________________
Shri Mahavir Jain Aradhana Kendra
४०
www.kobatirth.org
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः |
Acharya Shri Kailassagarsuri Gyanmandir
じい
कुलोsस्रिस्तु कोणोणि: कोटिः पाल्यत्र इत्यपि । आरोहणं तु सोपानं निःश्रेणिस्त्वधिरोहणी ||१०१३ स्थूणा स्तम्भः शालभञ्जी पाञ्चालिका च पुत्रिका । काष्टादिघटिता लेप्यमयी त्वञ्जलिकारिका ।। १०१४ नन्द्यावर्तप्रभृतयो विच्छिन्दा आन्यवेश्मनाम् । समुद्रः संपुट: पेटा स्यान्मञ्जूषाथ शोधनी ।। १०१५ संमार्जनी बहुकरी वर्धनी च समूहनी । संकरावकरौ तुल्यावुदूखलमुलूखलम् || १०१६ प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् । कटः किलिजो मुसलोऽ यो कण्डोलकः पिटम् ||१०१७ चालनी तित: शूर्प प्रस्फोटनमथान्तिका । चुल्लयश्मन्तकमुद्धानं स्यादधिश्रयणी च सा || १०१८ स्थायुखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः । कुटः कुम्भः करीरश्च कलशः कलसो निपः || १०१९ हसन्यङ्गाराच्छकटीधानीपात्र्यो हसन्तिका । भ्राष्ट्रोऽम्बरीष ऋचीपमृजीषं पिष्टपाकभृत् ॥ १०२० कम्बिर्दर्विः खजाकाथ स्यात्तर्दूर्दारुहस्तकः । वार्धान्यां तु गलन्त्यालू: कर्करी करकोऽथ सः ।। १०२१ नालिकेरजः करङ्कस्तुल्यौ कटाहकर्परौ । मणिकोऽलिंजरो गर्गरीकलस्यौ तु मन्थनी || १०२२ वैशाखः खजको मन्था मन्धानो मन्थदण्डकः । मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ शालाजिरो वर्धमानः शरावः कौशिका पुनः । मल्लिका चषकः कंसः पारी स्यात्पानभाजनम् ||१०२४ कुतश्वर्मस्नेहपात्रं कुतुपं तु तदल्पकम् । दृतिः खल्लञ्चर्ममयी वालूः करकपात्रिका | १०२५ सर्वमावपनं भाण्डं पात्रामत्रे तु भाजनम् । तद्विशालं पुनः स्थालं स्यात्पिधानमुदश्चनम् || १०२६ शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा न्यावः पर्वतभूभ्रभूधरधराहार्या नंगोऽथोदयः । पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका
प्राणेशो हिमवान्हिमालय हिमप्रस्थौ भवानीगुरुः ॥
१०२७ हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः || १०२८ कौश्वः क्रुञ्चोऽथ मलय आषाढो दक्षिणाचलः । स्यान्माल्यवान्प्रस्रवणो विन्ध्यस्तु जलबालकः।। १०२९ शत्रुंजयो विमलाद्रिरिन्द्रकीलस्तु मन्दरः । सुवेलः स्यात्रिमुकुटस्त्रिकूटस्त्रिककुञ्च सः ॥ १०३० उज्जयन्तो रैवतकः सुदारुः पारियात्रिकः । लोकालोकचक्रवालोऽथ मेरुः कर्णिकाचलः ॥ १०३१ रत्नसानुः सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः । शृङ्गं तु शिखरं कूटं प्रपातस्त्वतटो भृगुः ॥ १०३२ मेखला मध्यभागोऽद्रेर्नितम्बः कटकश्च सः । दरी स्यात्कन्दरोऽखातबिले तु गह्वरे गुहा ।। १०३३ द्रोणी तु शैलयोः संधिः पादाः पर्यन्तपर्वताः । दन्तकास्तु वहिस्तिर्यक्प्रदेशान्निर्गता गिरेः || १०३४ अधित्यकोर्ध्वभूमिः स्यादधोभूमिरुपत्यका । स्नुः प्रस्थः सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ॥ १०३५ ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्चयुताः । स्यादाकरः खनिः खानिर्ग आ धातुस्तु गैरिकम् ।। १०३६ - शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी | लोहं कालायसं शस्त्रं पिण्डं पारशवं घनम् ॥। १०३७ गिरिसारं शिलासारं तीक्ष्णकृष्णामिषे अयः । सिंहान धूर्तमण्डूरसरणान्यस्य किट्टके ॥ १०३८ सर्वं च तैजसं लोहं विकारस्वयसः कुशी । ताम्रं म्लेच्छमुखं शुल्वं रक्तं व्यष्टमुदुम्बरम् || १०३९ म्लेच्छशावरभेदाख्यं मर्कटास्यं कनीयसम् । ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्रकम् ॥ नागं गण्डूपदभवं व सिन्दूरकारणम् । व स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥
Ne
१०४०
१०४१
१. कुशूलोsपि. २. पवन्यपि ३. अयोनिरपि ४ अङ्गारशब्दः शकट्यादिनान्वेति ५ अगोऽपि. ६. 'गिरि'शब्दः स्वरादिनान्वेति
For Private and Personal Use Only