________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । खरो रक्षोन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च । खरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च ॥ ४१४ खुरः शफे कोलदले गरस्तूपविषे विषेः । रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥ ४१५ गजाप्रदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने ॥ ४१६ गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके। गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके ॥ ४१७ अलघौ दुर्जरे चापि गृध्रो गृनौ खगान्तरे । गोत्रं क्षेत्रेऽन्वये छत्रे संभाव्यबोधवर्त्मनोः ॥ ४१८ वने नाम्नि च गोत्रोऽद्रौ गोत्रा भुवि गवां गणे। गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ४१९ विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे। गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् ॥ ४२० रजन्यां रोचनीनद्योर्घस्रो वासरहिंस्रयोः । घोरो हरे दारुणे चः चरः स्याज्जङ्गमे स्पशे ॥ ४२१ चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे । कुलालाद्युपकरणे राष्ट्रे सैन्यरथाङ्गयोः ॥ ४२२ जलावर्ते दम्भे चक्र: कोके चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशी कपूरे कम्पिल्ये मेचकेऽपि च ४२३ चरुर्हव्यान्ने भाण्डे च चारो बन्धासर्पयोः । गतौ पियालवृक्षे च चित्रं खे तिलकेऽद्भुते ॥ ४२४ आलेख्ये कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः । गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः ॥ ४२५ चीरं वाससि चूडायां गोस्तने सीसपत्रके । चीरी कच्छाटिकाझिल्लयोश्चक्रस्त्वम्लेऽम्लवेतसे ४२६ वृक्षाम्ले चुक्री चाङ्गेयाँ चैत्रो मासाद्रिभेदयोः । चैत्रं मृतकचैत्ये च चौरो दस्युसुगन्धयोः ॥ ४२७ छत्रं स्यादातपत्राणे छत्रा मधुरिकौषधौ । धान्याके च शिलीन्द्रं च छिद्रं विवररन्ध्रवत् ।। ४२८ गर्ने दोषे जारस्तूपपतौ जायौषधीभिदि । जीरस्त्वजाज्यां खड्ने च टारो लिङ्गतुङ्गयोः ॥ ४२९ तवं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ॥ ४३० श्रुतिशाखान्तरे शास्त्रे करणे व्यर्थसाधके । इतिकर्तव्यतातन्त्वोस्तत्री स्याद्वल्लकीगुणे ॥ ४३१ अमृतायां च नद्यां च शिरायां वपुषोऽपि च । तरिर्दशायां वेडायां वस्रादीनां च पेटके ।। ४३२ तन्द्री निद्रा प्रमीला च तारो निर्मलमौक्तिके । मुक्ताशुद्धावुञ्चनादे नक्षत्रनेत्रमध्ययोः ॥ ४३३ तारं रूप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् । सुग्रीवपत्न्यां तानं तु शुल्वे शुल्बनिभेऽपि च ॥४३४ तीनं कटूष्णात्यर्थेषु तीव्रा तु कटुरोहिणी । गण्डदूर्वासुरी तीरो वङ्गे तीरं पुनस्तटे॥ ४३५ तोत्रं वेणुके प्रतोदे दरः स्याद्भयगर्तयोः।। दरी तु कन्दरे दस्रः खरो दस्रौ रवेः सुतौ ॥ ४३६ द्वारं निर्गमेऽभ्युपाये धरः कूर्माधिपे गिरौ । कर्पासतुलेऽथ धरा मेदोभूमिजरायुषः॥ ४३७ धारो जलधरासारवर्षणे स्यादृणेऽपि च । धारोकर्षे खड्गाद्यग्रे सैन्याने वाजिनां गतौ ॥ ४३८ जलादिपाते संतत्यां धात्री भुव्युपमातरि । आमलक्यां जनन्यां च धीरो ज्ञे धैर्यसंयुते ॥ ४३९ खैरे धीरं तु घुसणे नरो मर्येऽच्युतेऽर्जुने । नरं तु रामकर्पूरे नकं नासानदारुणोः॥ ४४० नको यादसि नीव्र तु वलीकवननेमिषु । चन्द्रे च रेवतीभे च नेत्रं वस्ने मथो गुणे ॥ ४४१ मूलाक्षिनेतृषु परो दरान्यश्रेष्ठशत्रुषु । परं तु केवलं पत्रं यानं पक्षश्छदश्छुरी ॥ ४४२
१. 'गैरीयके' ख-ग-घ. 'गिरियको गिरिगुडः काष्ठादिमयं क्रीडनकम्' इति टीका. २. 'कैवल्' ख-ग-घ. ३. 'दुधरे' ख. ४. 'वसर्पयोः' क-ग-घ. ५. 'कच्छाटिका पश्चालम्बमानपरिधानपश्चादञ्चलम्' इति टीका. ६. 'लिङ्गः खड्गः' इति टीका. ७. 'लङ्ग' ख-ग-घ. ८. 'स्वराष्ट्रचिन्तायां' ख. ९. 'शुल्बनिभोऽरुणः' इति टीका. १०. 'कर्पासमूले' ख. ११. 'नीधं' ख-ग-घ.
For Private and Personal Use Only