAsRjAm / lavaNavyaJjanaphalaprasUnavetAM sabhid // puraM sAGgayochatrazIrSayoH puNDarIkake / madhu drave dhruvaM zazvattarkayoH svapuraM ghaTe // ayUpe daive'kAryAdau yugaM diSTaM tathA kaTu / ase dvandvaM sthale dhanvAriSTamadrumapakSiNoH // 56 dharma dAnAdike tulyabhAge'rdhe brAhmaNaM zrutau / nyAyye sAraM padmamibhabindau kAmamanumatau // 57 khalaM bhuvi tathA lakSa vedhye'haH sudinaikataH / bhUmo'saMkhyAta ekArthe paithaH saMkhyAvyayottaraH // 58 1. caturNA samAhAraH. 2. atha dIrdhakArAntAH . 3. IlI khaDga ekadhAraH. 4. hasantyapi. 5. atibhI. 6. atha dvasvokArAntAH, 7. atha dIrghodantAH. 8. atha yonauvarjitA halantAH. 9, arvAgityavyayamapi. 10. vAr ityasya napuMsakatvamapi. 11. nAntAH kAJcanamityAdayaH, lAntAzcakravAlamityAdayaH, stvantA vastuMmastvityAdayaH, tAntAH zItadvaitaprabhRtayaH, ttAntA bhittapittaprabhRtayaH, saMyuktarAntA agraprabhRtayaH, saMyuktaruzabdAntA anuprabhRtayaH, saMyuktayAntA lakSyadravyaprabhRtayaH. 12. kartRbhinnArthakamanpratyayAntA bhasmasadmaprabhRtayaH. 13. dhanAdInAmaghAdInAM halAdInAM maricAdInAM sauvIrAdInAM lavaNAdInAM bhedasahitAnAM nAma napuMsakam . 14. zilAbhavaM zaileyam. 15. amisaMyogena dravIbhavatAM suvarNAdInAm . 16. chatre puNDarIkam , zIrSe kam. 17. ayUpe yugam , daive diSTam , akAryamatsaradUSaNeSu kaTu. 18. samAsabhinne'rthe, 19. sudinAham , ekAham . 20. pANDubhUmam , kRSNabhUmam, ityAdi. 21. dvipatham, vipatham, ityAdi. For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 liGgAnuzAsanam / dvandvaikatvAvyayIbhAvau, kriyAvyayavizeSaNe / kRtyAH ktAnAH khalsidbhAve,A tvAttvAdiH smuuhjH||59 gAyatryAdyasvArthe'dhyaktamathAnakarmadhArayaH / tatpuruSo vA bahUnAM cecchAyA zAlAM vinA sabhA // 60 rAjavarjitarAjArtharAkSasAdeH parApi ca / AdAvupakramopajJe kanthozInaranAni ca // 61 senAzAlAsurAcchAyAnizaM vorNA zazAtparA / bhAdgaNo gRhataH sthUnA saMkhyAdantA zatAdikA // 62 mauktikaM mAkSikaM sauptikaM klItakaM nANakaM nATakaM kheTakaM toTakam / AhnikaM rUpakaM jApakaM jAlakaM vaiNukaM gairikaM kArakaM vAsukam // rucakaM dhAnyAkaniHzalAkAlIkAlikazalkopasUryakAlkam / kavakakivukatokatintiDIkaiDUkacchatrAkatrikolmukAni // mAkakadambake bukacibukakutukamanUkacitrake / kubjakaM madhuparka zIrSake zAlUkaM kulakaM prakIrNakam / / hallIsakapuSpake khaliGgasphigamaGgapragacorcabIjapiJjam / riSTaM phANTaM lalATamiSTavyuSTakaroTakRpITacInapiSTam // zRGgATamoraTapiTAnyatha pRSThagoSThe bhANDANDatuNDazaraNagrahaNeriNAni / piGgANatIkSNalavaNadraviNaM purANaM trANaM zaNaM hiraNakAraNakArmaNAni // paryANarNaghrANapArAyaNAni zrIparNoSNe dhoraNajhUNarbhUtam / / prAdezAntAzmantazItaM nizAntaM vRntaM tUstaM vArtavAhitthamuktham // acchodagondakusidAni kusIdatundavRndAspadaM danimnaMsazilpatalpam / kUrpatripiSTapaparIpavadantarIparUpaM ca puSpanikai rumbakuTumbazulbam // |sabhatalabha SmAdhyAtmadhAmermasUkSma kilimatalimatokma yugmatigmaM trisaMdhyam / / kisalayazayanIye sAyakheyendriyANi druvayabhayakalatradvAparakSetrasatram / / zRGgaveramajirAbhrapuSkara tiirmuttrmgaarnaagre| sphAramakSarakukundurAdaraprAntarANi zibiraM kalevaram 71 sindUramaNDUrakaTIracAmarakrUrANi dUsararavairacatvaram / ... uzIrapatiAlamulUkhAtave sattvaM ca sAntvaM divakiNvapautavam // 72 vizvaM dezaM palizamarpizakilviSAnutarSArpiSaM miSamRcISamRjISazIrSe / pIyUSasodhvasamahAnasasAhasAni kAsIsamatsatarasaM yavasaM bisaM ca // 1. bhAve kRtyapratyayAntA edhanIyaprabhRtayaH, bhAve ktAntA hasitaprabhRtayaH, bhAve'nAntA hasanaprabhRtayaH, bhAve khalpratyayAntA durbhavadurAvyabhavaprabhRtayaH, bhAve mitpratyayAntAH sAMrAvINasAMkauTinaprabhRtayaH. 2. 'brahmaNastvaH' ityabhivyApya bhAvArthakapratyayAntA zuklatva-zauklaya-saravya-steya-kApeya-dvaipa-cApala-dvaihAyana-AcAryaka-prabhRtayaH. 3. gAyatratraiSTubhaprabhRtayaH. 4. avyaktaliGgakam. 5. atha 'anakarmadhArayastatpuruSaH' ityadhikriyate. 6. zatam, sahasram, ityAdi. 7. atha kAntAH. 8. khAntAH. 9. gAntAH. 10. cAntaH. 11. jAntau. 12. TAntAH. 13. ThAntau. 14. DAntAH, 15. NAntAH. 16. tAntAH. 17. thAntau, 18, dAntAH. 19. daM kalatram ; pramadAdayo'pi. 20. nAntaH. 21. pAntAH. 22. bAntAH. 23. bhAntau. 24. mAntAH. 25. yAntAH. 26. rAntAH. 27. araraM kapATam. 28. lAntau. 29. vAntAH. 30. zAntAH. 31. SAntAH. 32. sAntAH. - For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-10 liGgAnuzAsanam / mandAkSavIkSamatha sakthi zaiyAtu yAtu svAdvAzu tumburu kazeru zalAlu cAlu / saMyatkakunmahadahAni pRSatpurItatparvANi roma ca bhasaJca jagallalAma // 74 . iti napuMsakaliGgAdhikAraH / puMstrIliGgacaturdaze'Gke zaGkurniraye ca durgatiH / dormUle kakSa Akare go bhUruhi bANapippalau // 75 nAbhiH prANyaGgake, pradhirnemau, kacana balihe kuTaH / zroNyauSadhyoH kaTo, bhramo mohe, piNDo vRndagolayoH // bhakanInikayostAro bhe'zleSahastazravaNAH / kaNaH sphuliGge leze ca varATo rajjuzastrayoH // kumbhaH kalazau taraNiH samudrArkIzuyaSTiSu / bhAgadheyo rAjadeye merujambvAM sudarzanaH // kareNurgajahastinyoralyAkhyApatyataddhitaH / lAjavastradazau bhUmnIhAdyAH pratyayabhedataH // zuNDikacarmaprasevako sallakamallakavRzcikA api / zalyakadhuTiko pipiilikshculukhuddukturussktindukaaH|| zuGgo'tha laiMJca jasATasaTAH sRpATaH kITaH kiTasphaTaghaTA varaTaH kilaattH| coTazcapeTaphaTazuNDaguDAH sazoNIH syurvAriparNaphaNagatarathAjamodAH // vidhakUparkalambajityoH sahacaramudgaranAlikerahArAH / bahukarakRsarau kuThArazArau vallarazapharamasUrakIlarAlAH // paTolaH kambalo bhallo daMzo gaiNDUSavetasau / lAlaso rabhaso vartivitastikuTayachuTiH // 83 Urmizamyau ratnyaratnI avIcilavyaNyANizreNayaH zroNyaraNyau / pANizalyau zAlmaliryaSTimuSTI yonImunyau svAtigavyUtivastyaH / methirmedhimazI maSISudhI RSTipATalijATalI / pRznistithyazanI maNiH sRNiauliH kelihliimriicyH|| hanvAkhUkarkandhusindhumRtyumanvavArUruH / kanduH kAkuH kiSkurbAhugavedhU rauM gaurbhAH // 86 iti puNstriilinggaaH| punapuMsakaliGgo'bjaH zaGkha padmo'bjasaMkhyayoH / kaMso puMsi kuzo barhirbAlo hrIverakezayoH // 87 dvAparaH saMzaye chede pippalo viSTarotarau / abdo varSe darakhAse kukUlastuSapAvake // 88 parIvAdaparyayojanyatalpau tapodharmavatsAni mAghoSNahRtsu / vaTastulyatAgolabhakSyeSu varNaH sitAdisvarAdyo raNe saMparAyaH // 1. athekArAntAH. 2. athokArAntAH. 3. atha vyaJjanAntAH. 4. 'ekadazazata-' ityAdigaNanAyAM caturdaze'Gke. 5. alebhramarasya nAmAni. 6. atha kAntAH. 7. gAntaH. 8. cAntaH. 9. jAntAH. 10. TAntA:. 11. DAntAH, 12. NAntAH. 13. tAntaH. 14. thAntAH. 15. dAntaH. 16. dhAntaH. 17. pAntaH. 18. bAntaH. 19. yAntaH. 20. rAntAH. 21. lAntAH. 22. zAntaH. 23. SAntaH, 24. sAntAH. 25. atha havekArAntA yathAlAbhaM DyantA api. 26. athokArAntAH. 27. aikArAntaH, 28. okArAntaH. 29, vyaJjanAntaH. 30. yathAsaMkhyena. 31. yathAsaMkhyena. 28 24 For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 liGgAnuzAsanam / saindhavo lavaNe, bhUtaH prete, tamo vidhuMtude / svadAyau kesvare, kRcchraM vrate, zukro'gnimAsayoH // karpUrasvarNayozcandra uDAvRkSa chade dalaH / dharmaH svabhAve rucako bhUSAbhinmAtuluGgayoH // pAtAle vADavo varddhaH sIse AmalakaH phale / piTaijaGgalasattvAni piTakAmAMsajantuSu // maidhupiNDau surAtanvornAma zevAlamadhyayoH / ekAdrAtraH samAhAre tathA sUtakakUlakau // vainItakabhramarako marako valIkavalmIkavalkapulakAH pharakavyalIkau / kiMjalkakalkamaNikastabakAvataGkavarcaska cUcukata DAkataTAkataGkAH // bAlakaH phalakamAlakAlakA mUlakastilakapaGkapAtakAH / korakaH karakakandukAndukAH nIkaniSkacaSakA vizeSakaH // zATakakaNTakaTaGgaviTaGkA maJcakamecakanAkapinAkAH / pustakamastakamustakazAkA varNakamodakamUSikamuSkAH || caNDAtakazcarakarocakakaJjakAni mastiSkayAvakakaraNDakataNDakAni / AtaGkazUkasarakAH kaTakaH sazulkaH piNyAkajharjharakahaMsaka zaGkhapuGkhAH // nakhamukhama~dhikAGgaH saMyugaH padmarAgo bhagayugamatha TaGgodyogazRGgA nidAghaH / kraiMkacakavacakUrcArdharcapucchocchakacchAH vrajamuTajanikuJja kuJjamUrjAmbujAca || dhvajamalayajakUTAH kAlakUTArakUTau kavaTakapaTakheTAH karpaTaH piSTaloSTau / naTanikaTakirITAH karvaTaH kukkuTATTI kuTayakuTaviTAni tryaGkaTaH koTTakuSThAH // maTho varuNDakhaNDaSaNDA nigaDAkrIDanaDaprakANDakANDAH / kodaNDataraNDamaNDamuNDA daNDANDau hehevarabANavANAH // kArSApaNazravaNapatra NakaMkaNAni droNAparAhnacaraNAni tRNaM suvarNam | svarNavraNau vRSaNabhUSaNa dUSaNAni bhANastathA kiNaraNapravaNAni cUrNaH // toraNa pUrta niketanivAtAH pAratamantayutaprayutAni / kSveDitamakSatadaivata vRttairAvatalohitahastazatAni || vratopavItau palito vasantadhvAntAyutadyUtaghRtAni pustaH / zuddhAntastau rajato muhUrtadviyUthayUthAni varUthagUthau | prasthaM tIrthaM prorthamailindaH kakudaH kukudASTApada kundAH | gudadohada kumudacchadakandArbuda saurdhemadhotsedhakabandhau // zrAddhAyudhAndhauSadhagandhamAdanaprasphoTanA lagnapidhAnacandanAH / vitAnarAjAdana zizrayauvanApInodapAnAsana ke tanAzanAH // nalinapulinamaunA vardhamAnaH samAnaudanadinazatamAnA hAyanasthAnamAnAH | dhananidhana vimAnAstADanastenavastA bhavanabhuvanayAnodyAnavAtAyanAni || For Private and Personal Use Only 7 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 1. dhane, 2. nakSatre RkSam 3 yathAsaMkhyena. 