________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । मृद्वतीक्ष्णे कोमले च. रदो दन्ते विलेखने।। विदा ज्ञानधियोबिन्दुर्वियुट्ज्ञात्रो रदक्षते ॥ २४६ वेदिरङ्गुलिमुद्रायां बुधेऽलंकृतभूतले । शब्दोऽक्षरे यशोगीयोर्वाक्ये खे श्रवणे ध्वनौ।॥ २४७ शरद्वर्षात्यये वर्षे शादः कर्दमशष्पयोः । संवित्संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे ॥ २४८ क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि।। संपबृद्धौ गुणोत्कर्षे हारे।स्वादुस्तु सुन्दरे ॥ २४९ मृष्टे सूदः सूपकारे व्यञ्जनेऽपि च सूपवत्। स्वेदो धर्मे स्वेदने चान्धोऽन्धकारेऽक्षिवर्जिते ॥२५० अर्धः खण्डोऽध समांशेऽथाब्धिः सरसि सागरे। आधिर्मनोत्तौ व्यसनेऽधिष्टाने बन्धकाशयोः॥। ऋद्धं समृद्धे सिद्धान्ने गन्धः संबन्धलेशयोः ।। गन्धकामोदगर्वेषु स्याद्गाधः स्तालिप्सयोः ॥२५२ गोधा प्राणिविशेषे स्याज्याघातस्य च वारणे । दिग्धो लिप्ते विषाक्तेषौ प्रवृद्धस्नेहयोरपि ॥२५३ दुग्धं क्षीरे पूरितेच दोग्धा गोपालवत्सयोः।। अर्थोपजीवककवौ। बन्ध आधौ च बन्धने ॥२५४ बन्धुओतृबान्धवयोर्बाधा दुःखनिषेधयोः । बुधः सौम्ये कवौ बुद्धः पण्डिते बुधिते जिने ॥२५५ बोधिर्बोद्धसमाधौ चाहद्धर्माप्तौ च पिप्पले । मधुश्चैत्रर्तुदैत्येषु 'जीवाशाकमधूकयोः ॥ २५६ मधु क्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च | मिद्धं चिन्ताभिसंक्षेपे निद्रालसतयोरपि॥ २५७ मुग्धो मूढे रम्यो मेधः क्रतो मेधा तु शेमुषी । राधो वैशाखमासे स्याद्राधा विद्युद्विशाखयोः२५८ विष्णुक्रान्तामलक्योश्च गोपीवेध्यविशेषयोः।। लुब्ध आकाङिणि व्याधे। वधो हिंसकहिंसयो।२५९ वधूः पत्न्यां स्नुषानार्योः स्पृक्काशारिवयोरपि । नवपरिणीतायां च व्याधो मृगयुदुष्टयोः ॥ २६० विद्धं सदृग्वेधितयोः क्षिप्ते विद्धिमूल्ययोः । प्रकारे भान्नविधिषु विधिर्ब्रह्मविधानयोः ॥ २६१ विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः । विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च ॥ २६२ वृद्धः प्राज्ञे स्थविरे। च वृद्धं शैलेयरूढयोः । वृद्धिः कलान्तरे हर्षे वर्धने भेषजान्तरे॥ २६३ श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते । हव्यकव्यविधाने च शुद्धः केवलपूतयोः ।।२६४ स्कन्धः प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च संधा स्थितिप्रतिज्ञयोः।।२६५ संधिर्योनौ सुरङ्गायां नाट्याङ्गे श्लेषभेदयोः।। साधुजैनमुनौ वाधुषिके सज्जनरम्ययोः ॥ २६६ सिद्धो याड्यादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्ध सिद्धिस्तु मोक्षे निष्पत्तियोगयो।२६७ सिन्धुनद्यां गजमदेऽब्धौ देशनदभेदयोः । सुधा गङ्गेष्टिकास्नुह्योर्मूलेपामृतेषु च ॥ २६८ अन्नं भक्तेऽशितेऽश्वेिऽधमेऽध्वा कालवमनोः। संस्थाने सास्रवस्कन्धेऽर्थिनौ याचकसेवकौ२६९ आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥ २७० स्वभावेऽथेन ईशेऽर्केऽथोऽन्नं क्लिन्ने दयापरे । ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि।।२७१ कर्म कारकभेदे स्याक्रियायां च शुभाशुभे । कामी स्याल्कमने चक्रवाके पारावतेऽपि च ॥ २७२
१. 'मृदुतीक्ष्णे' ग-घ. २. 'संयमे' ख-ग-घ, ३. 'दृद्धौ' ख-ग-घ. ४. 'सिद्धान्ते' ख-ग-घ. ५. 'सिद्धं संपन्नमन्नं सिद्धान्नम् । तत्र यथा 'सुस्निग्धमृद्धं मधुरं गुरुभ्यः' इति टीका. ६. 'गाधः स्यात्स्थानलिप्सयोः' ग-घ. ७. 'स्ताघे लभ्यतलस्पर्शे' इति टीका. ८. इतः प्राक् 'दधि गोरसभेदे स्यात्तथा श्रीवासवासयोः' इत्यधिक ख-ग-च-पुस्तकेषु. ९. 'ऽनौ' ग-घ. १०. 'जीविनि' ग-ध. ११. 'बोधिते' ख-ग-घ. १२. 'जीवाशाको डोडीशाकः' इति टीका. १३. जीवाशोक' ख-ग-घ. १४ 'चिन्ताभिसंक्षेपे' ख-ग-ध. १५. 'चित्ताभिसंक्षेपश्चित्तव्याक्षेपः' इति टीका. १६. 'लसितयो' ख-ग-ध.१७. 'वेध' ख-ग-घ.१८."श्लेषे यथा-'स्रस्ताङ्गसंधौ विगताक्षपाटवे रुजा निकामं विकलीद्धते रथे ।' संधानसंहितागुणविशेषा अपि श्लेषभेदा एव । भेदे विश्लेषे” इति टीका. 'श्लेष्म' ख-ग-ध. १९. 'जिने मुनौ' ग-घ; 'जैने मुनौ' ख. २०. 'व्याघ्रादिके' ख; 'व्यासादिके' ग-ध.
For Private and Personal Use Only