________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः । नालं काण्डे मृणाले चा नाली शाककदम्बके । नीलो वर्णे मणौ शैले निधिवानरभेदयोः ॥ ५०० नील्यौषध्यां लाञ्छने च पलमुन्मानमांसयो । पल्लिस्तु ग्रामके कुट्यां पालियूकास्रिपङ्क्तिषु ॥५०१ जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः ॥ ५०२ पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे । तालास्थिखण्डेऽथ पुल: पुलके विपुलेऽपि च ।। ५०३ फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च ककोले शस्त्राने व्युष्टिलाभयोः ॥ ५०४ फली फैलन्यां फालं तु वस्त्रांशे फाल उत्प्लुतौ । कुशिके चा बलं रूपे स्थामनि स्थौल्यसैन्ययोः ।। बोले बलस्तु बलिनि काके दैत्ये हलायुधे।। बला त्वौषधिभेदे स्यादलिदैत्योपहारयोः ॥ ५०६ करे चामरदण्डे च गृहदारूदरांशयोः । त्वक्संकोचे गन्धके चा बालोऽज्ञेऽश्वेभपुच्छयोः॥ ५०७ शिशौ हीवेरकंचयोर्वाला तु त्रुटियोषितोः।। बाली भूषान्तरे मेधौ बिल उच्चैःश्रवोहये।॥ ५०८ बिलं रन्ध्र गुहायां चाभल्लो भल्लूकबाणयोः । भल्ली भल्लातके भालं स्याल्ललाटे महस्यपिः ॥ ५०९ भेलः प्लवे मुनिभेदे भीरौ बुद्धिविवर्जिते । मल्लः कपाले बलिनि मत्स्ये पात्रे मलस्त्वघे ॥ ५१० किट्टे कदर्ये विष्ठायां मालं तु कपटे वने।। मालो जने स्यान्माला तु पङ्क्तौ पुष्पादिदामनि॥५११ मालुः स्त्रियां पत्रवल्लयां मूलं पार्वाद्ययोरुडौ । निकुअशिफयोर्मला त्वञ्जने मेलकेऽपि च ॥ ५१२ मौलिः किरीटे धम्मिल्ले चूलाकङ्केलिमूर्धसु । लीला केलिविलासश्च शृङ्गारभावजक्रिया ॥ ५१३ लोलश्चले सतृष्णे चालोला तु रसनाश्रियोः।। वल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥५१४ व्यालो दुष्टगजे सर्प शठे श्वापदसिंहयोः । वेला बुधस्त्रियां काले सीमनीश्वरभोजने ॥ ५१५ अक्लिष्टमरणोऽम्भोधेस्तीरनीरविकारयोः। शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः ॥ ५१६ स्कन्धशाखायां शालिस्तु गन्धोलौ कलमादिषु शालुः कषायद्रव्ये स्यान्चौरकाख्यौषधेऽपि च ॥५१७ शिलमुच्छ; शिला द्वाराधोदारु कुनटी दृषत्।। शिली गण्डूपदी, शीलं साधुवृत्तस्वभावयो ५१८ शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः । योगेशूला तू पण्यस्त्री वधहेतुश्च कीलकः॥ ५१९ शैलो भूभृति शैलं तु शैलेये तायशैलके । सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥ ५२० स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः। स्थूलः पीने जडो हालः सातवाहनपार्थिवे । ॥ ५२१ हाला सुरायां हेला तु स्यादवज्ञाविलासयोः । हेलिरालिङ्गने सूर्येऽप्यविमूषिककम्बले ॥ ५२२ मेषे रवौ पर्वते चा स्यादूर्ध्व तु समुत्थिते । उपर्युन्नतयो कण्वो मुनौ। कण्वं तु कल्मषे ॥ ५२३ क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥५२४ किण्वं पापे सुराबीजे, क्लीबोऽपौरुषषण्ढयो । खर्वहस्वी न्यग्वामनौ ग्रीवे शिरोधितच्छिरे॥५२५ छविस्तु रुचि शोभायां जवः स्याद्वेगवेगिनोः । जवोडपुष्प जिह्वा तु वाचि ज्वालारसज्ञयोः।५२६ जीवः स्यात्रिदशाचार्ये द्रुमभेदे शरीरिणि । जीवितेऽपि चा जीवा तु वचायां धनुषो गुणे ॥५२७ शिञ्जिते क्षितिजीवन्त्योवृत्तौ तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे चा द्रवो विद्र्वनर्मणोः ॥ ५२८ प्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्वमाहवे । रहस्ये मिथुने युग्मे दवदावौ वनानले ॥ ५२९
१. 'जाति' ख. २. 'हेतुफले' ग-घ. ३. 'फलिन्यां' ख-ग-घ.४. 'वसने' ख; 'वाससि' ग-घ. ५. 'वचयोः' ख. ६. 'मध्ये' ग-घ. ७. 'कपोले' ख-ग-घ. 'कपालं शिरोस्थि' इति टीका. ८. 'शिफयोः स्वीये शिलायां च वशीकृतौ । प्रतिष्ठायामथो मेला' ख. ९. 'चूडा' ख-ग-घ. १०. 'भावजा' ग-ध. ११. 'शीलं' ख. १२. 'शात' ख; 'सीत' ग-घ. १३. 'विद्रवे पलायने' इति टीका. १४. 'आसवे' ख. 'प्रद्रावे प्रस्रवणे' इति टीका. १५. 'स इति समासस्य संज्ञा' इति टीका.
For Private and Personal Use Only