4. yathAsaMkhyena. 5. atha kAntAH 6. khAntAH. 7. gAntAH, 8. ghAntaH 9. cAntAH 10. chAntAH 11 jAntAH. 12. TAntAH 13 ThAntau 14. DAntAH 15. dAnta:. 16. NAntA:, 17 tAntA: 18. thAntA: 19. dAntA: 20 dhAntA: 21. nAntA:. Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH - 10 liGgAnuzAsanam / abhidhAnadvIpinat nipAnaH zayanaM lazunarasonagRJjanAni / khalinakhalInAnumAnadIpAH kuNapakutapAvApacApazUrpAH // stUpopa viTapamaNDapazaSpavASpadvIpAni viSTapanipau zepharDambabimbAH | jaimbhaH kusumbhakakubhau kalabho nibho'rmasaMkrAmasaMkramalalAmahimAni hemaH || udyamakAmodyAmAzramakuTTimakusumasaMgamA gulmaH / kSemakSaumau kambalivAhyo maireyatUryau ca // pUyAjanyapramayasamayA rAjasUyo hiraNyAraNye saMkhyaM malayavalayau vAjapeyaH kaSAyaH / zalyaM kulyAvyayakaviyavadgomayaM phArihAryaH pArAvArAtikharazikharakSetravastropavatrAH // 110 aliMjaraH kUvarakUraveranIhArahiJjIrasahasrameDhrAH / saMsArasIrau tuvarazca sUtrazRGgArapaNDrAntarakarNapUrAH // netraM vakrapavitrapatrasamarozIrAndhakArA varaH kedArapravarau kulIrazizirAMvADambaro gahvaraH / kSIraM koTaracakracukratimirAGgArAstuSAraH zaraH bhrASTropararASTratakrajaTharArdrAH kuJjaraH paJjaraH // 112 karpUranUpurakuTIravihAravArakAntAratomaradurodaravAsarANi / kAsArakesarakarIrazarIrajIramaJjIra zekha rayugaMdhara vajravaprAH // AlavAlapalabhAlapalAlA : palvalaH khalacaSAlavizAlAH / zUlamUlamukulAstalatailau tUlakuGamalatamAlakapAlAH // kavalapravAlabalazambalotpalopalazIla zailazakalAGgulAJcalAH / 107 For Private and Personal Use Only 108 109 111 113 114 kamalaM malaM muzalasAlakuNDalAH kalalaM nalaM nigalanIlamaGgalAH // 115 kAkolAhalau halaM kolAhalakaGkAlavalkalAH / sauvarcaladhUmale phalaM hAlAhalajambAlakhaNDalAH / / 116 lAGgalagaralAvindranIlagaNDIvagANDivAH | ulvaH pArazavaH pArzvApUrvatridivatANDavam || 117 niSThevapragrIvazarAvarAvau bhAvaklIvazavAni / daivaH pUrvaH pallavanalvau pAzaM kulizaM karkaza kozau // 118 AkAzakAzakaNizAGkuzazeSa've poSNISAmbarISa viSarohiSamAtrameSAH / pratyUSayUSamatha koSakarISakarSavarSAmiSA resa sekthasacikasAzca // karpAsa Aso divasAvataMsavItaMsamAMsAH panasopavAsau / niryAsamAsau camasAMsakAMsasnehani barho gRhagehalohAH || puNyAhadeho paTahastanUruho lakSo'raristhANukamaNDalUni / cATuzcaTurjantukaziSvaNustathA jIvAtukustumburujAnusAnu || kambuH zaGkardA guruvAstupalANDu hiGguH zigrurdostitanuH sIdhvatha bhUmA / vema prema brahma garuloma vihAyaH karmASThIvatpakSmadhanurnAma mahizrI // iti puMnapuMsakaliGgAH / 119 120 121 122 1. pAntA: 2. phAntaH 3. bAntau 4 bhAntAH 5 mAntAH 6. yAntAH 7. rAntAH 8. lAntAH . 9. tAlavyAdirapi. 10. vAntAH. 11. zAntAH. 12. SAntA:. 13. sAntAH. 14. hAntAH. 15. kSAnta:. 16. araririkArAntaH 17. athokArAntAH 18. doSazabdasya vyaJjanAntasyApi madhye pAThazchandonurodhAt. 19. atha vyaJjanAntAH . Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 liGgAnuzAsanam / strIlIbayornakhaM zuktau vizvaM madhukamauSadhe / mAne lakSaM madhau kalpaM kroDAGke tindukaM phale // 122 taralaM yavAgvAM puSpe pATalaM paTalaM caye / vasantatilakaM vRtte kapAlaM bhikSubhAjane // 123 ardhapUrvapado nAvaSTathaka-naTau kacit / caurAdyamanojJAdyakathAnakakazeruke / 124 vaMzikavakroSTikakanyakulapIThAni naktamavahittham / rezanaM rasanAcchoTaeNnazumbaM tumbaM mahodayaM kAMsyam // 125 mRgavyacavye ca vaNijyavIryanAsIramAtrAparamandirANi / tamisrazastre nagaraM masUravakkSIrakAdambarakAhalAni // sthAlIkadalyau sthalajAlapittalAgolAyugalyo 'baiMDizaM ca 'chedi ca / alAbujambUDUruSaHsaraHsadorodorciSI dAma guNe tvayaTtayaT / 127 iti strInapuMsakaliGgAH / svatakhiliGgaH sarako'nutarSe zalalaH zale / karako'bdopale kozaH zimbAkhaDgapidhAnayoH // 128 jIvaH prANeSu, kedAre valajaH, pavane khalaH / bahulaM vRttanakSatrapurAdyAbharaNAbhidhA // bhallAtaka Amalako harItakavibhItakau / tArakADakapiTakasphuliGgA viDaGgataiTau // paTaH puTo vaTo vATaH kapATazakaTau kaTaH / peTo maiThaH kuNDanIDavANAstUNaRtau // 131 mustaH kuMtheGgudadRmbhadADimAH piTharaipratisarapAtrakaMdarAH / nakharo valUro daraH purazchannaH kuvalamRNAlamaNDalAH // 132 nAlapraNAlapaTalArgalazRGkhalakandalAH / pUlAvahelau kailazarkeTAhau STi reNviSu // iti khatastriliGgAH / paraliGgo dvandvo'zI, DoM vAcyavardaipaityamiti niytaaH| a~khyAropAbhAve gunnvRtteraashryaadvcnlinggaaH|| 134 1. ardhanAvI ardhanAvam. 