________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः। लब्धसंरक्षणे मोक्षे क्षेमोमा धनहर्यपि । क्षौमं स्यादतसीवस्त्रे दुकलेऽट्टालकेऽपि च ॥ ३२९ खम क्षौमें पौरुषे च गमोऽध्वगतभेदयोः । सहपाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वकः ॥ ३३० पेड्डादौ संवसथे। च गुल्मः सैन्योपरक्षणे । रुकसैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि ॥ .. ३३१ आमलक्येलयोर्वन्यामथा धर्मो निदाघवत् । स्वेदाम्भस्यातपे ग्रीष्मोष्मणोर्जाल्मस्तु पामरे ॥ ३३२ असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः । जिह्मस्तु कुटिले मन्दे जिलं तगरपादपे॥ ३३३ तोक्मं कर्णमले तोक्मः स्याद्भरिते हरिद्यवे । दैमः स्यात्कर्दमे दण्डे दॆमने दमधेऽपि चा ॥ ३३४ देस्मस्तु हव्यवाहे स्याद्यजमाने मलिम्लुचे । धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ॥ ३३५ सत्सङ्गेहत्यहिंसादौ न्यायोपनिषदोरपि।। धर्म दानादिक नेमस्त्वर्धे प्राकारगर्तयोः॥ ३३६ अवधौ कैतवे काले नेमिः कूपत्रिकाप्रधिः । तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ ॥ ३३७ संख्याब्जयोः। पद्ममिभबिन्दौ ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी ॥३३८ ब्रह्मशक्तिर्भमस्तु स्याद्रमणे वारिनिर्गमे । भ्रान्तौ कुन्दाख्ययत्रे च भीष्मो घोरे वृकोदरे ॥ ३३९ हरेऽम्लवेतसे चापि, भीष्मो गाङ्गेयरुद्रयोः । राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे॥ ३४० यमः कालयमजयोरहिंसादिषु पञ्चसु । संयमे यमने ध्वाङ्ग्रे यामौ प्रहरसंयमौ ॥ ३४१ रमः कान्ते रक्ताशोके मन्मथे च रमा श्रियाम्।। रश्मिणिप्रग्रहयो रामः श्यामे हलायुधे।।३४२ पशुभेदे सिते चारौ राघवे रेणुकासुते । रामं तु वास्तुके कुठे रामा हिङ्गुलिनीस्त्रियोः॥ ३४३ रुक्मं लोहे सुवर्णे'च रुमा स्योल्लवणाकरे । सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपत्प्रियङ्गुषु ।। ३४४ वमिर्वान्ते नले वामः कामे सव्ये पयोधरे । उमानाथे प्रतिकूले चारौ। वामा तु योषिति ॥ ३४५ वामी शगाल्यां करभीरासभीवडवासु च । शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदेशितौ३४६ हरिते प्रयागवटे कोकिले वृद्धदारके।। श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः ॥ ३४७ शारिवावल्गुलीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु । अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः ॥ ३४८ शुष्ममोजसि सूर्ये चासमं साध्वखिलं सदृक् । सीमावाटे स्थितौ क्षेत्रे सूक्ष्मोऽणौ सूक्ष्ममल्पके। अध्यात्मे कतके सोमस्त्वोषधीतद्रसेन्दुषु । दिव्यौषध्यां घनसारे समीरे पितृदैवते ॥ ३५० वसुप्रभेदे सलिले वानरे किंनरेश्वरे। हिमं तुषारे शीते च हिमश्चन्दनपादपे॥ ३५१ होमिः सर्पिषि वहौ च स्यादयः स्वामिवैश्ययोः अर्थ्य शिलाजतुन्यर्थशालिनि न्याय्यविज्ञयो३५२ अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभवेऽधमे । अर्घ्यमर्घार्थम_हमास्यं मुखभवे मुखे ॥ ३५३ मुखान्तरास्या तु स्थित्यामायौँ सज्जनसंविदौ। आर्योमाछन्दसोरिज्या दाने सङ्गेऽर्चनेऽध्वरे ३५४ इभ्यो धनवतीभ्या तु करेण्या सल्लकीतरौ । कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये । ३५५ कल्या कल्याणवाचि स्यात्कश्यं कशार्हमद्ययोः । अश्वमध्ये। क्षयो गेहे कल्पान्तेऽपचये रुजि ३५६
१. 'क्षमे' ख.. २. 'खड्गादौ' ख. ३. 'दमनं तर्णकादीनाम् । दमथ उपशमः' इति टीका. ४. 'मदने' ग-घ. ५. 'दश्मस्तु' ख, ६. इतः प्राक् 'द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे' इत्यधिकं खग-घ-पुस्तकेषु. ७. 'हन्यहिंसायां' ख. ८. 'जल' ख. ९. 'भामः क्रोधे रुचौ रवौ । भीमो वृकोदरे घोरे शं. करेऽप्यम्लवेतसे ॥ भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे । भूमिः क्षितौ स्थानमात्रे भौमो मङ्गलदैत्ययोः ॥' इति साधिकः पाठः ख-ग-घ-पुस्तकेषु. १०. 'काले च यमजे' ख. ११. 'हिङ्गलिनिस्त्रियोः' ग-घ. १२. 'तु लव' ख. १३. 'वामस्थिते हरे वक्रे' ख. १४. 'मासयोः' ख. १५. 'न्यर्थ्यः संप्रार्थे' ख-ग-ध.
For Private and Personal Use Only