________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
४७६
४७७
४८३
अध्वरे कुलिशे वाणे सारो मज्जास्थिरांशयोः । बले श्रेष्ठे च सारं तु द्रविणन्याय्यवारिषु ॥ ४७२ स्फारस्तु फरकादीनां बुद्बुदे विपुलेऽपि च । स्थिरो मोक्षे निश्चले च स्थिरा भूः शालपर्ण्यपि । ४७३ सिप्रः वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी । सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि ॥ ४७४ लाङ्गलेऽथ सुरो देवेःसुरा चषकमद्ययोः ।। सूत्रं तु सूचनाकारग्रन्थे तन्तुव्यवस्थयोः || ४७५ स्वैरो मन्दे स्वतन्त्रे च'हरो रौसभरुद्रयोः । वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ॥ यमत्रासवसिंहांशुशशाङ्ककपिवाजिषु । पिङ्गवर्णे हरिद्वर्णे कोपेन्द्रशुकाहिषु || लोकान्तरे च हारस्तु मुक्तादामनि संयुगे । हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा ४७८ हीरो व हरे सर्पे हीरा पिपीलिकाश्रियोः । होरा तु लग्ने राश्यर्धे शास्त्ररेखाप्रभेदयोः || ४७९ अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे । अम्ली चाङ्गेर्यामालं स्यादेनर्थहरितालयोः ॥ ४८० आलिः सख्यावलीसेत्वनर्थेषु विशदाशये । आलुर्गलन्तिकायां / स्यादालु भेलककन्दयोः ॥ ४८१ इलोर्वीवाग्बुधस्त्री गौः कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने कला स्यात्काल शिल्पयोः ॥। ४८२ कलने मूलरैवृद्धौ षोडशांशे विधोरपि । कलिर्विभीतके शूरे विवादेऽन्त्ययुगे युधि ॥ कालः पुनः कृष्णवर्णे महाकालकृतान्तयोः । मरणाने हसोः काली कालिकाक्षीरकीटयोः || ४८४ मातृभेदोमयोर्न व्पमेघौघपरिवादयोः । । काला कृष्णत्रिवृन्नीत्योर्जिंग्यां कीलोऽग्नितेजसि ॥। ४८५ कफणिस्तम्भयोः शङ्कौ कीला रेताहतावपि । कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये ॥ ४८६ कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि । कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किंरौ ॥ ४८७ कोलं तु बदरे: कोला पिप्पल्यां चव्यभेषजे । खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे ||४८८ खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः ।। खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ॥ गलः कण्ठे सर्जरसे गोल: स्यात्सर्ववर्तुले । गोला पत्राञ्जने गोदावर्या सख्यामलिञ्जरे || ४९० मण्डले च कुनद्यां च बालक्रीडनकाष्ठके । चिल्लः खगे से चुल्लच पिल्लवल्लिन्नलोचने ॥ ४९१ क्लिन्नाक्षिण चुली तूद्धाने चेलं गर्हितवस्त्रयोः । छ्लं छद्मस्खलितयो छल्ली संतानवीरुधोः || ४९२ वल्कले पुष्पभेदे च जलं गोकलले जडे । ह्रीवेरेऽम्बुनि जालं तु गवाक्षे क्षारके गणे ॥ ४९३ दम्भानाययोश्च जालो नीपे जाली पटोलिका । झला पुत्र्यामातपोम झिल्ली तूद्वर्तनाशके ॥ ४९४ वर्त्यात रुजश्रीतलं ज्याघातवारणे । तलञ्चपेटे तौलद्रौ स्वभावाधारयोः त्सरौ ॥ तल्लो जलाधारभेदे तली तु वरुणस्त्रियाम् ॥ तालः कालक्रियामाने हस्तमानदुभेदयोः ॥ करास्फोटे करतले हरिताले त्सरावपि । तुला माने पलशते सादृश्ये राशिभाण्डयोः ॥ गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिच । ब्रह्मदारुण्यथा दलं शस्त्रीछेदेऽर्धपर्णयोः ॥ उत्सेधवद्वस्तुनि च नलो राज्ञि कपौ नडे । पितृदैवेऽथ नलं स्यात् नेली मनःशिला ॥ ४९९
४८९
४९५
४९६
४९७ ४९८
१. 'शालि' ख. २. 'कारि' ख ग घ ३. 'नाशक' ख ग घ द्वितीयटीकापुस्तके तु 'रुद्रेभसोः' इति दृश्यते . ४. 'पिप्पलिकास्त्रियोः ' ख. ५. 'दनल्प' ख ग घ ६. 'दंशशिल्पयो: ' ख. ७. 'पापे' ख. ८. ' महाकाले रुद्रे' इति टीका. ९. 'हतौ' ख; 'रत' ग घ 'रताहतिः सुरतप्रहरणम्' इति टीका. १०. 'कुल्ये' ख. 'कुल्याः सजातीयाः तेषां गणे' इति टीका. ११. 'गिरौ' ख. १२. 'स इति चिल्लशब्द:' इति टीका. १३. इतः प्राक् 'चोलः कूर्पासके देशे चौलं कर्मणि मुण्डने' इत्यधिकं ख ग घ १४. 'छली' ख. १५. 'कलने ' ख. १६. ' दम्भानामययो' ग घ १७. 'तालुद्रौ' ख. १८. 'शस्त्रीच्छदे शस्त्रीप्रत्याकारे' इति टीका. १९. 'छेदे ' २०. 'नाली' ख.
For Private and Personal Use Only