________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रह : - १० लिङ्गानुशासनम् ।
वेगसमुद्रापाङ्गवर्गी पार्था मैच पुच्छपिच्छ गुच्छाः । बाजौजकिलिञ्जपुञ्जमुञ्जा अॅक्टपट्ट ठप्रकोष्ठ कोष्ठाः ॥ अङ्गुष्ठiण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः | वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्रूण मेलक्तकुन्तौ ॥ पोतः पिष्टातः पृषतश्चोत्पात त्राता वर्थ कपर्दो । बुदमदा मकरन्दो जनपदगन्ध
न्धस्कन्धमगाधः ॥
Cate
अर्ध सुदर्शन देवन महाभिजनजनाः परिघातनफेनौ | पूर्वी सूपकलापी रेफैः शोफस्तम्बनितम्बाः || शम्बाम्ब पश्चिजन्यतिष्यौ पुण्यः सिचयनिकाय्य त्रिवृत्राः । मनामित्रौ कटप्रपुण्ड्राराः कैल्लोलोल्लौ च खल्लतल्लौ ।।. कण्डोलपोटगल पुगलकालबाला वेला गलो जगलहिङ्गुलगोलफालाः । स्याद्देवलो बहुलतण्डुलपत्रपालवातूलतालजडुला भृमलो निचोलः ॥ कामलकुद्दालीवयत्रस्वाः शिवरौरवयावाः शिवदावौ । माधवपणवादी वहात्रध्रुर्वकौटीशांशाः स्पशवंशौ ॥
कुशोड्डीशपुरोडाशवृपकुल्मा सनि कुहाः । अहनिर्यूहकलहाः पक्षरीशिवराश्यृषि || दुंदुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोञ्जलिर्घृणिः । अग्निवह्निकृमयह्निदीदिविग्रन्थिकुक्षिवृतयोर्द निर्ध्वनिः ॥
गिरिर्शिशुजायुक्रर्ध्वो हहाहूहूश्च नमहूर्गर्मु । पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्माणः ॥
इति पुंलिङ्गाधिकारः ।
८
For Private and Personal Use Only
2
१०
११
१२
१३
१४
१५
१६
१७
१८
१९
स्त्रीलिङ्गं योनिर्मेद्र श्रीसेनावल्लित डिन्निशाम् । वीचितन्द्रावटुग्रीवाजिह्वाशस्त्रीदयादिशाम् ॥ शिंशपाद्यानदीवीणाज्योत्स्नावीरीतिथीधियाम् । अङ्गुलीकलसीकङ्गुपित्रीसुरानसाम् ॥ रास्नाशिलाव चालालाशिम्बा कृष्णोष्णिकाश्रियाम् । स्पृकापण्यातसीधाय्यासरघारोचनाभुवाम् || २० हरिद्रामसिदूर्वालूत्रलाकाकृष्णलागिराम् । ईंतु प्राण्यङ्गवाचि स्यादीद्वेदेकखरं कृतः ॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वान्यस्तु सर्वो नपुंसकः ॥ लिन्मिन्यनिण्यणिरूयुक्ताः क्वचित्तिगल्पह्रस्वं । विंशत्याद्याशताद्दृन्द्वे सा चैक्ये द्वन्द्वमेययोः ॥ २३
२१
२२
४०
2
१. घान्तः २. चान्तः ३ छान्ताः ४ जान्ताः ५. टान्तौ ६ ठान्ताः ७. डान्ताः ८. णान्ताः ९. तान्ताः १०. थान्तः. ११. दान्ता:. १२. धान्ताः १३. नान्ताः . १४. अहादेशान्ताः पूर्वाह्नप्रभृतयः. १५. पान्ताः . १६. फान्तौ . १७. बान्ता: १८. यान्ताः १९. कृतसमासान्तरात्रशब्दान्ताः पूर्व रात्रप्रभृतयः २०. रान्ताः. २१. लान्ताः . २२. वान्ताः २३. शान्ताः. २४. षान्तः. २५. सान्तः २६. दान्ता: २७. अह इति सप्ताहप्रभृतयः. २८. अथेदन्ताः २९. अथोकारान्ताः ३० समुदितं दीर्घोकारान्तम् ३१. अथ व्यञ्जनान्ताः ३२. सभेदानां योनिमदादीनां वीच्यादीनां शिंशपाद्यादीनामङ्गुल्यादीनां रास्त्रादीनां स्पृक्कादीनां हरिद्रादीनां च नाम स्त्रीलिङ्गं स्यात्. ३३. शिशपादिराकृतिगणः ३४. हिङ्गुपत्री कम्बोजी. ३५ नसो नासिकायाः ३६. प्राण्यङ्गवाचीकारान्तं यथा - गोधिपालिप्रभृतयः ३७ ही श्री भ्रूप्रभृतयः ३८. लक्ष्मीतरी कूतूप्रभृतयः ३९. लिद | दिप्रत्ययान्ता यथाजनता - गोत्रा - भूमि-वेनि-अटनि-वाणि वेणि- काकणि-भूति-चिकीर्षाप्रभृतयः ४०, तन्तिप्रभृतयः ४१. अल्पे हृस्वे चार्थे कन्प्रत्ययान्ता यथा -- क्रयिकापुटिकाप्रभृतयः.