________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
9
१५९६
१५९८
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते । जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ १५९१ अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः ।। अन्वाहार्यममावास्याश्राद्धमिष्टेच दक्षिणा || १५९२ अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे । प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः ।। १५९३ उपकार्या राजगेहमुपकारोचितापि च । चन्द्रोदयौ शश्युदयोहोचौ, चन्द्रोदयौषधी ॥ जलाशयमुशीरे स्याज्जलाशयो जलाश्रये । तण्डुलीयः शाकभेदे विडङ्गतरुतौप्ययोः ॥ तृणशूल्यं मल्लिकायां केतकीशाखिनः फले । धनञ्जयो नागभेदे ककुभे देहमारुते || पार्थेनौ, निरामयस्तु स्यादिडिक्के गतामये। प्रतिभयं भये भीष्मे । प्रतिश्रयः सभौकसोः ॥ १५९७ परिधायः परिकरे जलस्थाननितम्बयोः । । पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ॥ पौरुषेयं पुरुषेण कृतेऽस्य च हिते वधे । समूहे च विकारे च फलोदयो लाभयोः ॥ विलेशयो मूषिके हौ भागधेयः पुनः करे । दायादे भागधेयं तु भाग्ये महालयः पुनः ॥ १६०० तीर्थे विहारपरमात्मनोर्महोदयं पुरे । महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्धके ॥ पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः । शरीरशोधनः रौहिणेयो वत्से बुधे बले । समुच्छ्रयो वैरोन्नत्योः समुदायो गणे रणे । समुदयस्तूद्गमेपि संपरायस्तु संयुगे ॥ आपद्युत्तरकाले च स्यात्समाह्वय आहवे । पशुभिः पक्षिभिद्यूते स्थूलोच्चयो वरण्डके । १६०४ गजानां मध्यमगते गण्डाश्माकात्सूर्ययोरपि । हिरण्मयो लोकधातौ सौवर्णेऽभिमरो वधे ।। १६०५ स्वबलसाध्वसे युद्धेऽवसरो वत्सरे क्षणे । अरुष्करं करे भल्लातकफलेऽपि च ॥ १६०६ अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः । निरुत्तरे व श्रेष्ठे चावस्करो गुह्ययोः ॥ १६०७ अभिहारः 'संनहने 'चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥ निमंत्रणोपनेतव्येऽलंकारः कङ्कणादिषु । उपमादावकूपारः कूर्मराजसमुद्रयोः ॥
१५९९
१६०१
१६०२
१६०३
१६४८
अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ।। कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः । चन्द्रके बाणभेदे | चार्धचन्द्रा त्रिवृताभिदि ॥ आत्मवीरो बलवति थालपत्रे विदूषके । आडम्बरस्तु संरम्भे बृंहिते तूर्यनिस्वने । ॥ इन्दीवरं नीलोत्पलमिन्दीवरा शतावरी । उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ उपचारस्तु लैम्बायां व्यवहारोपचैर्ययोः ॥ उदुम्बरः कुष्टभेदे देहिल्यां पण्डके तरौ ॥ उदुम्बरं ताम्र उपहरं रहसि संनिधौ । उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥ औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके । भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥ १६१६
१६१३
१६१४
१६१५
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१५९४
१५९५
१६०९
१६१०
१६११
१६१२
१. 'अनशय्या' ख. २. 'नृति : ' ग घ ३. 'ताप्यो विटमाक्षिकः' इत्यनेकार्थकैरवाकर कौमुदी. ४. 'तृणैः शूल्यते तृणशूल्यम्' इति टीका. 'तृणमूल्यं' ख; 'तृणशून्यं' ग घ. ५. 'इडिक्क : शिशुवाहक :' इति टीका. ‘एडके' ख; ‘इडिक्के' ग-घ. ६. 'अप्यवहिते' ख. ७. 'समुच्छ्रयणं समुच्छ्रयः' इति टीका. 'समुच्छ्रेय: ' ग-घ. ८. 'समुदयनं समुदयः' इति टीका. 'समुदाय: ' ग घ ९ ' अपिशब्दाद्गणे रणेऽपि' इत्यनेकार्थकैरवाकरकौमुदी, १०. इत उत्तरम् 'अजगरः स्मृतः सर्पभेदेऽपि कवचे बुधैः' इति ख पुस्तकेऽधिकः पाठः . ११. 'अरुः करोति अरुष्करम्, समासे समस्तस्येति षत्वम्' इति टीका 'अरुस्करं' ग घ १२. 'व्रणकारे' ख. १३. 'अतिश्रेष्ठे च' ख. १४. 'गोप्य' गन्ध. १५. 'संहनने' ख. १६. 'चौर्यमद्यपयोरपि' ग घ १७, 'विश्रामे ' ग घ. १८. 'निमन्त्रणोपनेतव्यं शर्करादि स्वादूकृतं भक्ष्यम्' इति टीका. 'निमन्त्रणेऽपनेतव्ये' ग घ १९. 'श्यालपुत्रे' ख; 'श्याले पुत्रे' ग घ २०, 'सेवायाम्' ग घ २१. 'चार्ययोः ' ग-घ. २२. 'देहल्यां ' ख ग घ . २३. 'कर्मकारी' ग-घ.