________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः।
३५
शस्त्राजीवः काण्डपृष्टो गुरुहा नरकीलकः । मलो देवादिपूजायामश्राद्धोऽथ मलिम्लुचः ॥ ८५८ पञ्चयज्ञपरिभ्रष्टो निषिद्धैकरुचिः खरुः । सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥ ८५९ अभ्युदिताभिनिर्मुक्तौ वीरोज्झो न जुहोति यः । अग्निहोत्रच्छलाद्याच्यापरो वीरोपजीविकः ॥८६० वीरविप्लावको जुह्वद्धनैः शूद्रसमाहितैः । स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः ॥ ८६१ नैयायिकस्त्वक्षपादो योगः सांख्यस्तु कापिलः । वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः ॥८६२ चार्वाको लौकायतिकश्चैते षडपि तार्किकाः । क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसंभवः ॥ ८६३ अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरजा विशः । वाणिज्यं पाशुपाल्यं च कर्षणं चेति वृत्तयः।। ८६४ आजीवो जीवनं वार्ता जीविका वृत्तिवेतने । उञ्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ॥८६५ ऋतं तहयमनृतं कृष्टिम॒तं तु याचितम् । अयाचितं स्यादमृतं सेवावृत्तिः श्वजीविका ॥ ८६६ सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् । क्रयविक्रयिकपण्याजीवापणिकनगमाः ॥ ८६७ वैदेहः सार्थवाहश्च कायकः ऋयिकः कयी । केयदे तु विपूर्वास्ते मूल्ये वस्नायवक्रयाः ॥ ८६८ मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् । परिदानं विनिमयो नैमेयः परिवर्तनम् ॥ ८६९ व्यतिहारः परावर्तो वैमेयो विमयोऽपि च । निक्षेपोपनिधी न्यासे प्रतिदानं तदर्पणम् ॥ ८७० क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् । पणितव्यं तु विक्रेयं पण्यं सत्यापनं पुनः ॥ ८७१ सत्यंकारः सत्याकृतिस्तुल्यौ विपणविक्रयौ । गण्यं गणेयं संख्येयं संख्या त्वेकादिका भवेत् ॥८७२ यथोत्तरं दशगुणं भवेदेको दशामुतः । शतं सहस्रमयुतं लक्षप्रयुतकोटयः॥ अर्बुदमब्जे खर्व च निखर्वं च महाम्बुजम् । शङ्कर्वाधिरन्त्यं मध्यं परार्धं चेति नामतः ॥ ८७४ असंख्यं द्वीपवा•दि पुङ्गलात्माद्यनन्तकम् । सांयात्रिकः पोतवणिग्यानापात्रं वहिनकम् ॥ ८७५ वोहित्यं वहनं पोतः पोतवाहो नियामकः । निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी ॥ ८७६ तरीतरिण्यौ वेडी च द्रोणी काष्टाम्वुवाहिनी । नौकादण्डः क्षेपणी स्यागुणवृक्षस्तु कूपकः॥ ८७७ पोलिन्दास्त्वन्तरादण्डाः स्यान्मङ्गो मङ्गिनीशिरः । अभ्रिस्तु काष्टकुदालः सेकपात्रं तु सेचनम्॥८७८ केनिपातः कोटिपात्रमरित्रेऽथोडपः प्लवः । कोलो भेलस्तरण्डश्च स्यात्तरपण्यमातरः ॥ ८७९ वृद्ध्याजीवो द्वैगुणिको वाधुषिकः कुसीदकः । वाधुषिश्च कुसीदार्थप्रयोगौ वृद्धिजीवने ॥ ८८० वृद्धिः कलान्तरमृणं तूद्धारः पर्युदञ्चनम् । याच्चयाप्तं याचितकं परिवृत्त्यापमित्यकम् ॥ ८८१ अधमर्णो ग्राहकः स्यादुत्तमर्णस्तु दायकः । प्रतिभूलग्नकः साक्षी स्थेय आधिस्तु बन्धकः ॥ ८८२ तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः । पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ते तु षोडश कर्षोऽक्ष: पलं कर्षचतुष्टयम् । विस्तः सुवर्णो हेनोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ तुला पलशतं तासां विंशत्या भार आचितः । शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ चतुर्भिः कुडवैः प्रस्थः प्रस्थै श्चतुर्भिराढकः । चतुर्भिराढकोणः खारी षोडशभिश्च तैः ॥ ८८६ चतुर्विशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः । तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ ८८७ गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् । पाशुपाल्यं जीववृत्तिर्गोमान्गोमी गवीश्वरे ॥ ८८८ गोपाले गोधुगाभीरगोपगोसंख्यबल्लवाः । गोविन्दोऽधिकृतो गोषु जाबालस्त्वजजीविकः ॥ ८८९ १. अनेकान्तवाद्यपि. २. जैनोऽपि. ३. बौद्धोऽपि. ४. लौकावितिकोऽपि. ५. प्रापणिकोऽपि. ६. गवेश्वरोऽपि.
For Private and Personal Use Only