________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः। श्रुतमाणिते शास्त्रे श्रुतिराम्नायवार्तयोः । षड्डाद्यारम्भिकायां च कर्णाकर्णनयोरपि ॥ २१७ श्वेतं रूप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके।। श्वेता तु शङ्खिनीकाष्ठपाटल्योः स्यात्सती पनः॥ २१८ कात्यायन्यां च साध्व्यां च सातिर्दानावसानयोः ।। सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा२१९ स्थित ऊर्वे सप्रतिज्ञे स्थितिः स्थाने च सीनि च ।। सीता जनकजागङ्गाभेदयोहलपद्धतौ ॥ २२० सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजिः । सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु ॥ २२१ ब्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि। स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे॥२२२ नदीसंक्रमेऽथा हस्तः करे मानोडुभेदयोः । केशाकलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥ २२३ वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते । हेतिालास्त्रसूर्यांशुष्वों हेतौ प्रयोजने ॥ २२४ निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु।। आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥ २२५ कन्था पुरे प्रावरणे क्वाथो व्यसनदुःखयोः । ट्रैवनिष्पाकेऽथ. कुथः स्यादास्तरणदर्भयोः ॥ २२६ कोथस्तु मथने नेत्ररुग्भेदे शैटितेऽपि च । ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मितौ ॥ २२७ ग्रन्थिर्वस्त्रादिवन्धे रुग्भेदे कौटिल्यपर्वणोः । ग्रन्थि तु प्रन्थिपणे स्यादाथा वाग्भेदवृत्तयोः गा२२८ तीर्थ शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि ॥ २२९ योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुस्थमअने।। तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयो:२३० प्रस्थः सानौ मानभेदे। पीथोऽ पीथमम्बुनिः। पृथुर्विशाले भूपाले वापिकाँकृष्णजीरयोः ॥ २३१ प्रोथोऽश्वघोणाध्वगयोः कट्यां मन्थो रवौ मथि । साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गण।।२३२ यूथी तु मागधीपुष्पविशेषयोः कुरण्टके ।। रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे)॥ २३३ वीथी वर्मनि पतौ च गृहाङ्गे नाट्यरूपके। संस्था स्पशे स्थितौ मृत्यौ।सार्थो वृन्दे वणिग्गणे२३४ सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुलाकके। अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥२३५ अन्दुः स्यान्निगडे भूषाभेदे। ककुदवत्ककुत् । श्रेष्ठे वृषाङ्गे राचिह्नोक्रव्यान्मांसाशिरक्षसोना२३६ कन्दोऽब्दे सूरणे सस्यमूलो कुन्दोऽच्युते निधौ। चक्रभ्रमौ च माध्ये चाक्षोदः पेषणचूर्णयोः२३७ गदः कृष्णानुजे रोगेोगदा प्रहरणान्तरे। छदः पत्रे पतत्रे च ग्रन्थिपर्णतमालयोः॥ २३८ छन्दो वशेऽभिप्राये चा दृषत्पाषाणमात्रके । निष्पेषणार्थपट्टेऽपि धीदा कन्यामनीषयोः॥ २३९ नदो वहेऽब्धौ निनदेः नन्दा संपद्यलिंजरे । तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥ २४० आनन्दने च द्यूते च निन्दा कुत्सापवादयोः पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः २४१ त्राणे पादे पादचिह्ने व्यवसायापदेशयोः। पादो मूलोस्रतु-शाऋिषु प्रत्यन्तपर्वते ॥ २४२ भन्दं कल्याणे सौख्ये च भसद्भास्वरमांसयोः। भेदो विदारणे द्वैधे उपजापविशेषयोः ॥ २४३ मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः । कस्तूरिकायां क्षैव्ये च मदी कृषकवस्तुनि ॥ २४४ मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले।॥ २४५
१. 'खगाद्यारम्भिकायां' ख. २. 'संचरे' ग-घ. ३ 'मानोडुमानयोः' खः 'मानद्रुभेदयोः' ग-घ. ४. 'द्रव्य' ग-घ. ५. 'घटिते' ख. ६. 'पृथ्वी च कृष्णजीरके' ख. ७. 'वापिका हिङ्गपर्णी' इति टीका. ८. 'संस्था नाशे व्यवस्थायां व्यक्तिसादृश्ययोः स्थितौ। ऋतुभेदे समाप्तौ च चरे च निजराष्ट्रगे ॥ सार्थो वणिग्गणे वृन्दे धनेन सहितेऽपि च ॥' ख-ग-घ. ९.'पिलाकके' ख. १० विषाङ्गे' ग-घ. ११.'दे' ख-ग-घ. १२. भेदे नदी सिन्धुर्नन्दिाःस्थे' ख. १३'वाक्यैकवस्तुनोः' ग-घ. १४. 'अङ्के लक्ष्मणि' इति टीका. १५. 'भद्रं' ग-घ. १६. 'द्वैधे द्विधाकरणे' इति टीका. 'वेधे' ख-ग-घ. १७. 'कृषकः कृषीवलः' इति टीका. 'चषक' ख-ग-घ.
For Private and Personal Use Only