________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
२१
४३३
४३५
४३७
४३९
४४१
४४२
लोलुपो लोलुमो लोभस्तृष्णा लिप्सा वशः स्पृहा । काङ्क्षाशं सागर्धवाञ्छाशेच्छे है। तृमैनोरथाः ।। ४३० historisभिध्या तु परस्वेहोद्धतः पुनः । । अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ विधेये विनयस्थः स्यादाश्रवो वचनेस्थितः । वश्यः प्रणेयो धृष्टस्तु वियातो धृष्णुधृष्णजौ ॥ ४२२ वीक्षापन्नो विलक्षोऽथाधृष्टे शालीन शारदौ । शुभंयुः शुभसंयुक्तः स्यादहंयुरहंकृतः ॥ कामुकः कमिता कम्रोऽनुकः कामयिताभिकः । कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः || ४३४ व्यसनी हर्षमाणस्तु प्रमनाहृष्टमानसः । विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः ॥ ॥ मत्ते शौण्डोत्कटक्षीवा। उत्कस्तूत्सुक उन्मनाः । उत्कण्ठितोऽभिशस्ते तु वाच्यक्षारितदूषिताः || ४३६ गुणैः प्रतीते वाहतलक्षणः कृतलक्षणः । निर्लक्षणस्तु पाण्डुरपृष्टः संकसुकोऽस्थिरे || तूष्णींशीलस्तु तूष्णीको विवशोऽनिष्टदुष्टधीः । । बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः||४३८ संदानितः संयतश्च स्यादुद्दानं तु बन्धनम् । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ प्रतिक्षिप्तोऽधिक्षिप्तोऽवकृष्टनिष्कासितौ समौ । आत्तगन्धेऽभिभूतोऽपध्वस्ते । न्यक्कृतधिकृतौ ॥ ४४० निकृतस्तु विप्रकृतो न्यक्कारस्तु तिरस्क्रिया । परिभावो विप्रकारः परापर्यभितो भवः ॥ अत्याकारो निकारश्च विप्रलब्धस्तु वञ्चितः । स्वप्नक्शयालुर्निद्रालुघूर्णिते प्रचलायितः ॥ निद्राणः शयितः सुप्तो जागरूकस्तु जागरी । जागर्या स्याज्जागरणं जागरा जागरोऽपि च || ४४३ विष्वगञ्चति विष्वङ्देवादेवमञ्चति । सहाञ्चति तु सध्यङ् स्यात्तिर्यङ् पुनस्तिरोऽञ्चति ।। ४४४ संशयालुः संशयिता गृहयालुर्ग्रहीतरि । पतयालुः पातुकः स्यात्समौ रोचिष्णुरोचनौ || ४४५ दक्षिणार्हस्तु दक्षिण्यो दक्षिणीयोऽथ दण्डितः । दापितः साधितोऽर्यस्तु प्रतीक्ष्यः पूजितोऽर्हितः४४६ नमस्यितो नमसितपचितावञ्चितोऽर्चितः । पूजार्हणासपर्यार्चा उपहारवली समौ ॥ विवो विलः स्थूलः पीत्रा पीनश्च पीवरः । चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसलो बली ॥ ४४८ निर्दिग्धो मांसलश्चोपचितोऽथ, दुर्बलः कृशः । क्षामः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः ॥ ४४९ पिचण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिक तुन्दिलाः । उदर्युदरिले विखविखुविद्या अनासिके ४५० नतनासिकेऽवनाटोऽवटीटोऽबभ्रटोऽपि च । खरणास्तु खरणसो नःक्षुद्रः क्षुद्रनासिकः । ॥ खुरणाः स्यात्खुरणस उन्नसस्तूप्रनासिकः । पङ्गुः श्रोणः खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥ शिपिविष्ट र काण: कनन एकदृक् । पृश्निरपतनौ कुंजे गडुलः कुकरे कुणिः ॥ निखर्व: खट्टनः खर्वः खर्वशाखश्च वामनः । । अकर्ण एडो बधिरो दुश्चर्मा तु द्विननकः ॥ वण्डश्च शिपिविष्टश्च खोडखोरौ तु खञ्जके । विकलाङ्गस्तु पोगण्ड ऊर्ध्वजुरूर्ध्वजानुकः ॥ ४५५ ऊर्ध्वज्ञश्चाप्यथ प्रज्ञप्रज्ञौ विरलजानुके । संज्ञसंज्ञौ युतजानौ बलिनो बलिभः समौ ॥ ४५६ उदग्रदन्दन्तुरः स्यात्प्रलम्बाण्डस्तु मुष्करः । अन्धो गताक्ष उत्पश्य उन्मुखोऽधोमुखस्त्ववाङ् ॥ ४५७ मुण्डस्तु मुण्डितः केशी केशवः केशिकोऽपि च । वलिर : केकरो वृद्धनाभौ तुण्डिलतुण्डिभौ ४२८ आमयाव्यपटुग्लनो ग्लास्नुर्विकृत आतुरः । व्यथितोऽभ्यमितोऽभ्यान्तो ददुरोगी तु दगुणः || ४५९ पमिनः कच्छुरस्तुल्यौ सातिसारोऽतिसारकी । वातकी वातरोगी स्याच्छेष्मलः श्लेष्मणः कफी ४६०
४४७
४५४
For Private and Personal Use Only
४५१
४५२
४५३
१. ईहोsपि. २. मनोगवी च ३. कमनोऽपि ४. तेन दुर्मनाः, अन्तर्मनाः, विमनाः ५. आक्षारितोऽपि. ६. अनिष्टा दुष्टा च वीर्यस्य ७ तेन पराभवः, परिभवः, अभिभवः ८ जागरितोऽपि ९ सांशयिकोऽपि. १०. अपचायितोऽपि ११. खलतोऽपि १२. न्युब्जोऽपि १३. रोगितोऽपि १४. 'पामरः' इत्येके.