________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः |
१९३
धुतं त्यक्ते कम्पिते च धूतौ कम्पितभत्तिौ । धूर्त तु खण्डलवणे धूर्तो धन्तूरमायिनोः || १८८ धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे । संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः ॥ १८९ नीतिर्नये प्रापणे च पंक्तिर्गौरवपाकयोः) । पश्छिन्दः श्रेण्योः पतिः सेनाभित्पद्गयोर्गतौ ।। १९० प्राप्तिर्महोला पित्सन्पिपतिषन्यथा । पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः ॥ १९१ पीता हरिद्रापीतिः पाने व प्रीतिः स्मरस्त्रियाम् । प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि || पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके । पूर्त पूरितखाताद्योः पृषतवत्पृषन्मृगे ॥ विन्दौ प्रेतो मृते भूतविशेषे च परेतवत् । पोतः शिशौ प्रवहणे प्रोतं गुम्फितवाससोः ॥ १९४ भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके । भक्तिः सेवागौणवृत्योर्भङ्गयां श्रद्धाविभागयोः || १९५ भास्वान्दी रवौ भ्रान्तिर्मिथ्याज्ञानेऽनवस्थितौ । भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः १९६ प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः । भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि ॥ १९७ मांसपाकविशेषे च संपदुत्पादयोरपि । भृतिर्मूल्यभरणयोर्मतं तुं संमतेऽर्चिते ॥ १९८ महति तत्वे राज्ये मरुत्सुरेऽनिले ॥ । मतिर्बुद्धीच्छयोर्माता गौर्दुर्गा जननी मही ॥ १९९ मातरस्तु ब्रह्माण्याद्यामितिरैयत्यमानयोः । मुक्ता मौक्तिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः || २०० मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि । मृतं मृतौ याचिते च यन्ता सूते निषादिनि || २०१ यतिका विभि युतोऽन्विते पृथक् । युक्तिर्न्याये योजने च रक्तं नील्यादिरञ्जिते ॥ २०२ कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे । रतिः स्मरस्त्रियां रागे ते रीतिस्तु पित्तले ॥ वैदर्भ्यादौ लोहकिट्टे सीमनि स्रवणे गतौ । लता ज्योतिष्मतीदूर्वाशाखावल्लीप्रियङ्गुषु ।। स्पृक्कामाधव्योः कस्तूर्या लिप्तं भुक्तविलिप्तयोः । विषाक्ते लूता तु रोगे पिपीलिकोर्णनाभयोः ॥२०५ वतिर्गात्रानुलेपन्यां दशायां दीपकस्य च । दीपे भेषज निर्माणे नयनाञ्जनलेखयोः ॥ व्यक्तो मनीषिस्फुटयोर्वार्ता वार्ताक्युदन्तयोः । कृष्यादौ वर्तने वार्त लारोग्यारोगफल्गुषु ।। २०७ वृत्तिशालिन्यथ। व्याप्तिर्व्यापने लम्भनेऽपि च । वास्तु स्यादृहभूपुर्योर्गृहे सीमसुरङ्गयोः ॥ २०८ वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे । ज्ञाने लाभे विचारे च वीतमङ्कुशकर्मणि ॥ २०९ साराश्वगजे शान्ते वीतिरवेऽशने गतौ । प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते ॥ चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते । वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु 'वर्तने ॥ कैशिक्यादौ विवरणे वृतिर्वरणवाटयोः । शक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम् ॥ शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे । शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति ॥ शितः शातौ कृशे तीक्ष्णे शितिर्भूर्जे ऽसितेसिते । श्रीमान्मनोज्ञे तिलकपादपे धनवत्यपि ॥ २१४ शीतो हिमे च जिह्ये च वानीरबहुवारयोः । शीतं गुणे शुक्तमम्ले पूँतिभूते च कर्कशे ॥ २१५ शुक्तिः शङ्खनके शङ्खे कैंपालखण्डग्रुजोः । नख्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि ॥
२०३ २०४
२०६
1
२१०
२११
२१२
२१६
Acharya Shri Kailassagarsuri Gyanmandir
१. 'कम्पने' ग-घ. २. ‘पङ्कि' ग घ ३. 'वासयो:' ग घ ४. 'दीते' ख; 'दीप्तौ ' ग घ ५. 'प्रभेदे' ख. ६. 'पृथ्वादौ' ग घ ७. 'उत्पाद उत्पत्ति:' इति व्याख्या. ८. 'दुत्पातयो' ग घ ९. 'स्यात्' ख ग घ . १०. 'विरते' ख. ११. 'श्रवणे' ख. १२. 'स्रवणं स्यन्दनम्' इति टीका. १३. 'लेपिन्यां ' क. १४. 'असारेऽश्वगतौ' ख. १५. 'वृत्ते' ख. १६. 'ते' ख. १७. 'वर्तिनि ' ख. १८. 'तिलके' ख ग घ १९. 'बहुवातयोः' ख. २० 'पूते भूते' ख ग घ 'पूतिभूतं दुर्गन्धम्' इति टीका. २१. 'कपालखण्डं शिरोस्थिशकलम्' इति टीका. ‘कपाले खड्गदृग्रुजो;' ख.
For Private and Personal Use Only