________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यक्काण्डः ।
३९
९८९
1
९९३
९९४
प्राकारायं कपिशीर्ष क्षौमाट्टाट्टालकाः समाः । पूरे गोपुरं रथ्याप्रतोलीविशिखाः समाः ॥ ९८१ परिकूटं हस्तिनखो नगरद्वारकूटके । मुखं निःसरणे वाटे प्राचीनावेष्टको वृतिः ॥ ९८२ पदव्येकपदी पद्या पद्धतिर्व वर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्धा निगमः सृतिः ॥ ९८३ सत्पथे स्वतितः पन्था अपन्था अपथं समे । व्यधो दुरध्वः कदध्वा विपथं कापथं तु सः ॥ ९८४ प्रान्तरं दूरशून्योऽध्वा कान्तारो वर्त्म दुर्गमम् । सुरङ्गा तु संधिला स्याद्रूढमार्गो भुवोऽन्तरे ||९८५ चतुष्पथे तु संस्थाने चतुष्कं त्रिपथे त्रिकम् । द्विपथं तु चारुपथो गजाद्यध्वा त्वसंकुलः ॥ ९८६ घण्टापथः संसरणं श्रीपथो राजवर्त्म च । उपनिष्क्रमणं चोपनिष्करं च महापथः || २२ ९८७ विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् । श्लेषस्त्रिमार्ग्य शृङ्गाटं बहुमार्गी तु चत्वरम् ॥ ९८८ स्मशानं करवीरः स्यात्पितृप्रेताद्वैनं गृहम् । गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ मन्दिरं सदनं सद्म निकाय्यो भुवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् ।। ९९० धिष्ण्यमावसथं स्थानं परत्यं संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः । चतुःशालं संजवनं सौधं तु नृपमन्दिरम् || ९९२ उपकारिकोकार्या सिंहद्वारं प्रवेशनम् । प्रासादो देवभूपानां हर्म्य तु धनिनां गृहम् ॥ मठाव सध्यावसथाः स्युछात्रत्रतिवेश्मनि । पर्णशालोटजश्चैत्यविहारो जिनसद्मनि ॥ गर्भागारेऽपवरको वासौः शयनास्पदम् । भाण्डागारं तु कोशः स्याच्चन्द्रशाला शिरोगृहम् ॥ ९९५ कुप्यशाला तु संधानी कायमानं तृणौकसि । होत्रीयं तु हविर्गेहं प्राग्वंशः प्राग्घविर्गृहात् ॥ ९९६ आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम् । तैलिशालाय त्रगृहमरिष्टं सूतिकागृहम् ॥ २९९७ 'सूदशाला रसवती पाकस्थानं महानसम् । हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा ॥ संदानिनी तु गोशाला चित्रशाला तु जालिनी । कुम्भशाला पाकपुटी तन्तुशाला तु गर्तिका ॥ ९९९ नापितशाला वपनी शिल्पा खरकुटी च सा । आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रयः || १००० आश्रमस्तु मुनिस्थानमुपन्नस्त्वन्तिकाश्रयः । । प्रपा पानीयशाला स्थागञ्जा तु मदिरागृहम् ॥ १००१ पक्कणः शवरावासो घोषस्त्वाभीरपल्लिका । पुण्यशाला निषद्याट्टो हट्टो विपणिरापणः ॥ वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः । कुड्यं भित्तिस्तदेडूकमन्तर्निहित कीकसम् ॥ देवी वितर्दिरजिरं प्राङ्गणं चत्वराङ्गने । वलजं प्रतिहारो द्वाद्वरेऽथ परिघोऽर्गला || साल्पा त्वर्गलिका सूचिः कुचिकायां तु कूर्चिका । साधारण्यङ्कटचासौ द्वारयत्रं तु तालकम् ||१००५ अस्योद्घाटनयन्त्रं तु ताल्यपि प्रतितात्यपि । तिर्यग्द्वारोर्ध्वदारूत्तरङ्गं स्यादररं पुनः ॥ ९८१००६ कंपाटोsररिः कुवाटः पक्षद्वारं तु पेंक्षकः । प्रच्छन्नमन्तर्द्वारः स्याद्वहिर्द्वारं तु तोरणम् ॥ १००७ तोरणोर्ध्वे तु माङ्गल्यं दाम वन्दनमालिका | स्तम्भादेः स्यादधोदारौ शिला नासोर्ध्वदारुणि||१००८ गोपासनी तु वलभीछादने वऋदारुणि । गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ प्राणः प्रघणोलिन्दो बहिर्द्वारप्रकोष्टके । कपोतपाली विटङ्कः पटलछदिषी समे ॥ नीव्रं वलीकं तत्प्रान्त इन्द्रकोशस्तमङ्गकः । वलभीछदिराधारो नागदन्तास्तु दन्तकाः ॥ १०११ मत्तालम्बोऽपाश्रयः स्यात्प्रग्रीवो मत्तवारणे । वातायनो गवाक्षश्च जालकोऽथान्नकोष्टकः || १०१२
९९८
il
१००४
१००९
१०१०
जाय
For Private and Personal Use Only
१००२
१००३
१. 'पथि'शब्दः स्वतिभ्यां परः २. वन- गृहशब्दौ पितृ-प्रेतशब्दाभ्यां प्रत्येकमन्वेति ३. धाममपि ४. उपकपि. ५. प्रसादनोऽपि ६. शान्तीगृहमपि ७ अङ्गनमपि ८. कवाटमपि. ९. खटक्किकापि