________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिखरकाण्डः ।
२९
७७१
७७२
७७४
७७५
अम्बष्ठा स्यादम्ललोयां पाठायूथिकयोरपि । कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ ७७० कमठः कच्छपे दैत्यविशेषे मुनिभाजने । जरठः कर्कशे जीर्णे नर्मठौ षिङ्गचचुकौ ॥ प्रकोष्ठः कूर्पराधस्ताद्भूपकक्षान्तरेऽपि च । हस्ते च विस्तृत करे । प्रतिष्ठा गौरवे स्थितौ | छन्दोजातौ योगसिद्धौ मकुष्ठौ धान्यमन्धरौ । लघिष्ठो भेलकेऽल्पे / स्याद्वरिष्ठस्तु तित्तिरौ/७७३ वरिष्ठं मरिचे ताम्रे वरोरुतमयोरपि । । वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले ॥ शंकरे चाथ साधिष्ठोऽत्यायें दृढतमेऽपि च । कारण्डो मधुकोशेऽसौ कारण्डवे दलाट कूष्माण्डौ गणकर्कारू कूष्माण्ड्या वम्बिकौषधी, । कोदण्डः कार्मुके देशभेदे भ्रूलतयोरपि ।। ७७६ गारुडं तु मरकते विषशास्त्रेऽथ तित्तिङः । दैत्यभेदे तित्तिडी तु कालदासे महीरुहे || ७७७ तिन्तिडी चुके चिञ्चायां निर्गुण्डी सिँन्दुवारकः । नीलशेफाल्यब्जकन्दः प्रचण्डः स्यात्प्रतापिनि ।। वलक्षकरवीरेऽपि प्रकाण्डः स्तम्बशस्तयोः । स्कन्धमूलान्तरे च द्रोः पिचण्डोऽवयवे पशो || ७७९ उदरे चाथ पूत्यण्डो गन्धैणे गन्धकीटके । भेरुण्डौ भीषणखगौ । भेरुण्डा देवताभिदि ॥ ७८० मारण्डोऽण्डे भुजङ्गानां मार्गे गोमयमण्डले । मार्तण्डस्तरणौ कोडे वरण्डो वेदनामये ।। ७८१ अन्तरावेदौ संघेच वर्तण्डा शारिका क्षुरी । वर्तिर्वारुण्डस्तु कर्णदृग्मले सेकभाजने ॥ ७८२ 'णिस्थराजे वितण्डा कच्छीशाके शिलाह्वये । करवीय वादभेदे शिखण्डो बर्हचूडयोः ॥ ७८३ सैरण्डः स्यात्कृकलासे भूषणान्तरधूर्तयोः । अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ।। आषाढो मलयगिरौ 'तिदण्डे च मासि च । उपोढ ऊढे निकटेऽप्युदूढः पीवरोढयोः ॥ ७८५ प्ररूढो रठे वृद्धे, प्रगाढो दृढकृच्छ्रयोः । वारूढः शबले वाचलेऽमौ पञ्जरेऽरेरौ ॥ ७८६ विरूढ जाते विगूढो गर्ह्यगुप्तयो । समूढः पुञ्जिते सद्योजाते भुमेऽनुपलुते ॥ ७८७ 'संरूढोऽङ्कुरिते प्रौढेरुणोऽर्केऽनूरुपिङ्गयोः । संध्यारागे 'बुंधे कुठे निःशब्दाव्यक्तरागयोः ॥ ७८८ अरुणा त्रिवृति श्यामामञ्जिष्ठातिविषासु च । अभीक्ष्णं तु भृशं नित्यमीरिणं शून्य ऊषरे | ॥ ७८९
७८४
१. 'अम्बठा' ग-घ. २. 'योग' ग घ ३. 'कूष्माण्डी त्वम्बकौषधी' ख ४. 'विषोद्भवे । तरण्डो विसिनीसूत्रबद्धवस्तुनि भेलके । तित्तिsो दैत्यभेदे स्याद्यमदासेऽथ तित्तिडी । कालदोषे पादपे चतिन्तिडी चुचिञ्चयोः । द्रविडो वेधमुख्ये स्यान्नीवृदन्तरशङ्खयोः । निर्गुण्डी नीलशेफाली सिन्दुवारोSoकन्दुकः । प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिन । प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः । पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च । पूत्यण्डः स्याद्गन्धमृगे सर्पभिगन्धकीटयोः । भेरुण्डौ' ख. ५. 'तिन्तिडीके' ग घ. ६. 'सिन्धुवारकः' गन्ध. ७. 'तरोः ' ग घ ८. 'मेरुण्डा' ग घ ९ ' मारण्डस्तु भुजङ्गाण्डे' ख. १०. 'वदनव्यथा' ख. ११. 'वेदिसंघौ' ख १२. 'अवतनोतीति वतण्डा' इति टीका. वरण्डा' ख ग घ १३. 'गणिराजद्वारपिण्ड्योर्वार्तण्डः खग उष्ट्रिणि । वितण्डा वादभेदे स्यात्कच्छीशा के शिलाह्वये । करवीर्यामपि प्रोक्तः शिखण्डो' ख. १४. 'सरति सरण्ड : ' इति टीका. 'शरण्ड : ' ग घ १५ ' व्रतिनां दण्डे मासे च मलयाचले' ख. १६. 'जठरे' ग घ १७. 'अररे' ख. 'अररि: कपाटम्' इति टीका. १८. 'संमूढोमूत्र घने । अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुपिङ्गयोः । संध्या- ' ख. १९. 'कुष्टभेदे' ग-घ. २०० 'व्याकुले कपि वर्णे रक्तवर्णेऽपि वाच्यवत् । अरुणा' ख. २१. 'त्रिवृता' ख. २२. 'अरणिस्तु भवेदग्निमन्थे निर्मयदारुणि । इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाः । ईरिणं तूपरे शून्येऽपीक्षणं दर्शने दृशि । ऊषणा तु कणायां स्यादूषणं मरिचे मतम् । एषणी व्रणमार्गानुसारिण्यां च तुलाभिदि । कङ्कणं करभूषायां हस्तसूत्रे च शेखरे । कत्तृणं रौहिषं फङ्गा कल्याणं हेम्नि मङ्गले । करणः शूद्यां विट्पुत्रे करणं क्षेत्रगात्रयोः । गी
For Private and Personal Use Only