________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्यकाण्डः । संवाहकोऽङ्गमर्दः स्यान्नष्टबीजस्तु निष्कलः । आसीन उपविष्टः स्यादृर्ध्व ऊर्वदमः स्थितः ॥ ४९२ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ । प्रवासी तद्गणो हारिः पाथेयं शम्बलं समे।।।४९३ जङ्घालोऽतिजवो जङ्घाकरिको जाङ्घिको।जवी । जवनस्त्वरिते वेगे रयो रंहस्तरः स्यदः ॥ ४९४ जवो वाजः प्रसरश्च मन्दगामी तु मन्थरः।। कामंगाम्यनुगामीनोऽत्यन्तीनोऽत्यन्तगामिनि ॥ ४९५ सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः । सेवकोऽथा सेवा भक्तिः परिचर्या। प्रसादना ॥ ४९६ शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः । उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ पादातिकः पादचारी पदाजिपदिकावपि । सर: पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ ४९८ प्रष्टोऽथावेशिकागन्तु, प्रघणोऽभ्यागतोऽतिथिः । प्राघूर्णिके थावेशिकमातिथ्यं चातिथेय्यपि।।। ४९९ सूर्योढस्तु स संप्राप्तो यः सूर्येऽस्तं गते तिथिः । पादार्थ पाद्यमर्घार्थमयं वार्यथ गौरवम् ॥ ५०० अभ्युत्थानं व्यथकस्तु स्यान्मर्मस्पृगरुंतुदः । ग्रामेयके तु ग्रामीणग्राम्यौ लोको जनः प्रजाः ॥ ५०१ स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्यातवप्तकः । कुल्यः कुलीनोऽभिजातः कौलेयकमहाकुलौ ॥ ५०२ जात्यो गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम् । अन्वयो जननं वंशः स्त्री नारी वनिता वधूः ५०३ वशा सीमन्तिनी वामा वणिनी महिलाबला । योषा योषिद्विशेषास्तु कान्ता भीरुनितम्बिनी ५०४ प्रमदा सुन्दरी रामा रमणी ललनाङ्गना । स्वगुणेनोपमानेन मनोज्ञादिपदेन च ॥ ५०५ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । अलसेक्षणा मृगाक्षी मत्तेभगमनापि च ॥ ५०६ वामाक्षी सुस्मितास्याः स्वं मानलीलास्मरादयः । लीला विलासो विच्छित्तिर्विव्योकः किलकिञ्चितम् ।। मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ ५०८ प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः । दीप्तिश्चायनजा भावहावहेलास्त्रयोऽङ्गजाः ॥ ५०९ सा कोपना भामिनी स्याच्छेका मत्ता च वाणिनी । कन्या कनी कुमारी च गौरी तु नग्निकारजाः ॥ मध्यमा तु दृष्टरजास्तरुणी युवतिश्वरी । तलुनी दिकरी वर्या पतिंवरा स्वयंवरा ॥ सुवासिनी वधूटी स्याञ्चिरिण्ट्यथ सर्मिणी । पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥ ५१२ दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः । द्वितीयोढा कलत्रं च पुरंध्री तु कुटुम्बिनी॥ ५१३ प्रजावती भ्रातुर्जाया सूनोः स्नुषा जनी वधूः । भ्रातृवर्गस्य या जाया यातरस्ताः परस्परम् ॥ ५१४ वीरपत्नी वीरभार्या कुलस्त्री कुलबालिका | प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया ॥ ५१५ हृदयेशा प्राणसमा प्रेष्ठा प्रणयणी च सा प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः ॥ ५१६ विवोढा रमणो भोक्ता रुच्यो वरयिता धवः ॥ जन्यास्तु तस्य सुहृदो विवाहः पाणिपीडनम् ॥५१७ पाणिग्रहणमुद्वाह उपाद्यामयमावपि । दारकर्म परिणयो जामाता दुहितुः पतिः ॥ ५१८ उपपतिस्तु जारः स्याद्भुजङ्गो गणिकापतिः । जम्पती दम्पती भार्यापती जायापती समाः ॥ ५१९ यौतकं युतयोर्देयं सुदायो हरणं च तत् । कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः ॥ ५२० सैरंध्री यान्यवेश्मस्था स्वतत्रा शिल्पजीविनी । असिक्यन्तःपुरःप्रेष्या दूतीसंचारिके समे ॥५२१
१. जाचाकरोऽपि. २. जीव्यादयोऽनोः परे ज्ञेयाः. ३. अनुगोऽपि. ४. पर्येषणापि. ५. पुरआदिभ्यः परः सरो ज्ञेयः ६. 'पुरस्' इत्यस्मात्परे गमादयो बोध्याः ७. आतिथ्यमपि. ८. अभिज्ञोऽपि. ९. महेलापि. १०. योषितापि. ११. 'युवती' इत्यपि. १२. 'चरिण्टी' इत्यपि. १३. वधूटीत्यपि. १४. प्रेमवत्यपि. १५. उपात् परौ याम-यमशब्दो.
For Private and Personal Use Only