2. 'vaidagdhyaM vaidagdhI, rAjadhAnI rAjadhAnam, AsthAnI AsthAnam' ityAdayaH. 3. manojJAdyantargaNavarjitebhyazcaurAdibhyo yo'kaJpratyayastadantam / caurikA caurakamityAdi / mAnojJakamityeva, 4. atha kAntAH. 5. jAntaH. 6. ThAntaH. 7. tAntaH. 8. thAntA:. 9. nAntAH. 10. bAntau. 11. yAntAH. 12. rAntAH. 13. lAntAH. 14. zAntaH. 15. athekArAntaH. 16.athokArAntaH. 17. atha vyaJjanAntAH. 18. dvayI dvayam, catuSTayI catuSTayam . 19. bahulaM lakSyAnusAreNa. 20.atha kAntAH. 21. gAntau. 22. TAntAH. 23. ThAntaH. 24. DAntau. 25. NAntau. 26. tAntau. 27. thAntaH. 28. dAntaH. 29. bhAntaH. 30. mAntaH. 31. rAntAH. 32. lAntAH. 33. zAnta:. 34. hAntaH. 35. ikArAntaH. 36. ukArAntau. 37. aMzI tatpuruSo yathA-rAjaputrI, ardhapippalI, dvitIyabhikSA, ityevamAdayaH. 38. Derthazcaturthyarthako'rthazabdo'nte yasya sa vAcya liGgo yathA-dvijArthaH sUpaH, dvijArthI yavAgUH, dvijArthaM payaH / De(3)grahaNAt dhAnyenArtho dhAnyArtha ityeva / arthagrahaNAt kuNDalahiraNyamityeva. 39. apatyAdayo niyataliGgA yathA-apatyaM duhitA putrazca / rakSaH pumAn strI ca / vedAH pramANam , smRtayaH pramANam / vidyA guNaH zaurya guNaH. 40. guNo vizeSaNaM pravRttinimittaM tadAzrayA vRttiryasya tasya vizeSyavazAdvacanaM liGgaM ca bhavataH / pravRttinimittasya guNadravyakriyAbhedAtraividhyam / guNavAcI zuklaH zuklA zukla, vidvAn viduSI vidvat / For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-10 liGgAnuzAsanam / prakRteliGgavacane bAdhante svArthikAH kvacit / prakRtiharItakyAdirna liGgamativartate // 135 vacanaM tu khalatikAdirbarthAtye'ti puurvpdbhuutaa| strIpunapuMsakAnAM saha vacane syAtparaM liGgam // 136 nAntA saMkhyA DatiryuSmadasmaJca syuraliGgakAH / padaM vAkyamavyayaM cetyasaMkhyaM ca tadbahulam // 137 niHzeSanAmaliGgAnuzAsanAnyabhisamIkSya saMkSepAt / AcAryahemacandraH samabhadanuzAsanAni liGgAnAm // 138 ityAcAryazrIhemacandraviracitaM liGgAnuzAsanaM samAptam // dravyopAdhiH-daNDI daNDinI daNDi / kriyopAdhiH-pAcakaH pAcikA paackm| ityAdi / astrIti kim / dhavanAmno yogAttadbhAryAyAmadhyArope'pyAzrayaliGgataiva praSThasya bhAryA sa evAyamityabhedopacAre'pi praSThI / evaM varuNAnI indrAnI ityAdayaH. 1. yathA-drakhA kuTI kuTIraH. 2. harItakyAH phalAni harItakyaH. 3. khalatikasyAdUrabhavAni vanAni khalatikaM vanAni. 4. bahvarthA pUrvapadabhUtA prakRtirvacanaM nAtyeti / yathA-paJcAlAH kuravaH. 5. strIpuMsayoH puMliGgaM yathA-sa ca zATI ca tau / strInapuMsakayornapuMsakam / punapuMsakayornapuMsakam / strIpunapuMsakAnAM napuMsakam / / For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // shriiH|| abhidhaansNgrhH| (11) zrImajinadevamunIzvaraviracitaH abhidhAnacintAmaNiziloJchaH / a como XG cao ahaM bIjaM namaskRtya gurUNAmupadezataH / zrIhemanAmamAlAyAH ziloJchaH kriyate mayA // sarvIya ityapi jine saMbhavaH zaMbhave'pi ca / zrIsuvrate munirapi nemau nemItyapIkSyate / / SaSThe gaNeze maNDitaputro'pi kathito budhaiH / marudevyapi vijJeyA yugAdijinamAtari // cakrezvaryAmapraticakrApyajitApiH kvibhirjitblaa| zyAmA tvacyutadevyapi sutArikoktA sutArApi // bhadrakRdbhadrakaro'pi zramaNaH zravaNo'pi ca / bhadraM bhandramapi prAhuH prazastamapi kovidAH // 5 pravrajyApi parivrajyA ziSyo'nteSadapi smRtaH / iti prathamakANDasya ziloJcho'yaM samarthitaH // 6 vyomayAnamapi proktaM vimAnaM budhapuMgavaiH / syAtsamudranavanItaM peyUSamapi cAmRtam // kathyante vyantarA vAnamantarA api sUribhiH / dyotastathA pRSNimuSNI proktA rshybhidhaaykaaH|| 8 samudranavanItaM ca viduzcandramasaM budhAH / candrikA candrimApi, syAdilbalA invakA api // 9 anurAdhApyanUrAdhA guruH saptarSijo'pi ca / sauriH sauro'pi rAhustu grahakallola ityapi // 10 abhrapizAco'pi tathA nADikA nAlikApi ca / rAtrau yAmavatItuGgayau niHsaMpAto nizIthavat // 11 tamaH syAdandhatamasaM varSAH syurvariSA api / khe'ntarIkSaM sAMsRSTakamapi tatkAlaje phle|| 12 meghamAlA kAlikApi vArdalaM cApi durdine| sUtrAmApIndre zatAraH zatadhAro'pi cAzanau // 13 Azvineyau svargavaidyauH haryakSo'pi dhnaadhipH| ajagavamajagAvamapi zaMkaradhanvani // 14 gauryA dAkSAyaNIzvaryo nArAyaNe jalezayaH / kaumodakI kaupodakI Ardrazabdau zriyAM mtau|| 15 kantuH kaMdarpa siddhArthaH sugate parikIrtitaH / aGge vyAkhyAvivAhA(dA)bhyAM prajJaptirapi pnycme||| 16 dRSTipAto dvAdazAGgayAM kalyANe'vandhyamapyatha / nindA gardA jugupsApyAkSAraNA ratigAliSu // 17 samAkhyApi samAjJAvadruzatIvaduzatyapi / kAlyApi kalyA saMdhAyAM samAdhirapi kathyate // 18 brIDaH sUkAmandAkSaM ca hriyAmUhApi cohavat / tandristandrI ca nidrAyAmahaMprathamikApi ca // 19 ahaM pUrvikAyAM kelIkilo'pi syAdvidUSake / mArSavanmAriSo'pIti ziloJcho devakANDagaH // 20 1. 