________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । प्राज़ी प्रज्ञा प्रजानन्त्यां प्राज्ञा तु प्रज्ञयान्विता । स्यादाभीरी महाशूद्री जातियोगयोः समे।। ५२२ पुंयुज्याचार्याचार्यानी मातुलानी तु मातुली । उपाध्यायान्युपाध्यायी क्षत्रिय्यार्थी च शूद्यपि ॥ ५२३ स्वत आचार्या शूद्रा च क्षत्रियाक्षत्रियाण्यपि । उपाध्याय्युपाध्याया स्यादर्यार्याण्यौ पुनः समे ॥५२४ दिधिषूस्तु पुनर्भूढेिरूढास्या दिधिषः पतिः । स तु द्विजोऽग्रेदिधिषुर्यस्य स्यात्सैव गेहिनी ॥ ५२५ ज्येष्ठेऽनूढे परिवेत्तानुजो दारपरिग्रही । तस्य ज्येष्टः परिवित्तिर्जाया तु परिवेदिनी ॥ ५२६ वृषस्यन्ती कामुकी स्यादिच्छायुक्ता तु कामुका । कृतसापत्निकाध्यूढाधिविन्नाथ पतिव्रता ॥ ५२७२ एकपत्नी सुचरित्रा साध्वी सत्यसतीत्वरी । पुंश्चली चर्षणी बन्धक्यविनीता च पांशुला ॥ ५२८ स्वैरिणी कुलटा याति या प्रियं साभिसारिका। वयस्यालिः सखी सध्रीच्यशिश्वी तु शिशु विना ५२९ पतिवत्नी जीवत्पतिर्विश्वस्ता विधवा समे । निर्वीरा निष्पतिसुता जीवत्तोका तु जीवसूः ॥ ५३० नश्यत्प्रसूतिका नन्दुः सश्मश्रुर्वरमालिनी । कात्यायिनी त्वर्धवृद्धा काषायवसनाधवा ॥ ५३१ श्रवणा भिक्षुकी मुण्डा पोटा तु स्त्रीनृलक्षणा। साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना ।।५३२ भुजिध्या लञ्जिका रूपाजीवा वारवधूः पुनः । सा वारमुख्याथ, चुन्दी कुट्टनी शंभली समाः॥५३३ पोटा वोटा च चेटी च दासी च कुटहारिका । नग्ना तु कोटवी वृद्धा पलिन्यथ रजस्वला ॥२३४ पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवी । उदक्या ऋतुमती च पुष्पहीना तु निष्कला ॥ ५३५ राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् । रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ संवेशनं संप्रयोगः संभोगश्च रहो रतिः । ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ व्यवायो मैथुनं स्त्रीपुंसोहं मिथुनं च तत् । अन्तर्वनी गुर्विणी स्यादर्भवत्युदरिण्यपिः॥ ५३८ आपन्नसत्त्वा गुर्वी च श्रद्धालुर्दोहदान्विता । विजाता च प्रजाता च जातापत्या प्रसूतिका ॥ ५३९ गर्भस्तु गरभो भ्रूणो दोहदलक्षणं च सः । गर्भाशयो जरायूल्वे कललोल्वे पुनः समे ॥ ५४० दोहदं दौहृतं श्रद्धा लालसा सूतिमासितु । वैजननो विजननं प्रसवो नन्दनः पुनः॥ ५४१ उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः । पुत्रे दुहितरि स्त्रीत्वे तोकापत्यप्रसूतयः ॥ ५४२ तुक्प्रजोभयोर्धात्रीयो भ्रातृव्यो भ्रातुरात्मजे । स्वस्रीयो भागिनेयश्च जामेयः कुतपश्च सः॥ ५४३ नप्ता पौत्रः पुत्रपुत्रो दौहित्रो दुहितुः सुतः । प्रतिनप्ता प्रपौत्रः स्यात्तत्पुत्रस्तु परम्परः ॥ ५४४ पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः । मातृष्वस्त्रीयस्तुग्मातृष्वसुर्मातृष्वसेयवत् ॥ ५४५ विमातृजो वैमात्रेयो द्वैमातुरो द्विमातृजः । सत्यास्तु तनये सामातुरवगाद्रमातुरः ॥ ५४६ सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ । पौनर्भवपारणेयौ पुनर्भूपरस्त्रियोः ॥ ५४७ दास्या दासेरदासेयो नाटेरस्तु नटीसुतः । बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः ॥ ५४८ स तु कौलटिनेयः स्याद्यो भिक्षुकसतीसुतः । द्वावप्येतौ कौलटेयौ क्षेत्रजो देवरादिजः ॥ ५४९ स्वजाते खौरसोरस्यौ मृते भर्तरि जारजः । गोलकोऽथामृते कुण्डे भ्राता तु स्यात्सहोदरः ॥ ५५० समानोदर्यसोदर्यसगर्भसहजा अपि । सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोईंग्रजः॥ ५५१ जघन्यजे यविष्टः स्यात्कनिष्टोऽवरजोऽनुजः । स यवीयान्कनीयांश्च पितृव्यश्यालमातुलाः ॥ ५५२ पितुः पल्याश्च मातुश्च भ्रातरो देवृदेवरौ । देवा चावरजे पत्यूर्जामिस्तु भगिनी स्वसा॥ ५५३
१. अवीरापि. २. अङ्गनाशब्दस्य पण्येनाप्यन्वयः. ३. ननिकापि. ४. कुसुममपि. ५. पशुधर्मोऽपि. ६. जशब्दस्यालेनाप्यन्वयः. ७. नाटेयोऽपि, ८. अग्रिमोऽपि.
For Private and Personal Use Only