________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः।
ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि । पन्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुलीचसा ५५४ कनिष्टा श्यालिका हाली यन्त्रणीकेलिकुञ्चिका । केलिद्रवः परीहासः क्रीडा लीला च नर्म च ५५५ देवनं कूर्दनं खेला ललनं वर्करोऽपि च । वप्ता च जनकस्तातो बीजी जनयिता पिता ॥ ५५६ पितामहस्तस्य पिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं माताम्बा जननी प्रसूः ॥ ५५७ सवित्री जनयित्री च कृमिला तु बहुप्रसः । धात्री तु स्यादुपमाता वीरमाता तु वीरसूः ॥ ५५८ श्वश्रूर्माता पतिपन्योः श्वशुरस्तु तयोः पिता । पितरस्तु पितुर्वश्या मातुर्मातामहा कुले ॥ ५५९ पितरौ मातापितरौ मातरपितरौ पिता च माता च । श्वश्रश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च५६० भ्राता च भगिनी चापि भ्रातरावथ बान्धवः । स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः॥५६१. आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः । तृतीयाप्रकृतिः पैण्डः षण्ढः क्लीबो नपुंसकम् ५६२
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।
मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्मणी।। कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ।। ५६४ मृतकं रुण्डकवन्धौ वपशीर्षे क्रियायुजि । वयांसि तु दशाः प्रायाः सामुद्रं देहलक्षणम् ॥ ५६५ एकदेशे प्रतीकाङ्गावयवापधना अपि ।। उत्तमाझं शिरो मूर्धा मौलिमस्तकमुण्डके ।। ५६६ वराङ्गं करणत्राणं शीर्ष मस्तिकमित्यपि । तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ ५६७ वालाः स्युस्तत्पराः पाशो रचना भार उच्चयः।। हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥ ५६८ अलकस्तु कर्करालः खंखरश्चूर्णकुन्तलः । स तु भाले भ्रमरकः कुरुलो भ्रमरालकः ॥ ५६९ धमिल्लः संयताः केशाः केशवेशे कबर्यथा । वेणिः प्रवेणिः शीर्षण्यशिरस्यौ विशदे कचे ॥ ५७० केशेषु वर्त्म सीमन्तः पलितं पाण्डुरः कचः।चूडा केशी केशपाशी शिखा शिखण्डिका समाः५७१ सा बालानां काकपक्षः शिखण्डकशिखाण्डको । तुण्डमास्यं मुखं वक्र लपनं वदनानने ॥ ५७२ भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः । शब्दाधिष्ठानपैञ्जूषमहानादध्वनिग्रहाः॥ ५७३ कर्णः श्रोत्रं श्रवणं च वेष्टनं कर्णशष्कुली । पालिस्तु कर्णलतिकाशङ्खो भालश्रवोऽन्तरे॥ ५७४ चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् । लोचनं दर्शनं हक्च तत्तारा तु कनीनिका॥ ५७५ वामं तु नयनं सौम्यं भानवीयं तु दक्षिणम् । असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् ।। ५७६ निभालनं निशमनं निध्यानमवलोकनम् । दर्शनं द्योतनं निर्वर्णनं चाथार्धवीक्षणम् ॥ ५७७ अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकृणितम् । स्यादुन्मीलनमुन्मेषो निमेषस्तु निमीलनम् ॥ ५७८ अक्ष्णोर्वाह्यान्तावपाडौ भ्रा रोमपद्धतिः । सकोपभ्रूविकारे स्याद्भभ्रुभ्रूभूपरा कुटिः ॥ ५७९ कूच कूपं ध्रुवोर्मध्ये पक्ष्म स्यान्नेत्ररोमणि। गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ ५८० नक्रं नर्कुटकं शिविन्योष्ठोऽधरो रदच्छदः । दन्तवस्त्रं च तत्प्रान्तौ सृक्वणी असिकं त्वधः ।। ५८१
असिकाधस्तु चिबुकं स्याद्गल्लः सृक्कणः परः । गल्लात्परः कपोलश्च परो गण्डः कपोलतः ॥ ५८२ । ततो हनुः श्मश्रु कूर्चमास्यलोम च मासुरी । दाढिका दंष्ट्रिका दाढा दंष्ट्रा जम्भो द्विजा रदाः५८३ रदना दशना दन्ता दंशवादनमल्लकाः । राजदन्तौ तु मध्यस्थावुपरिश्रेणिकौ क्वचित् ॥ ५८४ रसज्ञा रसना जिह्वा लोला तालु तु काकुदम् । सुधास्रवा घण्टिकाचलम्बिका गलशुण्डिका ।।५८५
१. पण्डुरपि. २. चिहुराः. ३. शब्दग्रहोपि. ४. विलोचनमपि. ५. तारकापि, ६. तेन 'भ्रकुटिः' इत्यादयः, ७. द्राढिकापि,
For Private and Personal Use Only