________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । बनजो मुस्तके स्तम्बेरमे वनजमम्बुजो । वनजा तु मुद्गपर्यो सहजः सहसंभवे ॥ ७४६ निसर्गे च सामजस्तु सामोत्थे कुञ्जरेऽपि च । हिमजो मेनकापुत्रे, हिमजा पार्वती शढी ॥ ७४७ क्षेत्रज्ञावात्मनिपुणौ दोषज्ञः प्राज्ञवैद्ययोः । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च॥ ७४८ अवटः कृपखिलयोर्गर्ते कुहकजीविनि ।। अरिष्टो लशुने निम्बे फेनिले कङ्ककाकयोः ॥ ७४९ अरिष्टं सत्यगारेऽन्तचिह्न तके शुभेऽशुभे, अवटुर्गन्धुिघाटासूत्कटस्तीव्रमत्तयोः ॥ ७५० उच्चटा दम्भचर्यायां प्रभेदे लशुनस्य च । करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने ॥ ७५१ काके वाद्ये दुर्दुरुढे नवश्राद्धेऽथ कर्कटः । कुलीरे करणे स्त्रीणां राशौ खगेऽथ:कर्कटी॥ ७५२ शाल्मलीफलवालुङ्कयोः कार्यटो जतुकार्यिणोः।। कीटकः कृपणे निःस्वे देशभेदे तुरङ्गम।। ७५३ कुरण्टो झिण्टिकाभेदे। कुरण्टी दारुपुत्रिका, । कुक्कुटः कुक्कुभे ताम्रचूडे वह्निकणेऽपि च ॥ ७५४ निषादशूद्रयोः पुत्री कृपीटस्तूदरे जले,। चक्राटो धूर्ते दीनारे विषवैद्येऽथा चर्पटः॥ ७५५ चपेटे स्फारविपुले पर्पटे चिपुटः पुनः । पृथुके पिच्चटेऽपि स्याच्चिरण्टी तु सुवासिनी ॥ ७५६ तरुणी च जकूटस्तु वार्ताककुसुमे शुनि । यमले व्यङ्गटो धौताञ्जन्यां शिक्यभिदीश्वरे ।। ७५७ त्रिकूटं सिन्धुलवणे त्रिकूटस्तु सुवेलके । त्रिपुटौ तीरसातीनौ त्रिपुटा त्रिवृदौषधौ ॥ ७५८ सूक्ष्मैलायां मल्लिकायां द्रोहाटो मृगलुब्धके । चतुष्पदीप्रभेदे च विडालत्रतिकेऽपि च ॥ ६५९ धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने । निर्दयेऽन्यदोषरते. निष्कुटो गृहवाटिका ।। ७६० केदारकः कपाटश्च पर्पटो भेषजान्तरे । पिष्टविकृतौ परीष्टिः परीक्षापरिचर्ययोः॥ ७६१ स्यात्पर्कटी प्लक्षतरौ पूगादेनूतने फले।। पिच्चटस्तु नेत्ररोगे पिच्चटं त्रपुसीसयोः।॥ ७६२ वर्वटी व्रीहिभिद्वेश्या भाकूटः शैलमीनयोः । भावाटो भावके साधुनिवेशे कामुकेऽपि च ॥ ७६३ मर्कटस्तु कपावर्णनाभे स्त्रीकरणान्तरे।। मर्कटी करञ्जभेदे शूकशिम्ब्यथा मोरटम् ॥ ७६४ सप्तरात्रात्परे क्षीरेऽङ्कोष्टपुष्पेक्षुमूलयोः । मोरटा तु मूर्विकायां, मोचाटः कृष्णजीरके ॥ ७६५ चन्दने कदलीग: वर्णाटश्चित्रकारिणि । गायने स्त्रीकृताजीवे वरटा हंसयोषिति ॥ ७६६ गन्धोल्यां चाथ विकटः कराले पृथुरम्ययोः।। वेकटो जाततारुण्ये मणिकारेऽथा वेरटः ॥ ७६७ मिश्रीकृते च नीचे चावेरटं वैदरीफले । शैलाटो देवले शुक्लकाचे सिंहकिरातयोः ॥ ७६८ संसृष्टं तु संगते स्याच्छुद्धे च वमनादिना । अम्बष्ठो विप्रतो वेश्यातनये नीवृदन्तरे।॥ ७६९
१. 'शची' ग-घ. २. 'न्तश्चिद्दे' ख-ग-ध. 'अन्तचिढे मरणचिढ़े' इति टीका. ३. 'धर्तदीनारविष' ग-ध. ४. 'पिच्चटे खाद्यभेदे स्याद्विस्ततावपि । चिरण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रियाम् । जकुटं वार्ताकपुष्पे जकुटो मलये शुनि । व्यङ्गट शिक्यभेदे स्याद्धौताञ्जन्यामाप स्मृतम् ।' ख. ५. 'यमलं युग्मम्' इति टोका. . 'स्याचैव पिष्टविकृतौ परीक्षा' ग-घ. ७. 'स्यात्पर्पटी' ख; 'स्यात्कर्कटी' ग-घ. 'पृच्यते पर्कटी' इति टीका. ८. 'कावटः कान्तिपुञ्जके । वारुण्डे मकरे पोते भाकूटः' ख. ९. 'भार्याटः पटहाजीवे लोभात्स्वस्त्रीसमर्पके । भावाटः' ख. १०. 'नटे' ख. ११. 'चीवा वानरी । बीजं च राजकर्कट्या प्राचीनामल. कस्य च । गवेधुकाफलं चापि चक्राङ्गी करजान्तरम् । मोरटं त्विक्षुमूले स्यादकोटकुसुमेऽपि च । सप्तरात्रात्परक्षीरे मो. रटा मूर्विका मता। मोचाटः कदलीगर्भ चन्दने कृष्णजीरके । रवटो दक्षिणावर्तशले जाङ्गलिकेऽपि च । रेवटो मोरटे रेणौ स्याद्वातूलवरायोः । वर्णाटो गायने चित्रकारे स्त्रीकृतजीवने । वरटा हंसयोषायां गन्धोल्यां विकटः पृथौ। कराले सुन्दरे चारे वेकटो जातयौवने । वैकटिके मणिकारे वेरटो मिश्रनीचयोः । वेरटं बदरीफले शैलाटो मृगवैरिणि । शुक्लकाचे किराते च देवले गिरिवारिणि । संसृष्टं' ख. 'म्ब्यां च मोरटम्' ग-घ. १२. 'मूले' ग-घ. १३. 'पृथुले' ग-घ. १४. 'वरटी' ग-घ. १५. 'हर्मटः कच्छपे प्रोक्तः सहस्रकिरणेऽपि च । अम्बष्ठो' ख.
For Private and Personal Use Only