________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । सादृश्ये संनिवेशे चास्नानं स्नानीय आप्लवे। स्त्यानं स्यास्निग्ध आलस्ये प्रतिध्वानघनत्वयोः३०१ सादी तुरङ्गमारोहे निषादिरथिनोरपि । स्वामी प्रभौ गुहे। सूनं पुष्पे सूना पुनः सुता ॥ ३०२ अधोजिह्वा वधस्थानं सूनुः पुत्रेऽनुजे रवौ । हनुः कपोलावयवे मरणामययोरपि ॥ ३०३ हरिद्रायामायुधे च हली कृषकसीरिणोः।। कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे ॥ ३०४ शास्त्रे न्याये विधौ कूपो गर्तेऽन्धौ गुणवृक्षके । मृन्माने कूपके क्षेपो गर्वे लङ्घननिन्दयोः॥ ३०५ विलम्बरणहेलासु गोपौ भूपालबल्लवौ । ग्रामौघगोष्टाधिकृतौ गोपी गोपालसुन्दरी ॥ ३०६ शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयो । त्रपा लज्जा कुलटयोस्त्रपु सीसकरङ्गयो।। ३०७ तापः संतापे कृच्छ्रे च तापी तु सरिदन्तरे । दर्पो मृगमदे गर्वे पुष्पं विकास आर्तवे॥ ३०८ धनदस्य विमाने च कुसुमे नेत्ररुज्यपि । बाष्प ऊष्माक्षिजेलयो रूपं तु श्लोकशब्दयोः॥ ३०९ पाशावाकारे सौन्दर्ये नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च रेपः क्रूरे विगर्हिते ॥ ३१० रोपौ रोपणेषू रोपं रोने लेपस्तु लेपने । अशने च सुधायां च वपा विवरमेदसोः ॥ ३११ शष्पं तु प्रतिभाहीनतायां बालतृणेऽपि च । शापः शपथ आक्रोशे शिष्पं श्रुवे क्रियोचिते ॥ ३१२ स्वापो निद्रायां रुग्भेदे शपनाज्ञानमात्रयोः । गुम्फो दोभूषणे दृब्धौ. रेफोऽवद्यरवर्णयोः ॥ ३१३ शर्फ खुरे गवादीनां मूले विटपिनामपि।। शिफा मातरि मांस्यां च जटायां च सरित्यपि ॥ ३१४ कॅम्बिवंशलतादयोः कम्बुवलयशङ्खयोः । गजे शम्बूके कर्चुरे ग्रीवायां नलकेऽपि च ॥ ३१५ जम्बूर्मेरुतरङ्गिण्यां द्वीपवृक्षविशेषयोः । डिम्ब एरण्डभययोविप्लवे प्रीगि पुष्फसे॥ ३१६ बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले ।शम्बः पवौ लोहकाभ्यां स्तम्ब आलानगुल्मयोः३१७ ब्रीह्यादीनां प्रकाण्डे च कुम्भो वेश्यापतौ घटे । द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृति गुग्गुलौ ॥ ३१८ कुम्भ्युषायां पाटलायां वारिपय] च कटफले । गर्भः कुक्षौ शिशौ संधौ भ्रूणे पनसकण्टके ॥ ३१९ मध्येऽनावपवरके जम्भः स्यादानवान्तरे । दन्तभोजनयोरंशे हनौ जम्बीरतणयोः॥ ३२० जृम्भा जृम्भणे विकासे डिम्भो वैधेयवालयोः । दम्भः कल्के कैतवे च नाभिः क्षत्रप्रधानयोः।। चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्य जि चा निभः स्यात्सदृशे व्याजे, रम्भो वैणवदण्डके ॥ ३२२ रम्भा त्रिदशभामिन्यां कदल्यां च विभुः प्रभौ । व्यापके शंकरे नित्ये शंभुर्ब्रह्माहतोः शिवे ॥ ३२३ शुभो योगे.शुभं भद्रे स्तम्भः स्थूणागजाढ्ययोः । सभा सभ्येषु शालायां गोष्ठयां द्यूतसमूहयो।३२४ स्वभूविष्णौ विधावामोऽपक्के रुग्भेदरोगयोः । उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीष्वपि ।। ३२५ अमिः पीडाजवोत्कण्ठाभङ्गप्राकाश्यवीचिषु । वनसंकोचलेखायां क्रमः कल्पानिशक्तिषु ॥ ३२६ परिपाट्यां। क्षमः शक्ते हिते युक्ते क्षमावति । क्षमा क्षान्तौ क्षितौ कामं वाढेऽनुमतिरेतसो ३२७ कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी। क्रिमिः कृमिवल्लाक्षायां कीटो क्षेमस्तु मङ्गले ३२८
१. 'कल्पाद्रौ' ग घ.२. 'विलम्बरण' ख.३. 'ईरणे प्रेरणे' इति टीका.४. 'जलयोः स्याद्रूपं श्लोक' ग-ध. ५. इतः प्राक् 'शोफ ओषधिभेदे स्यादृकृते त्वग्विवर्धने' इत्यधिक ख-पुस्तके. ६. 'मध्यमे चाप' ख-ग-ध. ७. "अमौ यथा-'शशाम न शमीगर्भः।” इति टीका. ८. 'हानौ' ख. ९. इतः परं 'दर्भो ग्रन्थे कुशेऽपि च । हग्भूः पवौ भास्करे च' इत्यधिकं ख-ग-घ-पुस्तकेषु. १०. 'राज्ञि' ख-ग-घ. ११. इतः परं 'शोभा कान्तीच्छयोर्मता । स्तम्भोऽङ्गजाड्ये स्थूणायां सभा द्यूतसमूहयोः ॥ गोष्ठयां सभ्येषु शालायां स्वभूर्विष्णौ विधावपि । स्तोभ: स्यात्सा. मविच्छेदे हेलने स्तम्भनेऽपि च ॥ आमोऽपक्के रोगभेदे रोगे चेध्मः समिद्भिदि। कामे वसन्ते काष्ठे स्यादुमो नगरघट्टयोः ॥' इत्येवं साधिकः पाठः ख-ग-घ-पुस्तकेषु. १२. 'लेखा' ख. १३. 'श्च लाक्षायां' ख.
For Private and Personal Use Only