'bhadro'pi' ityabhidhAnacintAmaNiH. 2. dhuriNarityanye' ityabhidhAnacintAmaNiH. 3. 'bAhulakAddIrghatve -a ndhAtamasamityapi ityabhidhAnacintAmaNiH. 4. 'ahamagrikA ca' ityabhidhAnacintAmaNiH. For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAna saMgraha: - 11 abhidhAnacintAmaNiziloJcha: / stanaMdhaye stanapazca kSIrapazcAbhidhIyate / tAruNyaM syAdyauvanikA dazamIstho jarattaraH // kavitApi kaviH syAtkRtakarmaNi kRtakRtyakRtikRtArthAzca / kuTilAzayo'pi kucaro'ndhajaDazaTheSvapyaneDamUkastu vedanyo pRthagityanye dAnazailapriyaMvadau / mUrkhe yathodgato'pIbhye zrImAnapi budhaiH smRtaH // vivadhikadhikAvapi vaivadhike praticaro'pi bhRtye syAt / saMmArjako bahukare bahuSAnyArjaka itISyate ca paraiH // ha For Private and Personal Use Only 21 22 23 24 25 26 27 28 29 30 31 33 34 I 36 vihaGgikAyAM ca vihaGgamApyathaiaurdhvadehike / aurdhvadaihikamapyAhuranRjau zaNTha ityapi // mAyAvimAyika dhUrte kapaTe tUpadhA matA / caurazcoro'pi vijJeyaH steyaM stainyamapISyate // dAne prAdezanamapi kSamA syAtkSAntirityapi / krodhanaH kopanastRSNak pipAsito'pi kathyate // bhakSakaH syAdAziro'pi marjitApi ca mArjitA / peyUSamapi pIyUSaM kUcikApi ca kUrcikA // ace drasyamapi proktaM vijipilaM ca picchile / vyoSe trikaTukaM jagdhau jamanaM javanaM tathA / / 1 marutspi bhavettRptau zauSkalaH pizitAzini / manorAjyamanogavyAvapi syAtAM manorathe // kAmu ko syAdakSArito'pi dUSite / saMzayAluH sAMzayiko jAgaritApi jAgarI // pUjite'pacAyito'pi tundibhodarikAvapi / tundilo nyubjo'pi kubje khalato'pyaindraluptake // 32 pAmaro'pi kacchuro'tIsArakyapyatisArakI / kaNDUtirapi kharjUtirvisphoTo piTake smRtaH || hte Husarai gudakIlo'pi vArzasi / mehaH pramehavadAyurvedako'pi cikitsake | AyuSmAnapi dIrghAyuH kathyate'tha parIkSakaH / syAdAkSapATaliko'pi pAriSadyo'pi sabhyavat // 35 syunaimittika naimittamauhUrtA gaNa ke lipau / likhitApi matrI melA kulike kulako'pi ca // aSTApade budhaiH zAriphalako'pi nigadyate / manojavastAta tulye prabhaviSNurapi kSame // jAGghike jaGghAkarospi cAnugo'pyanugAmini / paryeSaNopAsanApi zuzrUSAyAmadhIyate // Atithyo'pyatithau kulye'bhijo gotre tu saMtatiH / / mahelA yoSitA ca strI taruNI yuvatItyapi / / 39 svavAsinI cariNTI ca ciraNTI ca caraNTyapi / vadhUTyAM patnyAM karAttI gehinI sahadharmiNI || 40 sadharmacAriNI cApi khuSAyAM tu vadhUTyapi / premavatyapi kAntAyAM paNigrAho vivodari // paritoSayantA ca yautake dAya ityapi / didhISUdidhipUrjIvatpatnI jIvatpatiH same // tulye avIrAnivare zravaNAzravaNe tathA / raNDApi vidhavApuSpavatI syAtpuSpitApi ca // puSpe kusumamapyuktaM pazudharmo'pi mohane / sahodare sagarbho'pi syAdagrajavadagrimaH / / zaNThaH zaThaH paNDurapi klIbo mAtA janitryapi / cihurA api kezAH syuH karNaH zabdagraho'pi ca / / 45 netraM vilocanamapi sRkaNIsUkkaNI api / dATikA drAdikApi syAtkapoNistu kaphoNivat // 46 kUrpare kura: siMhatale saMhatalo'pi ca / caluko'pi calau /muSke syAdANDa: pelako'pi ca // pAdavi caraNe kIkasaM haDDamityapi / kapAlaM zaklamapi pRSTAsthani kazArukA // majjAyAmasthitejo'pi nADISu nADinATike | ziGkhANako'pi ziGkhANaH stRNIkA stRNikApi ca // 49 37 38 41 42 43 44 47 48 1. ' dAnazIlapriyavAcau vadAnyau pRthak' ityabhidhAnacintAmaNiH . 2. 'kuNThayatyaGgam' ityabhidhAnacintAmaNisthavyutpattyA dvitIyAntaM labhyate. 3. 'AyurvedikaH' ityabhidhAnacintAmaNiH 4. 'sRNIkA, suNikA' ityabhidhAnacintAmaNiH. Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1. 