________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विखरकाण्डः ।
११
२८०
कृती योगे बुधे खड़ी गण्डके खड्गधारिणि ।। ग्रावाश्मनि गिरौ. गोमी फेरौ गोमत्युपासके ॥ ॥ २७३ घनः सान्द्रे दृढे दार्ध्वे विस्तारे मुद्गरेऽम्बुदे | संघे मुस्घनं मध्यनृत्तवाद्यप्रकारयोः ॥ २७४ चर्म त्वचि फरे चर्मी, भूर्जे फलकिभृङ्गिणोः । चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि ॥ २७५ चिह्नमङ्के पताकायां चीनो देशैणतन्तुषु । व्रीहौ वस्त्रे, छद्म शाठ्येऽपदेशे घातिकर्मणि ।। I २७६ छन्नं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी । छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने || २७७ जनी पावनियोजिनोऽर्हद्बुद्धविष्णुषु । ज्योत्स्ना स्याज्जोतिः संयुक्तनिशि चन्द्रातपेऽपि च ॥ २७८ ज्योत्स्नी पटोलीज्योत्स्नावन्निशोस्त नुर्वपुस्त्वचोः । विरलेऽल्पे कृशे दण्डी यमे द्वाःस्थसदण्डयो ! २७९ दानं मतं गजमदे रक्षणच्छेदशुद्धिषु । विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥ धनं वित्ते गोधने च स्याद्धन्व स्थलचापयोः । धन्वा मरौ धन्वी पार्थे छेके ककुभचापिनोः ||२८१ धनुः शब्दः पियालद्रौ राशिभेदे धनुष्यपि । धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः ।। २८२ धाना भृष्टrasङ्करे धान्याके चूर्णसक्तषु । धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि ॥ २८३ मागधे च क्षपणकेो नन्दी गिरिशवेत्रिणि । गर्दभाण्डे वटे / न्यूनं हीनवच्चोनगर्ह्ययो ॥ २८४ पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु । दर्शप्रतिपत्संधौ च तिथिग्रन्थिविशेषयोः ' ॥ पक्ष्माक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे । गरुत्किञ्जल्कयोश्चापि पत्री काण्डे खगे द्रुमे ॥ २८६ rust रथिके श्येने प्रेम तु स्नेहनर्मणोः । ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ॥ २८७ ऋलिग्योगभिदोश्चाथ बुध्नो गिरिशमूलयोः ।। भर्म भारे भृतौ हेनि भानुरंशौ रवौ दिने || २८८ भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजंगमे । वैयावृत्यकरे राज्ञि ग्रामण्यां नापितेऽपि च २८९ मानं प्रमाणे प्रस्थादौ मानचित्तोन्नतौ ग्रहे । मीनो मत्स्ये राशिभेदे' मृत्स्ना मृत्सा तुवर्यपि २९० यानं युग्ये गतौ योनिः कारणे भगतौयोः । रत्नं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे २९१ निशाकरे प्रभौ शक्ते यक्षक्षत्रिययोरपि ॥ '
२८५
२९४
२९२ स्नैप परागी कामिनि रेङ्करि । रोही रोहीतकेऽश्वत्थे वटे/ लग्नं तु लज्जिते ।। २९३ राशीनामुदये सक्ते' लक्ष्म प्रधानचिह्नयोः । वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने ॥ बस्नं वस्त्रे धने मूल्ये भृतौ" वर्ष्म पुनस्तनौ । प्रमाणे सुन्दराकारे। वर्त्म नेत्रच्छदेऽध्वनि ॥ २९५ वर्णी पुनचित्ररे लेखके ब्रह्मचारिणि । वानं शुष्कफले शुष्के सीवने गमने कटे ॥ जलसंप्लववातोर्मिसुरङ्गासौरभेषु च । वाग्ग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे ॥ विन्नं विचारिते लब्धे स्थिते । वृषा तु वासवे । वृषभे तुरगे पुंसिः शाखी तु द्रुमवेदयोः ॥ २९८ राजभेदे शिखी व वृक्षे केतुग्रहे शरे । चूडावति बलीवर्दे मयूरे कुक्कुटे हये || शीनो मूर्खाजगरयोः श्येनः शुक्ले पतत्रिणि । स्वप्नः स्वापे सुप्तज्ञाने स्थानं स्थियैवकाशयोः ३००
२९६
२९७
२९९
१.२
१. 'नृत्य' ख-ग-घ. २. 'प्रभेदयोः ' ख. ३. 'स्फटे' ग घ ४. 'ज्योत्स्नी' ख ग घ ५. 'शब्दे' ख ग घ . ६. 'घेना' ख-ग-ध. ७. 'गौरादित्वाड्डी' इति टीका. ८. 'स्याद्भारतीभिदि । धेनुर्गोमात्रके दोग्ध्यां गवि ननो' ख-ग-घ. ९. 'ध्याये' ख. १० 'शे' ख. ११. ' वैयावृत्यकरः परिचारकः । व्यवहारिक इत्यन्ये' इति टीका. १२. इतः परं मुनिर्वाचंयमोऽर्हति । पियालागस्तिपालाशे' इत्यधिकं ख ग घ पुस्तकेषु. १२. ‘तोययोः' ख-ग-घ. १४. 'ताम्र शुल्वम्' इति टीका. १५. 'श' ग घ १६. 'सर्पाख्ये' ख. १७. 'रक्तरि' ख ग घ १८. 'भृति: कर्मकरादीनां वेतनम्' इति टीका. १९. 'मृतौ' ग घ २०. 'संप्लुत' ख ग घ २१. 'शुक्ले गुणे' इति टीका. २२. 'शुक्रे' ग घ २३. 'नित्याव' ख.
For Private and Personal Use Only