________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
१६
घृताचिर्नाचिकेतश्च प्रष्टो वश्चतिरञ्चतिः । भुजिर्भरथपीथौ च स्वनिः पवनवाहनः ॥
इत्यग्निकायः। वायौ सुरालयः प्राणः संभृतो जलभूषणः । शुचिर्वहालो नेघटः पश्चिमोत्तरदिक्पतिः ॥ १६९ अङ्कतिः क्षिपणुर्मर्को ध्वजप्रहरणश्चलः । शीतलो जलकान्तारो मेघारिः सृमरोऽपि च ॥ १७०
इति वायुकायः । वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः । ऊर्जन्तुर्वह्निभूश्च
इति वनस्पतिकायः ।
स्यात्तु श्वेतः कपर्द के ॥ १७१ खद्योते तु कीटमणिज्योतिर्माली तमोमणिः । पगदो निमेषद्युत् ध्वान्तचित्रोऽथा कुञ्जरे ॥ १७२ पेचकी पुष्करी पद्मी पेचिल: सूचिकाधरः । विलोलजिह्वोऽन्तःस्वेदो महाकायो महामदः ॥ १७३ शूर्पकर्णो जलाकाको जटी च षष्टिहायनः । असुरो दीर्घपवनः शुण्डालः कपिरित्यपि।। १७४ वशायां वाशिता कर्णधारिणी गणिकापि च । अश्वे तु क्रमणः कुण्डी प्रोथी हेषी प्रकीर्णकः॥१७५ पाकल: परुल: किण्वी कुटर: सिंहविक्रमः । माषाशी केसरी हंसो मुद्गभुग्गूंढभोजनः ॥ १७६ वासुदेवः शालिहोत्रो लक्ष्मीपुत्रो मरुद्रथः । चामर्यकशोऽपि स्यादवायां पुनरर्वती ॥ १७७ मल्लिकाक्षः सितैर्नेत्रैः स्याद्वाजीन्द्रायुधोऽसितैः । ककुदी ककुदावर्तो निर्मुष्कविन्द्रवृद्धिक ॥१७८ शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विकृतज्ञो भल्लहश्च सः ।। १७९ दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः । मण्डलः कपिलो ग्राममृगश्चेन्द्रमहोऽपि च ॥ १८० महिषे कलुषः पिङ्गः कटाहो गद्गदस्वरः । हेरम्वः स्कन्धशृङ्गश्चा सिंहे तु स्यात्पलंकषः ॥ १८१ शैगाटो वनराजश्च नभःकान्तो गणेश्वरः । शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः॥१८२ सूकरे कुमुखः कामरूपी च सलिलप्रियः । तलेक्षणो वक्रदंष्ट्रः पङ्कक्रीडनकोऽपि च ॥ .. १८३ मृगे त्वजिनयोनिः स्यादथो भुजगभोगिनि । अहीरणी द्विमुखश्च भवेत्पक्षिणि चञ्चमान् ॥ १८४ कण्ठाग्निः कीकसमुखो लोमकी रसनारदः । वारङ्गिनाडीचरणौ। मयूरे चित्रपिङ्गलः ॥ १८५ नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः । मार्जारकण्ठो मरुको मेघनादानुलासकः ॥ १८६ मयुको बहुलग्रीवो नगावासश्च चन्द्रकी। कोकिले तु मदोल्लापी काकजातो रतोद्वहः ॥ १८७ मधुघोषो मधुकण्ठः सुधाकण्ठः कुह्रमुखः । घोषयित्नुः पोषयित्नुः कामवालः कुनालिकः॥ १८८ - कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ १८९ आरणी विष्किरो बोधिर्नन्दीकः पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः॥१९० उषाकीलो विशोकश्च ब्राजस्तु ग्रामकुक्कुटः । हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः॥ १९१ गोनर्दो मैथुनी कामी श्येनाक्षो रक्तमस्तकः । गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः ॥ १९२ सुदर्शनः शकुन्याजौ. शुके तु प्रियदर्शनः । श्रीमान्मेधातिथिग्रिमी। मत्स्ये तु जलपिप्पिकः॥ १९३ मूको जलाशयः शेवः पाठीने मृदुपाठकः ॥ .
१९४ इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे तिर्यकाण्डश्चतुर्थः ॥ ४ ॥
१. 'पृष्ठो' क. २. 'लघंट:' क; 'लघटः' ख. ३. 'उरुः' ख. ४. 'ग्रहभोजनः' ख, ५. 'मयूको' ख.
For Private and Personal Use Only