________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
अभिधान संग्रहः: - ८ अनेकार्थसंग्रहः ।
१६४९
१६५२
१६५३
लोहकांस्ये रजत्पात्रे सिङ्घाणक हुताशयोः । पारावारः पयोराशौ पारावारं तटद्वये ॥ पारिभद्रौ तु मन्दारनिम्बौ पीताम्बरो ऽच्युते । नेटेऽपि पूर्णपात्रं तु जलादिपूर्णभाजने ॥ वैर्द्धापके बलभद्भस्त्वनन्ते बलशालिनिः । बलभद्रा कुमार्यौ स्यात्रायमाणौषधावपि ।। बार्बीर पुण्याम्रास्थ्यङ्करे गणिकासुते । । बिन्दुतन्त्रं पुनः शारिफलके चतुरङ्गके ॥ महावीरोऽन्तिमजिने परपुष्टे जराटके । तायें कर्के पवौ शूरे सिंहे मखहुताशने ॥ महामात्रः प्रधाने स्यादारोहकसमृद्धयोः । मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ।। रथकारस्तक्षणि स्यान्माहिष्यात्करणीसुते । रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च कचित् ॥ लम्बोदरः स्यादुध्द्माने प्रमथानां च नायके । लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ।। १६५० द्रुभेदेऽथ, व्यतिकरो व्यसनव्यतिषङ्गयोः । वक्रनक्रौ खलशुकौ, विश्वंभरोऽच्युतेन्द्रयोः ॥ १६५१ विश्वंभरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः । विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥ वीरभद्रो वीरणेऽश्वमेधावे वीरसत्तमे । वीरतरो वीरश्रेष्ठे शेरे वीरतरं पुनः ॥ वीर वीतिहोत्रस्तु दिवाकरहुताशयोः । शतपत्रो दार्वाघाटे राजकीरमयूरयोः ॥ शतपत्रं तु राजीव संप्रहारो गतौ रणे । सहचरः पुनर्सिंट्यां वयस्ये प्रतिबन्धके ॥ समाहारस्तु संक्षेपे एकत्र करणेऽपि च । समुद्रारुप्रहभेदे सेतुबन्धे तिमिङ्गिले ॥ सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले । पुण्ड्रेऽक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥ १६५७ अतिबलः स्यात्प्रबलेऽतिबला तु बलाभिदि । अक्षमाला वक्षसूत्रे वसिष्ठस्य च योषिति ।। १६५८ अङ्कपाली परीरम्भे स्यात्कोट्यामुपमातरि । उलूखलो गुग्गुलोदूखले, कलकलः पुनः ।। १६५९ कोलाहले सर्जरसे, कैन्दरालो जटि दुमे । गर्दभाण्डेऽप्यथः कमण्डलू पर्कटिकुण्डिके ॥ १६६० कुतूहलं शस्तेऽद्भुते खतमालो बलाहके । धूमेऽधः गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ॥ १६६१ गन्धफली तु प्रियङ्गौ चैम्पकस्य च कोरके," । जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ।। १६६२. दलाल पुनर्दमन मरुबकेऽपि च । ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥ १६६३ परिमलो विमर्दोत्थे हृद्यगन्धे विमर्दने । पोटगलो नलकारो झषे बहुफलः पुनः ॥ १६६४
१६५४
१६५५
१६५६
बहुफला फल्गौ भस्मतूलं पुनर्हिमे । ग्रामकूटे पांसुवर्षे भद्रकाल्यौषधीभिदि ॥ १६६५ गन्धोल्यां हरपत्न्यां च महाकालो महेश्वरे । किंपाके गणभेदे च मदकलो दिद्विपे ।। १६६६ मदेनाव्यक्तवचने. महानीलो मणेर्भिदि । नागभेदे भृङ्गराजे महाबलो बलीयसि ॥ १६६७ वायौ महाबलं सीसे महाबला बलाभिदि । मणिमाला हौरे स्त्रीणां दशनक्षतभिद्यपि || १६६८
For Private and Personal Use Only
१६४३
१६४४
१६४५
१६४६
१६४७
१६४८
१. ‘पिङ्गले च हु’ ख. २. 'नटे च पीतसारस्तु गोमेदकमणौ स्मृतः । मलयजे पू' ख-पुस्तक एवं पाठः, 'तटे 'च' ग-घ. ३. 'वर्द्धनं वर्द्धस्तस्यातिरापको वर्द्धापकः' इति टीका. ४. 'वर्वटीरः ' ख. ५. 'च भारोह' ख. ६. "वैश्याशुद्रायां जाता करणी' इति टीका. ७. 'उद्गता ध्मानो वायुरस्य उद्घमानः' इति टीका. 'आद्यूने' ख ग घ ८. 'वक्रं नक्रं नासिकास्य वक्रनक्रः' इति टीका. 'वक्रनखौ' ख. ९. 'शवे' ग-व. १०. 'झिण्टी' औषधि:. ११. ‘समारोहः’ ख. १२. 'सेतुभेदे' ख. १३. 'गुग्गुलौ कण्डने' खः 'गुग्गुलोदुम्बरे' ग घ १४. 'कन्दरां लाति कन्दरालः' इति टीका. 'कण्डरालः ' ग घ. १५. 'कण्डिके' ग घ. १६. 'चषकस्य' ग घ. १७. इतः परम् 'चक्रवालोऽद्रिभेदे स्याञ्चक्रवालं तु मण्डले' इति ख- पुस्तकेऽधिकः पाठः १८. 'खाताश्च' ख. १९. 'दमन के तथा मरु' ख. २०. 'ध्वनिं लालयति ध्वनिलाला' इति टीका. 'ध्वनिनाला' ग घ २१. 'बहुफली' ग घ. २२. 'पांशु' ग घ. २३. 'मदिद्विपे मदवति द्विपे' इति टीका. 'मदद्विपे' ख ग घ २४. 'स्त्रियां हारे द' खः 'हारे स्त्रीणां द' ग घ