________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः ।
पूपलाथेषत्पक्के स्युरभ्यूषाभ्योषपौलयः । निष्टानं तु तेमनं स्यात्करम्भो दधिसक्तवः ॥ ३९९ घृतपूरो घृतवरः पिष्टपूरश्च घार्तिकः । चमसी पिष्टवर्तिः स्याद्बटकस्त्ववसेकिमः ॥ ४०० भृष्टा यवाः पुनर्धाना धानाचूर्णं तु सक्तवः । पृथुकश्चिपुटस्तुल्यौ लाजाः स्युः पुनरक्षताः ॥ ४०१ गोधूमचूर्णे समिता यवक्षोदे तु चिकसः । गुड इक्षुरसः काथः, शर्करा तु सितोपला ॥ ४०२ सिता च मधुधलिस्तु खण्डस्तद्विकृतिः पुनः। मत्स्यण्डी फाणितं चापि रसालायां तु मार्जिता ॥४०३ शिखरिण्यथ यूयूषो रसो दुग्धं तु सोमजम् । गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ पयस्यं वृतदध्यादि पेषोऽभिनवं पयः । उभे क्षीरस्य विकृती किलाटी कूचिकापि च ॥ ४०५ पायसं परमानं च क्षीरेयीक्षीरजं दधि । गोरसश्च तदघनं द्रप्स पत्रलमित्यपि ॥ घृतं हविष्यमाज्यं च हविराघारसर्पिषी । ह्योगोदोहोद्भवं हैयंगवीनं शरजं पुनः ॥ दधिसारं तक्रसारं नवनीतं नवोद्भुतम् । दण्डाहते कालसेयघोलारिष्टानि गोरसः॥ ४०८ रसायनमथार्धाम्बूदश्विच्छेतं समोदकम् । तत्रं पुनः पादजलं मथितं वारिवर्जितम् ॥ ४०९ सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यानुदकलावणिकमुदश्विति ॥ ४१०
औदश्वितमौदश्वित्कं लवणे स्यात्तु लावणम् । पैठरोख्ये उखासिद्धे प्रयस्तं तु सुसंस्कृतम् ॥ ४११ पक्के राद्धं च सिद्धं च भृष्टं पक्कं विनाम्बुना । भृष्टामिषं भटित्रं स्याद्भतिर्भरूटकं च तत् ॥ ४१२ शल्यं शूलाकृतं मांसं निष्क्वाथो रसकः समौ । प्रणीतमुपसंपन्नं स्निग्धे मसृणचिंकणे ॥ ४१३ पिच्छिलं तु विजिविलं विज्जलं विजलं च तत् । भावितं तु वासितं स्यात्तुल्ये संमृष्टशोधिते ४१४ काश्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥४१५ चुकं धातुघ्नमुन्नाहं रक्षोन्नं कुण्डगोलकम् । महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः । स्यात्तिन्तिडीकं तु चुकं वृक्षाम्लं चाम्लवेतसे ॥ ४१७ हरिद्रा काञ्चनी पीता निशाख्या वरवणिनी । क्षवः क्षुताभिजननो राजिका राजसर्षपः ॥ ४१८ आसुरी कृष्णिका चासौ कुस्तुम्बुरु तु धान्यकम् । धन्या धन्याकं धान्याकं मरीचं कृष्णमूषणम् ४१९ कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् । शुण्ठी महौषधी विश्वा नागरं विश्वभेषजम् ॥ ४२० वैदेही पिप्पली कृष्णोपकुल्या मागधी कणा । तन्मूलं ग्रन्धिकं सर्वग्रन्थिकं चटकाशिरः ॥ ४२१ त्रिकटु ब्यूषणं व्योषमजाजी जीरकः कणा । सहस्रवेधि वाह्रीकं जतुकं हिङ्गु रामठम् ॥ ४२२
न्यादः स्वदनं खादनमशनं निघसो वल्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणलेहाः प्रत्यवसानं घसिराहारः ।।
४२३ प्सानावष्वाणविष्वाणा भोजनं जेमेनादने । चर्वणं चूर्णनं दन्तजिह्वास्वादस्तु लेहनम् ॥ ४२४ कल्पवर्तः प्रातराशः सग्धिस्तु सहभोजनम् । ग्रासो गुडेरकः पिण्डो गडोलः कवको गुडः ॥४२५ गण्डोलः कवलस्तृप्ते वाघ्रातसुहिताशिताः । तृप्तिः सौहित्यमाघ्राणमथ। भुक्तसमुज्झिते ॥ ४२६ फेला पिण्डोलिफेली च स्वोदरपूरके पुनः । कुरिंभरिरात्मभरिरुदरंभरिरप्यथः ॥ ४२७ आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते । उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः ॥ ४२८ शाष्कुलः पिशिताश्युन्मदिष्णुस्तून्मादसंयुतः । गृनुस्तु गर्धनस्तृष्णग्लिप्सुलुब्धोऽभिलाषुकः ॥ ४२९
१. मजितापि. २. पीयूषमित्यपि. ३. चिक्कणमपि. ४. विजिपिलमित्यपि. ५. जमनम् , जवनं च. ६. आघ्राणोऽपि.
For Private and Personal Use Only