________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । क्लिन्न नेत्रे चिल्लचुल्लौ पिल्लोऽथार्शोयुगर्शसः । मूर्छिते मूर्तमूर्छालौ सिध्मलस्तु किलासिनि ॥ ४६१ पित्तं मायुः कफः श्लेष्मा बलाशः स्नेहभूः खटः रोगो रुजा रुगातको मान्य व्याधिरपाटवम्॥४६२ आम आमय आकल्यमुपतापो गदः समाः । क्षयः शोषो राजयक्ष्मा यक्ष्माया, क्षुक्षुतं क्षवः।।।४६३ कासस्तु क्षवथुः पामा खसः कच्छूर्विचर्चिका । कण्डूः कण्डूयनं खर्जु: कण्डूयाथा क्षतं व्रणः॥४६४ अरुरीम क्षणतुश्च रूढवणपदं किणः । श्लीपदं पादवल्मीकः पादस्फोटो विपादिका ॥ ४६५ स्फोटकः पिडको गण्डः पृष्टप्रन्थिः पुनर्गडुः । श्वित्रं स्यात्पाण्डुरं कुष्टं केशघ्नं विन्द्रलुप्तकम्॥४६६ सिध्म किलासं त्वक्पुष्पं सिध्मं कोठस्तु मण्डलम् ॥ गलगण्डे गण्डमाला रोहिणी तु गलाकुर ४६७ हिका हेका च हृल्लासः प्रतिश्यायस्तु पीनसः । शोथस्तु श्वयथुः शोफे।दुर्नामाझे गुदाङ्कुरः ॥ ४६८ छर्दै प्रच्छर्दिका छर्दिवमथुर्वमनं वमिः । गुल्मे, स्यादुदरग्रन्थिरुदावर्तो गुदग्रहः ॥ ४६९ गतिर्नाडीव्रणे वृद्धिः कुरुण्डश्चाण्डवर्धने । अश्मरी स्यान्मूत्रकृच्छे प्रमेहो बहुमूत्रता॥ ४७० अनाहस्तु निबन्धः स्याग्रहणी रुक्प्रवाहिका । व्याधिप्रभेदा विद्रधिभगंदरज्वरादयः ॥ ४७१ दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः । रोगहार्यगदंकारो भेषजं तत्रमौषधम् ॥ ४७२ भैषज्यमगदो जायुश्चिकित्सा रुकप्रतिक्रिया । उपचर्योपचारौ च लङ्घनं वपतर्पणम् ॥ ४७३ जाङ्गुलिको विषभिषक्स्वास्थ्यं वार्तमनामयम् । सह्यारोग्ये पटूल्लाघवार्तकल्यास्तु नीरुजि ॥ ४७४ कुसृत्या विभवान्वेषी पार्श्वकः संधिजीवकः । सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः॥ ४७५ चपलश्चिकुरो नीली रागस्तु स्थिरसौहृदः । ततो हरिद्रारागोऽन्यः सान्द्रस्निग्धस्तु मेदुरः ॥ ४७६ गेहेनर्दी गेहेशूरः पिण्डीशरोऽस्तिमान्धनी । स्वस्थानस्थः परद्वेषी गोष्ठश्वोऽथापदि स्थितः ॥ ४७७ आपन्नोऽथापद्विपत्तिविपत्स्निग्धस्तु वत्सलः । उपाध्यभ्यागारिकौ तु कुटुम्बव्यापृते नरि॥ ४७८ जैवातृकस्तु दीर्घायुस्त्रासदायी तु शङ्करः । अभिपन्नः शरणार्थी कारणिकः पैरीक्षकः ॥ ४७९ समधुकस्तु वरदो व्रातीनाः संघजीविनः। सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः॥ ४८० सामाजिकाः सभा संसत्समाजः परिषत्सदः । पर्षत्समज्यागोष्टयास्था आस्थानं समितिघंटा॥४८१ सांवत्सरो ज्यौतिषिको मौहर्तिको निमित्तवित् । दैवज्ञगणकादेशिज्ञानिकार्तान्तिका अपि ॥ ४८२ विप्रनिकेक्षणिकौ च सैद्धान्तिकस्तु तात्रिकः । लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचश्चवः ॥ ४८३ वार्णिको लिंपिकरश्चाक्षरन्यासे लिपिलिविः । मषिधानं मषिकूपी मलिनाम्बु मंषिर्मसिः ॥ ४८४ कुलिकस्तु कुलश्रेष्ठी सभिकोद्यूतकारकः । कितवो द्यूतकृद्भूतॊऽक्षधूर्तश्चाक्षदेविनि ॥ ४८५ दुरोदरं कैतवं स्याहयूतमक्षवती पणः।। पाशंकः पासकोऽक्षश्च देवनस्तत्पणो ग्लहः ॥ ४८६ अष्टापदः शारिफलं शारः शारिश्च खेलनी । परिणायस्तु शारीणां नयनं स्यात्समन्ततः ॥ ४८७ समायः प्राणिद्यूतं व्यालग्राह्याहितुण्डिकः । स्यान्मनोजवसस्ताततुल्यः शास्ता तु देशकः ॥ ४८८ सुकृती पुण्यवान्धन्यो मित्रयुमित्रवत्सलः । क्षेमंकरोऽरिष्टताति: शिवतातिः शिवंकरः ॥ ४८९ श्रद्धालुरास्तिकः श्राद्धो, नास्तिकस्तद्विपर्यये । वैरङ्गिको विरागार्हो वीतदम्भस्वकल्कनः ॥ ४९० प्रणाय्योऽसंमतोन्वेष्टानुपद्यथ सहः।क्षमः । शक्तः प्रभूष्णुर्भूतात्तस्वाविष्टः शिथिलः श्लथः ॥ ४९१
१. नान्त आबन्तश्च. २. विस्फोटापि. ३. मण्डलकमपि. ४. आक्षपटलिकोऽपि. ५. पारिषद्या अपि. ६. मौहर्तोऽपि. ७. नैमित्त-नैमित्तिकावपि. ८. मनोरमायां तु 'चुञ्चः' उकारद्वयवान्' इत्युक्तम्. ९. लिविकरोऽपि, १०. मषी, मसी. ११. शारिफलकोऽपि.
For Private and Personal Use Only