________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः |
१५
३८५
३८६
३८७
मूल्यं वस्ने वेर्तने चभ्ययुर्यज्ञहये हये । याम्यापाच्यां भरण्यां च योग्यो योगार्हशक्तयोः || ३८४ उपायिनि प्रवीणेच योग्यमृद्ध्यादयौषधौ । योग्यार्कयोषित्यभ्यासे रम्यश्चम्पकहृद्ययोः ॥ रम्या रात्रावथा रथ्यो रथांशे रथवोदरि । रथ्या तु रथसंघाते प्रतोल्यां पथि चत्वरे ॥ रूप्यमाहतहेमादौ रजते रूपवत्यपि । लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः ॥ लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः । विन्ध्या त्रुटौ लवल्यां च वीर्यं तेजः प्रभावयोः ।। शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपिच । वीक्ष्यस्तु लासके वाहे, वेश्यं तु गणिकागृहे || ३८९ वेश्या तु पण्ययोषायां शल्यः स्यान्मदनद्रुमे । नृपभेदेऽश्वाविधि च सीनि शस्त्रशलाकयोः ॥ ३९० शय्या तल्पे शब्दगुम्फे शून्यं विन्दौ च निर्जने । शून्या तु नैलिका शौर्य चारभट्यां बलेऽपिच ॥ सह्यमारोग्ये सोढव्ये सह्योऽद्रौ सव्यं तु दक्षिणे । वामे च प्रतिकूले च सत्यं तु शपथे कृते ॥ ३९२
1
३९७
३९८
90
ये तद्वत सत्य लोकभित्संख्यमाहवे । संख्यैकादौ विचारे च संध्या कालनदीभिदोः || ३९३ चिन्तायां संश्रवे सीम्नि संधाने कुसुमान्तरे । साध्यो योगे साधनीये गणे दैवतभिद्यपि । ॥ ३९४ सायः शैरेऽपराह्णे च स्थेयोऽक्षदृक्पुरोधसोः । सेव्यमुँशीरे सेवार्हे सैन्यं सैनिक सैन्ययोः ॥ ३९५ सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सौम्याः पुनर्मृगक्षिरः शिरः स्थाः पञ्चतारका' ।। ३९६ हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके । हृत्प्रिये हृद्धि ते हृज्जे हृद्या तु वृद्धिभेषजे || हृद्यश्च वशन्मत्रेऽग्रं पुरः प्रथमेऽधिके । उपर्यालम्बने श्रेष्ठे परिमाणे पलस्य च ॥ 1 भिक्षाप्रकारे संघाते प्रान्तेऽप्यद्रिस्तु पर्वते । सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे || ३९९ अस्रः शिरसिजे कोणे) स्यादत्रं शोणितेऽस्रुणि ॥ अस्त्रं चापे प्रहरणेऽप्यह्निः पादद्रुमूलयोः || ४०० अरो जिनेऽरं चक्राङ्गे शीघ्र शीघ्रगयोरपि । आरो रीरी शनिर्भीम, आरा चर्मप्रभेदिनी ॥ ४०१ इराम्भोवाक्तुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्झके । ४०२ उग्रः क्षत्रियतः शूद्रासूनावुत्कटरुद्रयोः । । उग्रा वचाछिक्किकयोरुस्रा गवोपचित्रयोः ॥ ४०३ उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् । ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे ||४०४ ओड्रो जने जपावृक्षे करः प्रत्यायशुण्डयोः । रश्मौ वर्षोपले पाणौ क्षरो मेघे क्षरं जले || ४०५ कद्दुः कनकपिङ्गे स्यात्कंद्रेस्तु नागमातरि । कारो बलौ वधे यत्ने हिमाद्रौ निश्वये यतौ ॥ ४०६ कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके । स्याद्धेमकारिकायां च क्षारः कांचे रसे गुडे || ४०७ ref धूर्ते व कारिः शिल्पी क्रियापि च । कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि ४०८ कीरः शुके जनपदे क्षीरं पानीयदुग्धयोः । क्षुरो गोक्षुरके कोकिलाख्ये छेदनवस्तुनि || क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ॥ चाङ्गेरिकायां हिंसायां मक्षिकामात्र वेश्ययोः । कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥ क्रूरा नृशंसवोरोष्णकठिनाः । कृच्छ्रमंहसि । कष्टे संतापने क्षेत्रं भरतादौ भगाङ्गयोः ॥ केदारे सिद्धभूपत्योः क्रोष्ट्री क्षीरविदारिका । सृगालिका लाङ्गली चाक्षौद्रं तु मधुनीरयोः ।। ४१३
४०९
४१२
For Private and Personal Use Only
४१०
४११
१. 'चेतने' गन्ध. २. 'तूलिका' ग घ ३. 'नलिका वंशादिमयी' इति टीका. ४. ' चारभटी भयहेतावपि निर्भयमनस्कता' इति टीका. ५. 'परे' ग-व. ६. 'सेव्यः सुशीले' ख ग घ ७. 'उशीरं वीरणमूलम्' इति टीका. ८. 'पललक्षणे परिमाणे इत्यर्थः ' इति टीका. ९. 'प्यङ्गिः ' ख ग घ १०. 'रीति' ख ग घ . ११. ' प्रत्यय' ख. १२. 'दू: स्यान्ना' गन्ध.
११