________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। मूर्वाश्च कर्णिकारस्तु कृतमाले द्रुमोत्पले। करवीरो हयमारे कृपणे दैत्यभिद्यपि ॥ १६१७ करवीरी पुत्रवत्यां सद्गव्यामदितावपि । कलिकारस्तु धूम्याटे पीतमुण्डकरञ्जयोः ॥ १६१८ कर्णपूरः स्याच्छिरीषे नीलोत्पलवसन्तयोः। कटंभरा प्रसारिण्यां गोलायां गजयोषिति ॥ १६१९ कलम्बिकायां रोहिण्यां वर्षाभूमूर्वयोरपि।। कालञ्जरो भैरवायोर्योगिचक्रस्य मेलके ।। १६२० कादम्बरं दधिसारे शीधुमद्यप्रभेदयोः ।। कादम्बरी कोकिलायां वाणीशारिकयोरपि ॥ १६२१ कुम्भकारः कुलाले स्यात्कुम्भकारी कुलत्थिका। कृष्णसारः शिंशपायां मृगभेदे स्नुहीतरौ॥१६२२ गिरिसारः पुनर्लोहे लिङ्गे मलयपर्वते । घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥ १६२३ चर्मकारः पादूकृति। चर्मकार्यौषधीभिदि।। चक्रधरो विष्णुसर्पचक्रिषु प्रामजालिनि ॥ १६२४ चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि । चित्राटीरो घण्टाकर्णबलिच्छागास्रबिन्दुभिः ॥ १६२५ अङ्कितभाले चन्द्रे च तालपत्रं तु कुण्डले । स्यात्तालपत्री रण्डायां तुगभद्रो मदोत्कटें ॥ १६२६ तुङ्गभद्रा नदीभेदे, तुलाधारस्तुलागुणे । वाणिजे तुण्डकेरी तु कर्पासी बिम्बिकापि च ॥ १६२७ तोयधारो जलधरे सुनिषण्णाख्यभेषजे।। दशपुरं पत्तने स्यान्मुस्तायां नीवृदन्तरे ॥ १६२८ दण्डधारो यमे राज्ञि, दण्डयात्रा तु दिग्गजे । संयाने वरयात्रायां दिगम्बरस्तु शंकरे ॥ १६२९ अन्धकारे क्षपणके स्याद्वस्तरहितेऽपि च । दुरोदरः पुन ते द्यूतकारे पणेऽपि च ॥ १६३० देहयात्रा यमपुरीगमने भोजनेऽपि च । द्वैमातुरो जरासंधे हेरम्बेऽथ धराधरः॥ १६३१ कृष्णेऽद्रौ, धाराधरस्तु पयोदकरवालयोः । धाराङ्करः शीकरे स्यान्नासीरे जलदोपले ॥ १६३२ धार्तराष्ट्रः कौरवेऽहौ कृष्णास्योग्रिसितच्छदे । धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥ १६३३ पदालिकेऽप्यथा धुरंधरो धुर्ये धवद्रुमे । धृतराष्ट्रः खगे सर्प सुराज्ञि क्षत्रियान्तरे॥ १६३४ धृतराष्ट्री हंसपद्यांनभश्चरः खगेऽम्बुदे । विद्याधरे समीरे च निशाचरस्तु राक्षसे ॥ १६३५ सर्प घूके श्रृंगाले च निशाचरी तु पांसुला निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥ १६३६ नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने। प्रतीहारो द्वारि द्वाःस्थे। प्रतीकारः समे भटे॥ १६३७ प्रतिसरश्चभूपृष्ठे नियोज्यकरसूत्रयोः । मत्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि ॥ १६३८ कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोर्गणे ॥ परिवारः परिजनेऽसिकोशेऽथा परम्परः। मृगभेदे प्रपौत्रादौ परम्परान्वये वधे ॥ १६४० परिपाट्या परिसरः प्रान्तभूदेवयोम॒तौ ।। पक्षचरो यूथभ्रष्टपृथक्चारिगजे विधौ ॥ १६४१ पयोधरः कुचे मेघे कोशकारे कशेरुणि । नौलिकेरे पात्रटीरस्त्वपव्यापारमत्रिणिः ॥ १६४२
१. 'करो वृक्षः' इति टीका. 'करण्डयोः' ग-घ.२. 'सीधु'ख; 'सिन्धु' ग-घ. ३. 'वीणाशा' ख; 'वाणीसा' ग-घ. ४. 'अहो' ग-घ. ५. 'इङ्गमद्भुतम्' इति टीका. 'इष्टवि' ग-घ. ६. 'घण्टाको यक्षस्तस्य बलिनिमित्तं यो हतश्छागस्तस्यास्रं रक्तं तस्य बिन्दवस्तैरङ्कितं भालं यस्य तस्मिन्नित्यर्थः' इति टीका. .७. 'तुण्ड्यते तुण्डकेरी' इति टीका. 'तुण्डकारी ख. ८. 'कसी वमनी' इति टीका. 'कार्पासी' ग-ध. ९. 'तोयं धरति तोयधारः इति टीका. 'तोयाधारः' ख. १०. 'धारां धरति धाराधरः' इति टीका. 'धाराधारः' ख. ११. 'सुनासीरे शीकरे जलदोपले' ख. १२. 'अभ्यसित' ग-घ. १३. 'पदालिकमौषधीभेदः' इति टीका. 'पलादि' ख; 'पादालि' ग-घ. १४. 'धुरां धारयति धुरंधरः, धारेधचेति खः' इति टीका. 'धुरंधुरः' ख. १५. 'सृगाले' ग-घ. १६. 'आरक्षे गजललाटमर्मणि' इति टीका. 'व्रणशुद्धे चारक्षे' ग-घ. १७. 'पक्षे चरति पक्षचरः' इति टीका. 'पक्षधरः' ग-व. १८. 'कसेरु' ख. १९. 'नारिकेरे' ग-घ.
For Private and Personal Use Only