'AvAplAva' ityabhidhAnacintAmaNiH. cintAmaNI. tRtIyaM kANDam | 51 52 53 55 56 57 58 59 60 61 62 63 64 zAntaH SAntazca viDgUthe'zuci vezo'pi veSavat / utsAdanocchAdane ca levalAvau tathA samau // 50 vaMzakaM kRmijagdhaM cAgarau syAdatha vAlhikam / saMkocaM pizunaM varNyamasRksaMjJaM ca kuGkume // jAke kAlAnusArya yAvano'pi ca sike / makuTo'pi ca koTIre citrakaM ca vizeSake / vataMso'pyavataMse syAtpatrabhaGgayAM tu vallarI / maJjarI ca patrAtpAritathyA paryavatathyayA // kaNAndUrapi karNAnduH parihAryo'pi kaGkaNaH / kiGkiNI kiGkaNI tulye AcchAdAcchAdane same || 54 kurpAse'pyaGgikA kakSApaTe kakSApuTo'pi ca / kuthe varNaparistoma ityuSaNDaM jaguH pare // tatrAstaraNAmiti ca palyaGgo'pyava sakthikA / yamanyapi pratisIrA saMstaraH prastaro'pi ca // patadvAhapratigrAhAvapi syAtAM patagrahe / makurosdhyAtmadarzo'tha kazipuH kasipuH same // yAvakAlatako yAve tulye vyajanavIjane / gIrIyako giriko'pi bAlakrIDanake matau // rushispi ganduko rAT mUrdhAvasikta ityapi / bharataH sarvadamano'pyatha dAzarathAvubhau // rAmacandrarAmabhadrau hanUmAnapi mArutI / vAlau sugrIvAgrajo'pi pArthe bIbhatsurityapi // sAtavAhanavatsAlavAhano'pi prakIrtitaH / paricchade parijanaH parivakarNamityapi // mantrI buddhisahAyo'pi vetrI vetradharo'pi ca / hemAdhyakSe heriko'pi TaGkapatistu naiSkike // zuddhAntAdhyakSa AntarvezmikAntaHpurikAvapi / sahAya sAptapadInau sakhyAvasuhRdapyarau // naye nItirapi skandhAvAre'pi ziviro mataH / jayantyapi vaijayantyAM paTAkApi prakIrtyate // dhvajaH patAkAdaNDo'pi jhamphAnaM yApyayAnavat / sAdI savyeSTho'pi sUte kavacito'pi varmite / / 65 kavace daMzanaM tvakaM tanutrANamapi smRtam / adhiyAGgaM dhiyAGgaM cAdhikAGgavadudAhRtam // ziraskaM kholamapyAhuH syAnniSaGgayapi tUNini / cApe dhanudhanuzarAsanAnyapi vidurbudhAH // pharakapharako kheTe kSurikA churikA churI / ItmyAM taravAlikApi parighaH palighaH samau // UrjasvyUrjasvAnmagadho 'maMSo bodhakaro'rthikaH / saukhazAyanikaH saukhyazakhyikau saukhasuptike / / 69 raNe saMspheTasaMpheTau bale draviNamUktathA / avaskando'pi dhATyAM syAnnazanaM ca palAyane // cArako'pi bhavetau tApase tu tapasyapi / vipre brahmApi cAnIdhA anIdhro'pyatha / vRSI vRsI // 71 zasane zamanaM cAtha dadhiprAjyaM pRSAtake | agnihotryamyAhito'pyatho'pyavAse samAvimau // upavastramaupavastramupavIte pravakSyate / brahmasUtraM pavitraM ca vAlmIkau dvAvimAvapi / / maitrAvaruNyAdikavI parzurAmo'pi bhArgave / yogIzo yAjJavalkyo'pi dAkSIputro'pi pANinau // 74 sphoTAyanaH sphoTAyanaH kAtyo vararucau tathA / kAreNavaH pAlakApye cANakyazcaNakAtmaje || 75 vaizeSa kaNAdo'pi jaino'nekAntavAdyapi / cArvAke lokAyatikaH kRSiH prasRtamityapi nyAsArpaNe paridAnaM vaNikprApaNikaH smRtaH / ayute niyutaM pote smRtaM pravahaNaM budhaiH // karNo pAritre durgasya gavezvaro'pi gomati / karSake kSetrajIvo'pi koTIzI loSTabhedanaH // mAkamapi madye'nutarSo'pi caSake smRtaH / kuvinde tatravAyo'pi vemA vyomApi kIrtyate // 79 rajako dhAvako'pyuktaH pAdatrANaM ca pAdukA / tailikastailaMtudo'pi rathakAro'pi vardhakiH || citrakAro lekhakazca lepakRllepako'pi ca / kutUhale vinodo'pi saunikaH khaTTiko'pi ca / 66 67 68 70 72 73 1 80 81 2. 'maGkhaH' ityabhidhAnacintAmaNau. 3. 'pramRtaH' ityabhidhAna Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 76 nono 78 Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhAnasaMgrahaH-11 abhidhAnacintAmaNiziloJchaH / kUTayatre pAzayantraM samau cANDAlapukkasau / iti tRtIyakANDasya ziloJcho'yaM samarthitaH // 82 ratnavatI bhuvi divaspRthivyAvapi rodsii| mANibandhaM mANimantaM saindhave vasuke vasu // TaGkanaSTaGkaNa upAvartanaM cApi nIvRti / / jaGgalaH syAjAGgalo'pi. mAlavanmAlako mataH // pattane paTTanamapi kuNDine kuNDinApuram / syAtkuNDinapuramapi vipaNau paNyavIthikA // suraGgAyAM sNdhirpi| gRhe dhAmamapi smRtam / upakAryopakaryApi prasAde ca prasAdanaH / / zAntIgRhaM shaantigRhe| prAGgaNaM tvaGgaNaM matam / kapATavatkavATo'pi pakSadvAre khaDakkikA // 87 kusuulvtkushuulo'pi|sNputte puTa ityapi / peTAyAM syAtpeTako'pi peDApi kRtinAM mate // 88 pavanyapi samUhinyAmayoni muzalaM viduH / / kaNDolake piTako'pi culyAmantIti kathyate // 89 khajaH khajAko'pi mathi viSkambho kaTako'sya tu|| ago'pi parvate krauJcaH krozcavanmanyate budhaiH90 kakhaTyapi khaTinyAM syAttAmramaudumbaraM viduH / zAtakumbhamapi svarNa pAradazcapalo'pi c|| 91 rasajAtaM rasAyaM ca tutthe dArisodbhave / gaukSike vaiSNavo'pi syAgopittaM hritaalke|| 92 manaHzilAyAM nepAlI zilA ca sudhiyAM mtaa| zRGgAramapi sindUre kuruvinde tu hiGgulaH // 93 bolo goparaso'pyukto ratnaM mANikyamityapi / padmarAge zoNiratnaM vairATTo rAjapaTTavat // 94 nIlamaNau mahAnIlaMkamandhamapi vAriNi / dhUmikAdhUmamahiSI dhUmaryo mahikAH smaaH|| 95 akUvAro'pi jaladhau makarAlaya ityapi / nimnagAyAM hAdinI syAjjahukanyApi jAhnavI // 96 kalindaputrI kAlindI revA mekalakanyakA / cAndrabhAgA candrabhAgA gomatI gotamItyapi // 97 cakrANyapi puTabhedAH paGke cikhalla ityapi / udghAtanodghATane ca ghaTIyantre prakIrtite // sarastaDAgastaTAko'pyatha tallazca palvale / AzayAzazuSmabarhirbahirutthadamUnasaH // 99 agnau kSaNaprabhA vidyudgndhvaahsdaagtii| vAyau caraNape'pi drustvaktvacA stabake punH|| 100 guluJchaluchayau mAkandarasAlAvapi, cUtavat / kiMkirAte kuruNTakakuruNDakAvapi smRtau // 101 karkandhUrapi karkandhau hasvAdizcATarUSakaH / vAzA ca snuhiH snuhApi piyAlo'pi priyAlavat / / 102 nAryaGgo'pi ca nAraGgo'kSe vibhedaka ityapi / bhavettamAlastApiccho nirguNDI sunduvAravat // 103 apA javA mAtuluGgo mAtuliGgo'pi kiirtitH| dhattUra iva dhattUro vaMzastvaksAra itypiH|| 104 hIveraM kezasalilaparyAyaiH smaryate budhaiH / paGkajinyAM kamalinI kumudinI kumudvtii|| visaprasUnaM kamale kumutkumudavanmatam / zepAlaM ca jalanIlI sAtIno'pi satInavat // 106 kulmAsavatkulmASo'pi gavedhukA gavIdhukA / kaNizaM kanizaM riddhe dhAnye lAvAsitaM matam // 107 hAlAhalaM hAlahalaM mustAyAM mustako'pi ca / kRmiH krimirapi gaNDUpadaH kiMculuko'pi ca // 108 zambukA api zambUkA vRzciko druta ityapi / bhasalo madhukaro'lI pikko vikaH kariH krii|| 109 vyAlo vyADo'pyaupavAhyo'pyupavahyo'pi raavraa| zRGkhale nigalo'NDuzca kakSA kakSyApi vAlhike 110' 'vAlhIko'pi valgavAge khalinaM ca khalInavat / mAryo puSTe gopatau tu zaMla itvara ityapi // 111 sthaurI sthUryapi kakude kakutkakudamityapi / naicikaM naicikI ca syAnmalinI bAlagarbhiNI // 112 pavitraM gomaye chAge. zubho'tha bhaSakaH zuni / sairamA devazunyAM ca yamaratho'pi sairibhe // 113 pArindra iva pArIndraH zarabhe'STApado'pi ca / sRgAlavacchRgAlo'pi plavagaH pravago'pi ca // 114 vAnAyurapi vAtAyurundaro'pi ca mUSake / hrIkurvanbiDAlo'pi gokarNo'pi bhujaMgame // 115 98 For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSThaH kANDaH / jalavyAlesatisfy zeSaH syAdekakuNDalaH / AzIrAzI ca daMSTrAyAM nirmoke nilayanyapi // 116 patatrI patatrirapi picchaM piJchamapi smRtam / parapuSTAnyabhRtau ca pike barhiNi barhiNaH // 117 vAyase balipuSTo'pi droNo'pi droNakAkavat / sArasA lakSmaNI kauvA kuvA cASe diviH kikIH 118 kikidIvirapi proTiTTibheTITibho'pi ca / kalaviGke kuliGgo'pi dAtyUhe kAlakaNTakaH // 119 dAtyUho'pi balAkA ca bakerurbisakaNThikA / medhAvyapi zuke tailapAyikAyAM nizATanI // 120 pote vAvatospi matsye maccho'tha tantuNe / smRto varuNapAzo'pi na zaGkamukho'pi ca // 121 uhAraH kUrma ityeSa tiryakANDaH ziloJchitaH // 122 For Private and Personal Use Only i nArakAstu nairayikAH pAtAle tu talaM rasA / iti pazcamakANDasya ziloccho'yaM samArthataH // 123 128 129 130 131 jIvospi cetane jantau prANI janmo'pi janmani / jIvAturjIvite 'thAyuH puMsyudanto'pi cAyuSi / / 124 saMkalpe syAdvikalpo'pi mano nendriyamapyatha / zarma saukhyaM pIDA bAdhA carcA carce'pi kathyate // 125 vipratIzAro'nuzaye'thArthA apIndriyArthavat / susImastu suSImo'pi kakkhaTe khakkhaTo'pi ca / / 126 jaraThe jarado'sle'mblo rAvo rava iva smRtaH / niSAdo niSadho garjo garjA madro'pi mandravat 127 Akaro nikare yugme jakuTo'tha kanIyasi / kaniSThaM vigrahaH zabdaprapaJce nikhile punaH // syAnniHzeSamanUnaM ca khaNDalaM cApi khaNDavat / malImase kalmaSaM ca nikRSTe yAvyarepasI / / laDahaM ramaNIyaM ca ramye nitye sadAtanam / zAzvatikaM ca nedIya ityantikatame smRtam // ekAkinyavagaNo'pi prAgapyAdau prakIrtitam / madhyame madhyaMdinaM ca nirargalamanargale // bahurUpapRthagrUpanAnAvidhAH pRthagvidhe / jhampA jhampo vyavacchinne chAditaM pihite'pi ca / / prakAzite prAduSkRtamavajJAyAmasUkSaNam | budhairavamanAnAvagaNane api kIrtite // andolanamapi preGkhAthodastamapyudaJcitam / bhidA bhiccoditamapIrite'thAGgIkRte punaH // kakSIkRtaM svIkRtaM ca cchinne chAtamapi smRtam / prApte vinnaM vismRte ca bhavetprasmRtamityapi // 135 aTATAcyA paryaTanamA nupUrvyamanukrame / parIrambho'pi saMzleSe syAdudvAto'pyupakrame // 136 jAtA jAtamapi spardhA saMgharSo'pyatha vikriyA / vikAro vikRtizcApi vilambhastu samarpaNam // 137 diSTyA samupajoSaM sarvadA sadA sanat sanAt / nirbhare ca svatI hetau yena tena ca kIrtitau // 138 aho saMbodhane'pIti SaSTha kANDaH ziloJchitaH // 132 133 134 139 