________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૮
अभिधानसंग्रहः - ६ अभिधानचिन्तामणिः ।
९५४
९५५
९५७
देशः प्राग्दक्षिणः प्राच्यो नदीं यावच्छरावतीम् । पश्चिमोत्तरस्तूदीच्यः प्रत्यन्तो म्लेच्छमण्डलम् ९५२ पाण्डूदकृष्णतो भूमिः पाण्डूदकृष्णमृत्तिके । जेङ्गलो निर्जलोऽनूपोऽम्बुमान्कच्छस्तु तद्विधः || ९५३ कुमुद्वान्कुमुदावासो वेतस्वान्भूरिवेतसः । नडप्रायो नडकीयो नवांश्च नडुलश्च सः ॥ शाद्वल: शादहरिते देशो नद्यम्बुजीवनः । स्यान्नदीमातृको देवमातृको वृष्टिजीवनः ॥ प्राग्ज्योतिषाः कामरूपा मालवा: स्युरवन्तयः । त्रैपुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते ।। ९५६ वङ्गास्तु हरिकेलीया अङ्गाश्वम्पोपलक्षिताः । साल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः ॥ जालंधरास्त्रिगर्ताः स्युस्तायिकास्तर्जिकाभिधाः । काश्मीरास्तु माधुमताः सारखता विकर्णिकाः ॥ ९५८ वाहीकाष्टकनामानो वाल्हीका वल्हिकाह्वयाः । तुरुष्कास्तु साखयः स्युः कारूषास्तु वृहद्गृहाः ॥९५९ लम्पाकस्तु मुरण्डाः स्युः सौवीरास्तु कुमालकाः । प्रत्यग्रथास्त्वहिच्छत्राः कीकटा मगधाह्वयाः ॥ ९६० ओड्राः केरलपर्यायाः कुन्तला उपहालको: । ग्रामस्तु वैसथः संनिप्रतिपर्युपतः परः ॥ ९६१ पटकस्तु तदर्धे स्यादाघाटस्तु घटोsवधिः । अन्तोऽवसानं सीमा च मर्यादापि च सीमनि ग्रामसीमा तूपशल्यं मालं ग्रामान्तराटवी । पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः ॥ गोस्थानं गोष्ठमेतत्तु गौष्ठीनं भूतपूर्वकम् । तदाशितंगवीनं स्थागावो यत्राशिताः पुरा ॥ क्षेत्रे तु वप्रः केदारः सेतौ पाल्यालिसंबरा: । क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनम् ॥ ९६५ यं शालेयं षष्टिक्यं कौद्रवीणमौद्गीने । व्रीह्यादीनां क्षेत्रेऽणव्यं स्यादाणवीनमणोः ॥
॥ ९६२
९६३
९६४
९७३
९६६ भङ्गयं भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माध्यं भङ्गादिसंभवम् ॥ ९६७ सीत्यं हल्यं त्रिल्यं तु त्रिसीत्यं त्रिगुणाकृतम् । तृतीयाकृतं द्विहल्याद्येवं शम्बाकृतं च तत् ॥९६८ बीजाकृतं तृप्तकृष्टं द्रौणिकाढकिपादयः । स्युर्द्रोणाढकवापादौ खलधानं पुनः खलम् ॥ ९६९ चूर्णे क्षोदोऽथ रजसि स्युधूलीपांसुरेणवः । लोष्टे लोप्टुर्दलिर्लेष्टुर्वल्मीक : कृमिपर्वतः ॥ वम्रीकूटं वामलूरो नाकुः शक्रशिरश्च सः । । नगरी पू: पूरी द्रङ्गः पंत्तनं पुटभेदनम् ॥ निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च । शाखापुरं तूपपुरं खेटः पुरार्धविस्तरः || स्कन्धावारो राजधानी कोट्टदुर्गे पुनः समे । गया पूर्गयराजर्षेः कान्यकुब्जं महोदयम् ॥ कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत् । काशिर्वराणसी वाराणसी शिवपुरी च सा ॥ ९७४ साकेत कोशलायोध्या विदेहा मिथिला समे । त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् ॥ ९७५ उज्जयिनी स्याद्विशालावन्तीपुष्यकरण्डिनी । पाटलिपुत्रं कुसुमपुरं चम्पा तु मालिनी ॥ ९७६ लोमपादकर्णयोः पूँर्देवीकोट उमावनम् | कोटीवर्षे बाणपुरं स्याच्छोणितपुरं च तत् ॥ मधुरा तु मधूपनं मधुराथ गंजाह्वयम् । स्याद्धास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ तामलिप्तं दामलिप्तं तामलिप्ती तमालिनी । स्तम्बपूर्विष्णुग्रहं च स्याद्विदर्भा तु कुण्डिनम् ॥ ९७९ द्वारवती द्वारिका स्यान्निषधा नलस्य पूः । प्राकारो वरणः साले चयो वप्रोऽस्य पीठभूः ॥ ९८०
९७७
९७८
For Private and Personal Use Only
९७०
९७१
९७२
१. भूमशब्द: पाण्ड्रादिभिरन्वेति; एवं मृत्तिकशब्दोऽपि. २. जाङ्गलोऽपि ३. अत्र प्राग्ज्योतिष - मालव- चेदिवङ्ग अङ्ग-मगधाः प्राच्या, मरवः साल्वाश्च प्रतीच्याः, जालंधर - तायिक-कश्मीर- वाहीक बाल्हीक- तुरुष्क- कारूष-लम्पाक-सौवीर- प्रत्यग्रथा उदीच्याः, ओड्राः कुन्तलाच अपाच्याः इति ४. 'वसथ' शब्दस्य समादितः परप्रयोगः . ५. पवनमपि. ६. ‘पुर’शब्दस्य लोमपाद - कर्णाभ्यामन्वयः ७, गजपुरं नागनगरम् . ८. कुण्डिनपुरम् ; कुण्डिनापुरम्.