________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः।
१७ पारं प्रान्ते परतट पारी पूरपरागयोः । पात्र्यां कर्पूरिकायां च पादबन्धे च हस्तिनः ॥ ४४३ पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभोजनयोर्यज्ञभाण्डे नाट्यानुकर्तरिः॥ ४४४ पुरं शरीरे नगरे गृहपाटलिपुत्रयोः । पुरस्तु गुग्गुलौ पुण्ड्रः कृमौ दैत्येक्षुभेदयोः॥ ४४५ वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति । पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयो। ॥ ४४६ पूरः स्यादम्भसां वृद्धौ व्रणसंशुद्धिखाद्ययोः । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ ४४७ पौरं कत्तुणे पुरजे बभ्रुः पिङ्गाग्निशूलिषु । मुनौ विशाले नकुले विष्णौ भद्रं तु मङ्गले ॥ ४४८ मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे।। भद्रो रामचरे हस्तिजातौ मेरुकदम्बके । ४४९ गवि शंभौ भद्रा विष्टौ नभःसरिति कट्फले। कृष्णानन्ता रास्नासु च भरोऽतिशयभारयोः॥ ४५० भर्भर्तृकनकयो रो दशशतीद्वये । पलानां वीवधे चापि भीोषिति कातरे॥ ४५१ भूरि स्वर्णे प्रचुरे च मत्रो देवादिसाधने । वेदांशे गुप्तवादे च मरुः पर्वतदेशयोः ॥ ४५२ मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां जनक्षये।मात्रं ववधृतौ स्वार्थे कात्न्येमात्रापरिच्छदे४५३ अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे । काले वृत्ते चा मित्रं तु सख्यौ मित्रो दिवाकरे ॥ ४५४ यात्रोत्सवे गतौ वृत्तौ गष्टमुत्पातनीवृतोः । रुरुर्दैत्ये मृगो रत्रं पीयूषपटवासयोः ॥ ४५५ रेतःसूतकयो रोधो लोभ्रे रोध्रमथागसोः । रौद्रो भीष्मे रसे तीव्र रौद्री गौर्या वरो वृतौ ॥ ४५६ विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु घुसणे किंचिदिष्टे वरी शतावरी ॥ ४५७ वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः । वक्रमास्ये छन्दसि च वप्रः प्राकाररोधसोः ॥ ४५८ क्षेत्रे ताते चये रेणौ वज्रं कुलिशहीरयोः । बालको वज्रा लमृता वर्धः सीसवरत्रयोः॥ ४५९ व्यग्रो व्यापृताकुलयोचारः सूर्यादिवासरे । महेश्वरावसरयोवृन्दे कुब्जाख्यपादपे॥ वारं तु मदिरापात्रे वारि ह्रीवेरनीयोः । वारिर्घटयां सरस्वत्यां गजबन्धनभुव्यपि॥ ४६१ व्याघ्रः कर) शार्दूले रक्तैरण्डतरावपि । श्रेष्ठे तूत्तरपदस्थः स्याद्व्याघ्री कण्टकारिका ॥ ४६२ वीरो जिने भेटे श्रेष्ठे वीरं शृङ्गयां न तेऽपि च । वीरा गम्भारिकारम्भातामलक्येलवालुषु ४६३ मदिराक्षीरकाकोलीगोष्टोदुम्बरिकासु च । पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि।। ४६४ वृत्रो मेघे रिपो ध्वान्ते दानवे वासवे गिरौ'। वेरं घुसृणवृन्ताकशरीरेषु शरं जले ॥ ४६५ शरः पुनर्दधिसरे काण्डतेजनयोरफि । शक्रोऽर्जुनतराविन्द्रे कुटजे शस्त्रमायुधे ॥ ४६६ लोहे शस्त्री छुरिकायां शद्रिजिष्णो 'तँडिखतिः । शरुः कोपे शरे वो शारः शवलवातयोः॥४६७ द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः । शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने॥ ४६८ शिग्रुः शोभाञ्जने शाके शीघ्रं चक्राङ्गतर्णयोः । उशीरे शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्ययोः॥४६९ शुक्रं तु रेतोऽक्षिरुजोः। शुभ्र दीप्तेऽभ्रके सिते । शूरश्चारभटे सूर्ये सरौ दध्यप्रसायकौ॥ ४७० स्वरः शब्देऽचि पड्जादौ सत्रमाच्छादने क्रतो । सदादाने वने दम्झे स्वरुः स्याद्यूपर्खण्डके ४७१
१. 'हस्तिनाम्' ख-ग-घ. २. इतः प्राक् 'यन्त्रं दैवाद्यधिष्ठाने पात्रभेदे नियन्त्रणे' इत्यधिकं ख-ग-घ. ३. 'वेत्र' ग-घ. ४. 'दिष्टौ' ग-घ. ५. 'बालकं हीवेरम्' इति टीका, ६. 'नेत्रयोः' ख. ७. 'वन्द्यां' ख-ग-घ. 'घटी जलोदञ्चनी' इति टीका ८. 'वारी घटीभबन्धनी' ख. ९. 'नटे' ग-घ. १०. 'जम्मारिका' ख. ११. 'लुका' ग-घ. १२. 'दध्रि सारे' ख; 'दधिसारे' ग-घ. १३. 'र्जुने' ख. १४. 'तडित्यपि' ख-ग-घ. 'तडित्वान् मेघः' इति टीका. १५. 'शुक्रे' ग-घ. १६. 'पि खड्गादौ ख. १७. 'चापि' ख. १८. 'षण्डके' ग-घ.
For Private and Personal Use Only