vaikrame'de trivasvindumite ( 3 ) rAdhAdyapakSatau / prantho'yaM daddabhe zrImajjinadevamunIzvaraH // iti hai nAmamAlAyAH zilocchaH samarthitaH / 140 Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijJApanam / praaptkossaaH| amarasiMhaH-nAmaliGgAnuzAsanam, kezavaH-kalpadruH. jinadevamunIzvaraH-abhidhAnacintAmaNiziloJchaH. durgAdAsaH-zabdArNavaH. dhanaMjayaH-pramANanAmamAlA. puruSottamadevaH-ekAkSarakoSaH, trikANDazeSaH, dvirUpakoSaH, zabdabhedaprakAzaH, hArAvalI. bharatasenamallikaH-dvirUpakoSaH. mahIdAsaH-mAtRkAnighaNTuH. mahAkSapaNakaH-anekArthadhvanimaJjarI. mahAdevaH-avyayakoSaH. mahezvaraH-vizvaprakAzaH, zabdabhedaprakAzaH. medinikaraH-nAnArthazabdakozaH. yAdava:-vaijayantI. vararuciH-liGgavizeSavidhiH. vizvazaMbhuH-ekAkSarInAmamAlA. veNIdattaHpaJcatattvaprakAzaH. zAzvataH-nAnArthasamuccayaH. zivarAmaH-lakSmInivAsa:. haridattaH-gaNitanAmamAlA. halAyudhaHabhidhAnaratnamAlA. harSakIrtiH-zAradInAmamAlA. hemacandraH-anekArthasaMgrahaH, abhidhAnacintAmaNiH, abhidhAnacintAmaNipariziSTam , nighaNTuzeSaH, liGgAnuzAsanam. apraaptkossaaH| agastyaH-zabdasaMgrahanighaNTuH, ajayapAlaH-nAnArthasaMgrahaH. appayadIkSitaH-nAmasaMgrahamAlA. amarasiMhaH-ekAkSaranAmamAlA.AdinAthakavivaryaH-kavijanasevadhiH. kAlidAsaH-prayuktapadamaJjarI. kAzinAthaH-zabdArNavaH. kezavaH-laghunighaNTusAra:.kSemendraH-lokaprakAzaH.gadasiMhaH-anekArthadhvanimaJjarI.gopinAthaH-zabdamAlA.gova. dhanaH-nAmAvalI. govindazarmA-zabdasAgaraH.cakrapANidattaH-zabdacandrikA. jaTAdharAcAryaH-abhidhAnatantramjaiminiH-nighaNTuH tIrthasvAmI-komalakozasaMgrahaH trivikramAcAryaH-gIrvANabhASAbhUSaNam. daNDanAthaH-nAnArtharatnamAlA.durga:-nAmamAlA. devakInandanaH-vaiSNavAbhidhAnam.dharaNidAsaH-nAnArthasamuccayaH.dharmarAjaH-kavijIvanam. nakirakaviH-bAlaprabodhikA. nandanabhaTTAcAryaH-varNAbhidhAnam . narasiMhapaNDitaH-rAjanighaNTuH nArAyaNa dAsaH-rAjavallabhaH nRsiMhamuniH-ratnakoSaH. padmanAbhaH-bhUriprayogaH. puNDarIkaviTThalaH-zIghrabodhinInAmamAlA. puruSottamadevaH-varNadezanam. pRthvIdharAcAryaH-ratnakoSaH. bANakaviH-zabdacandrikA. bAlhikeyamizraHnighaNTukaikAdhyAyaH. bihaNaH trirUpakoSaH. bhArgavAcAryaH-nAmasaMgrahanighaNTuH. bhojaH-nAmamAlA. maGkhaH-maGkhakoSaH. mathurezaH-zabdarakhAvalI. mayUraH-padacandrikA. mahIpaH-anekArthatilakaH, zabdaratnAkaraH. mAdhavaH-- ekAkSaranighaNTu, murAriH-suprasiddhapadamaJjarI. ratnamAlAkaraH-AyurvedaparyAyaratnamAlA. rAkSasaH-zabdArthanirNayaH. rAmaH--kavidarpaNanighaNTuH. rAmazarmA-uNAdikozaH. rAmezvaraH-zabdamAlA. rUpacandraH-rUpamaJjarInAmamAlA. varadarAjaH-nAmamAtRkAnighaNTuH. vararuciH-aindranighaNTuH, vallabhaH-kavimaJjarI. vAmanabhaTTaH-zabdaranAkaraH, vikramAdityaH-kavidIpikAnighaNTuH. viThThalAcAryaH-zabdacintAmaNiH. vizvanAthaH-koSakalpataruH. veGkaTa:-zabdArthakalpataruH, zAbdikavidvatkavipramodakaH. vedAntAcAryaH-dazadIpanighaNTuH. zaMkaraH-saMyaminAmamAlA. zivadattaH-zivakoSaH. zrIharSaH-dvirUpakoSaH, zleSArthapadasaMgrahaH, sadAcAryaH-ekAkSaranighaNTuH. sArezvaraH-liGgaprakAzaH. sArvabhaumamizraH-bhuvanapradIpikA. sundaragaNiH-zabdaratnAkaraH. somabhavaH-anekArthatilakaH. saubhariH-ekArthanAmamAlA, dvathakSaranAmamAlA. 1. ete koSA asmAbhirabhidhAnasaMgrahe mudritAH santi. For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etadbhinnAH amaradatta-kAtya-gaGgAdhara-candragomi-tArapAla-dAmodara-dharmadAsa-bopAlita-bhAgu. ri-bhogIndra-maGkala-mArtaNDa bhogInda-mAla-mArtaNDa-rantideva-rabhasapAla-rAjazekhara-rudra-vAgbhaTa-vAcaspati-vAmanavikramAditya-vizvarUpa-vyADi-zubhAGka-sajjana-sAhasAGka-haTTacandra-hara-ityAdikRtAH koSAH, amaramAlA-asAlatiprakAza-AnandakoSa-ekavarNasaMgraha-ekAkSarakoSa-utpalinI-USmaviveka-kalpatarukoSa-grahAbhidhAna-jakArabheda-daNDikoSa-dhanvantarinighaNTu-nakSatrAbhidhAna-nAnArthamaJjarI-padmakoSa-vakArabheda-bIjakoSa-bRhadamarakoSa-mahAkhaNDanakoSa-rAjakoSanighaNTu-liGgaprakAza-varNaprakAzakoSa-vAtsyAyanakoSa-zabdataraGgiNI-zabdadIpikA-zabdaratnasamuccaya-zabdasAranighaNTu-saMsArAvarta-sakalagranthadIpikA-sakArabheda-saMjIvanI-sanmukhavRttinighaNTu-sarasazabdasaraNi-sarasvatInighaNTu-sAdhyakoSa-sArasvatAbhidhAna-hanumannighaNTu-prabhRtayaH koSAzca santIti zrUyate / te yeSAM sajjanAnAM saMgrahe santi, te teSAM preSaNenAmAnupakurvantvityabhyarthanA abhidhAnasaMgrahakartRNAm / For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only