________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
11 eft: 11
अभिधानसंग्रहः ।
( १० ) श्रीहेमचन्द्राचार्यविरचितं लिङ्गानुशासनम् ।
Ģ‚¶——————
Acharya Shri Kailassagarsuri Gyanmandir
'पुंलिङ्गं कैटणथपभमयरषसन्वन्तमिमनलौ किश्तिब् । Fast Faiौ दः किर्भावे खोडकर्तरि च कः स्यात् ॥ हैस्तस्तनौष्ठनखदन्तकपोलगुल्फ के शाध्वगुच्छदिवसर्तुपतङ्ग्रहाणाम् । निर्यासनाकरैसकण्ठकुठारकोष्ठ है मारि वर्षविषबोलरथाशनीनाम् ॥ श्वेतँप्लवात्मगुरुजासिकफाभ्रपङ्कमन्थत्विषां जलधिशेवधिदेहभाजाम् | मानदुमाद्रिविषयाशुगशोणमासधान्याध्वराग्निमरुतां सभिदां तु नाम ||
S
बर्होऽच्छदेऽहिर्वप्रे व्रीह्यग्न्योर्हायनबर्हिषौ । मस्तुः सक्तौ स्फटिकेच्छो नीलमित्रौ मणीनयोः ॥ ४ कोणेऽस्रश्चषके कोशस्तलस्तालचपेटयोः । अनातोये घनो भूनि दारप्राणासुवस्वजाः ॥
५
चन्द्रनामयः परो यानार्थतो युगः । यश्च स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति || वाकोत्तरा नक्तकरल्लकाङ्का न्युङ्खोत्तरा संङ्गतरङ्गरङ्गाः | g परागपूगौ सृगमस्तुलुङ्गकुडङ्गकालिङ्गर्तमेङ्गमेङ्गाः ॥
For Private and Personal Use Only
१
१. वक्ष्यमाणं विशेषविधानमन्तरा पुंलिङ्गं स्यादित्यन्वयः २. अकारान्तेषु कोपधा आनकवराटकादयः, टोपधा विटकरहाटादयः, णोपधा गुणक्षणादयः, थोपधा निशीथोपस्थादयः, पोपधाः क्षुपकल्पादयः, भोपधा दर्भनिकुम्भादयः, मोपधा गोधूमडिण्डिमादयः, योपधा लयतण्डुलीयादयः, रोपधाः कडंगरकुटरादयः, षोपधा गवाक्षघोषादयः, सोपधाः कूर्पासहंसादयः, सकारान्ताः पुरुदंशोदमूनः प्रभृतयः, नकारान्ता ग्रावसुपर्वादयः, उकारान्तास्तर्कुधात्वादयः, अन्तान्ताः सीमन्तपर्यन्त दिष्टान्तसिद्धान्तादय:, इमन्प्रययान्ताः प्रथिमम्रदिमद्रढिमादयः, अलू (पू)प्रत्ययान्ताः प्रभवनियमादयः, कि ( इक् ) प्रत्ययान्ताः पनिप्रभृतयः, तिप्प्रत्ययान्ताः पचतिभवत्यादयः, नप्रत्ययान्ताः यत्नस्वप्नप्रभृतयः, नङ्प्रत्ययान्ता विश्नप्रश्नप्रभृतयः, घप्रत्ययान्ताः प्रच्छदोरच्छदप्रभृतयः घञ्प्रत्ययान्ताः पादरोगप्रभृतयः, दा(घु)संज्ञकाद्विहितकिप्रत्ययान्ता आदिव्याधिप्रभृतयः, भावार्थकखप्रत्ययान्ता आशितंभवप्रभृतयः, कर्तृभिन्नार्थककप्रत्ययान्ता आखूत्थविघ्नप्रभृतयः ३. सभेदानां हस्तादीनां निर्यास्यादीनां श्वेतादीनां जलध्यादीनां मानादीनां च नाम पुंलिङ्गं स्यादित्यन्वयः ४ निर्यासनाम गुग्गुलुः श्रीवेष्ट इत्यादि. ५. रसनाम रसाः शृङ्गारादयस्तन्नाम, ६. किराततिक्तौ हैमश्च काण्डतिक्तः किरातकः ७ श्वेतः कपर्दस्तन्नाम ८ चन्द्रकान्तः सूर्यकान्तः अयस्कान्त इत्यादि. ९ इतः परं स्वरान्तव्यञ्जनान्तक्रमेण शब्दानुदाहरिष्यन्ते. तत्र ककारोपान्त्यादिक्रमेणाकारान्ता उदाह्रियन्ते, अनुवाकशंयुवाकसूक्तवाकादयः १० खान्तः ११. गान्ताः १२. तमङ्ग इन्द्रकोशः १३. मङ्गः धर्मः, नौशिरश्च.