SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कन्या नार्यां कुमार्यां च राश्योषधिविशेषयो । कक्ष्या गृहप्रकोष्ठे स्वात्सादृश्योद्योगकाश्चिषु ॥३५७ वहतिकेभनाड्योश्च कार्य हेतौ प्रयोजने । कायः कदैवते मूर्ती संघे लक्ष्यस्वभावयो॥ ३५८ कायं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः। काव्यं ग्रन्थे' काव्यः शुक्रे कांस्यं तैजसवाद्ययोः।। पानपात्रे मानभेदे। क्रिया कारणचेष्टयोः । कर्मोपायचिकित्सासु निष्कृतौ संप्रधारणे ॥ ३६० अर्चाप्रारम्भशिक्षासु।कुल्यं तु कुजलेऽस्थनि । सूर्पामिषाष्टद्रोणीषु कुल्या सरिति सारणौ ॥ ३६१ कृत्यो विद्विषि कार्ये चा कृत्या स्यादेवता क्रिया।। गव्यं क्षीरादिके ज्यायांरागवस्तुनि गोहिते३६२ गव्या गोवृन्दगव्यूत्योर्गुह्यः कमठदम्भयोः । गुह्यमुपस्थे रहस्ये गृह्यं तु मलवमनि॥ ३६३ गृह्योऽस्वैरिणि पक्ष्ये च गृहासक्तमृगाण्डजे।। गृह्या तु शाखानगरे गेयौ गातव्यगायनौ ॥ ३६४ गोप्यौ दासेरगोप्तव्यौ, चयः प्रकारपीटभूः । समूहोऽप्यथा चव्या स्याञ्चविकाशतपर्वयोः ॥ ३६५ चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि । चैत्यं जिनौकस्तद्विम्बं चैत्यो जिनसभातरुः ॥३६६ उद्देश्यवृक्षे चोद्यं तु प्रेर्ये प्रश्नेऽद्धतेऽपि च । छाया पतौ प्रतिमायामर्कयोषित्यनातपे ॥ ३६७ उत्कोचे पालने कान्तौ शोभायां च तमस्यपि ।। जयो जयन्ते विजये।जयोमा तत्सखी तिथिः ३६८ पथ्या जयन्त्यग्निमन्थो। जन्यो जामातृवत्सले । जनके जननीये च नवोढानुचरादिषु॥ ३६९ जन्यं कौलीने युध्य? जन्या मातृसखीमुदोः । त्रयी त्रिवेद्यां त्रितये पुरन्ध्यां सुमतावपि ॥ ३७० ताय॑स्तु स्यन्दने वाहे गरुडे गरुडाग्रजे । अश्वकर्णाह्वयतरौ स्यात्तायं तु रसाञ्जने ॥ ३७१ तिष्यः पुष्पवत्कलौ भेतिष्या खामलकीतरौ । द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः।। ३७२ विनये भेषजे रीर्याः दस्युः प्रत्यर्थिचोरयोः।। दायो दाने यौतकादिधने सोल्लुण्ठभाषणे ॥ २७३ विभक्तव्यपितृद्रव्ये दिव्यं वल्गुलवङ्गयोः । द्युभवे दिव्यामलक्यां दूष्यं वाससि तद्गृहे ॥ ३७४ दूषणीये चाक दैत्योऽसुरे दैत्यासुरौषधौ । धन्यः पुण्ययुते धन्यामलक्यामुपमातरि ॥ ३७५ धान्यं तु ब्रीहौ धान्याको धिष्ण्यं स्थानोडुवेश्मसु ।बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु । नीतिद्युतभिदो पथ्यं हिते पथ्या हरीतकी। पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोको पद्या तु वर्त्मनि । प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः॥ ३७८ प्रियो वृद्धयौषधे हृचे पत्यौ पुण्यं तु सुन्दरे । सुकृते पावने धर्म पूज्यः श्वशुरवन्धयों: ।। ३७९ बल्यं रेतोबलकृतोभयं भीतौ भयंकरे । कुब्जकपुष्ये भव्यं तु फले योग्ये शुभेऽस्थनि ॥ ३८० सत्ये भाविनिा भव्यस्तु कर्मरङ्गतरौ सति।। भव्योमाकरिपिप्पल्योभर्भाग्यं कर्म शुभाशुभम् ॥ ३८१ मध्यं न्याय्येऽवलग्नेऽन्तर्मया दैत्योष्ट्रवेसराः।। मयुगाश्वमुखयोर्मन्युर्दैन्ये ऋतौ क्रुधि॥ ३८२ माल्यं मालाकुसुमयोः स्यान्माया शांबरी कृपा। दम्भो बुद्धिश्च मायस्तु पीताम्बरेऽम्बरेऽपि च ॥३८३ १. इतः परं 'ग्राम्यो ग्रामभवे जने।ग्राम्यं रतबन्धेऽश्लीले' इत्यधिकं ख-ग-घ-पुस्तकेषु. २. 'प्राकारपीठभूः प्राकारमूलबन्धः' इति टीका. ३. 'पीठयोः । समूहे' ख-ग-घ.४. 'पर्वणोः' ख-ग-घ. ५. 'चित्यं जनौक' ख-ग-घ. ६. 'वृक्षश्चोा ' ख-ग-घ. ७. 'युद्धेऽद्दे' ख-ग-घ. ८ इतः प्राक् 'जन्युः स्याज्जन्तुमात्रे च पावके परमेष्ठिनि' इत्यधिक ख-ग-घ-पुस्तकेषु. ९. 'रीरी पित्तलम्' इति टीका.१०. 'रीत्यां' ख-ग-घ. ११. इतः परं 'नाट्यं लास्ये तौर्यत्रिकेऽपि च।नित्यं ध्रुवे तते' इत्यधिकं ख-ग-घ-पुस्तकेषु. १२.'धवे' ख-ग-घ. १३. इतः प्राक् 'पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः' इत्यधिकं ख-ग-ध-पुस्तकेषु. १४. इतः प्राक् 'मत्स्यो मीनान्तरे मीन विराटेऽभि(मु)ख्ययादवे' इत्यधिकं ख-ग-घ-पुस्तकषु. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy